"ऋग्वेदः सूक्तं ३.९" इत्यस्य संस्करणे भेदः

(लघु) Yann ३ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
सखायस्त्वा वव्र्महेववृमहे देवं मर्तास ऊतये ।
अपां नपातं सुभगं सुदीदितिं सुप्रतूर्तिमनेहसम् ॥१॥
अपां नपातंसुभगं सुदीदितिं सुप्रतूर्तिमनेहसम ॥
कायमानो वना तवंत्वं यन मातॄरजगन्नपःयन्मातॄरजगन्नपः
तततत्ते तेग्नेअग्ने परम्र्षेप्रमृषे निवर्तनं यद दूरेयद्दूरे सन्निहाभवः ॥२॥
अति तर्ष्टंतृष्टं ववक्षिथाथैव सुमना असि ।
पर-परान्येप्रप्रान्ये यन्ति पर्यन्य आसते येषां सख्ये असि शरितः ॥श्रितः ॥३॥
ईयिवांसमति सरिधःस्रिधः शश्वतीरति सश्चतः ।
अन्वीमविन्दन्निचिरासो अद्रुहोऽप्सु सिंहमिव श्रितम् ॥४॥
अन्वीमविन्दन निचिरासो अद्रुहो.अप्सु सिंहमिव शरितम ॥
ससृवांसमिव त्मनाग्निमित्था तिरोहितम् ।
सस्र्वांसमिव तमनाग्निमित्था तिरोहितम ।
ऐनं नयन मातरिश्वानयन्मातरिश्वा परावतो देवेभ्यो मथितं परि ॥५॥
तं तवात्वा मर्ता अग्र्भ्णतअगृभ्णत देवेभ्यो हव्यवाहन ।
 
विश्वान्यद्यज्ञाँ अभिपासि मानुष तव क्रत्वा यविष्ठ्य ॥६॥
तं तवा मर्ता अग्र्भ्णत देवेभ्यो हव्यवाहन ।
तद भद्रंतद्भद्रं तव दंसना पाकाय चिच्छदयति ।
विश्वान यद्यज्ञानभिपासि मानुष तव करत्वा यविष्ठ्य ॥
तवांत्वां यदग्ने पशवः समासते समिद्धमपिशर्वरे ॥७॥
तद भद्रं तव दंसना पाकाय चिच्छदयति ।
आ जुहोता सवध्वरंस्वध्वरं शीरं पावकशोचिषमपावकशोचिषम्
तवां यदग्ने पशवः समासते समिद्धमपिशर्वरे ॥
आशुं दूतमजिरं परत्नमीड्यंप्रत्नमीड्यं शरुष्टीश्रुष्टी देवं सपर्यत ॥८॥
आ जुहोता सवध्वरं शीरं पावकशोचिषम ।
तरीणित्रीणि शता तरीत्री सहस्राण्यग्निं तरिंशच्चत्रिंशच्च देवा नवचासपर्यननव चासपर्यन्
आशुं दूतमजिरं परत्नमीड्यं शरुष्टी देवं सपर्यत ॥
औक्षन्घृतैरस्तृणन्बर्हिरस्मा आदिद्धोतारं न्यसादयन्त ॥९॥
तरीणि शता तरी सहस्राण्यग्निं तरिंशच्च देवा नवचासपर्यन ।
औक्षन घर्तैरस्त्र्णन बर्हिरस्मा आदिद धोतारं नयसादयन्त ॥
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.९" इत्यस्माद् प्रतिप्राप्तम्