"ऋग्वेदः सूक्तं ३.१४" इत्यस्य संस्करणे भेदः

(लघु) Yann ३ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
आ होता मन्द्रो विदथान्यस्थात सत्योविदथान्यस्थात्सत्यो यज्वा कवितमः सवेधाःस वेधाः
विद्युद्रथः सहसस पुत्रोसहसस्पुत्रो अग्निः शोचिष्केशः पर्थिव्यांपृथिव्यां पाजो अश्रेत ॥अश्रेत् ॥१॥
अयामि ते नमौक्तिंनमउक्तिं जुषस्व रतावस्तुभ्यंऋतावस्तुभ्यं चेतते सहस्वः ।
विद्वानाविद्वाँ आ वक्षि विदुषो नि षत्सि मध्य आ बर्हिरूतये यजत्र ॥२॥
दरवतांद्रवतां त उषसा वाजयन्ती अग्ने वातस्य पथ्याभिरछपथ्याभिरच्छ
यत सीमञ्जन्तियत्सीमञ्जन्ति पूर्व्यं हविर्भिरा वन्धुरेव तस्थतुर्दुरोणे ॥३॥
मित्रश्च तुभ्यं वरुणः सहस्वो.अग्नेसहस्वोऽग्ने विश्वे मरुतः सुम्नमर्चनसुम्नमर्चन्
यच्छोचिषा सहसस पुत्रसहसस्पुत्र तिष्ठा अभि कषितीः परथयन सूर्योक्षितीः नॄनप्रथयन्सूर्यो नॄन् ॥४॥
वयं ते अद्य ररिमा हि काममुत्तानहस्ता नमसोपसद्य ।
यजिष्ठेन मनसा यक्षि देवानस्रेधता मन्मना विप्रो अग्ने ॥५॥
तवद धित्वद्धि पुत्र सहसो वि पूर्वीर्देवस्य यन्त्यूतयो वि वाजाः ।
तवंत्वं देहि सहस्रिणं रयिं नो.अद्रोघेणनोऽद्रोघेण वचसा सत्यमग्ने ॥६॥
तुभ्यं दक्ष कविक्रतो यानीमा देव मर्तासो अध्वरे अकर्म ।
तवंत्वं विश्वस्य सुरथस्य बोधि सर्वं तदग्ने अम्र्तअमृत सवदेहस्वदेह ॥७॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.१४" इत्यस्माद् प्रतिप्राप्तम्