"ऋग्वेदः सूक्तं ३.१५" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१९:४३, १० अक्टोबर् २००४ इत्यस्य संस्करणं

वि पाजसा पर्थुना शोशुचानो बाधस्व दविषो रक्षसो अमीवाः | सुशर्मणो बर्हतः शर्मणि सयामग्नेरहं सुहवस्य परणीतौ || तवं नो अस्या उषसो वयुष्टौ तवं सूर उदिते बोधि गोपाः | जन्मेव नित्यं तनयं जुषस्व सतोमं मे अग्ने तन्वा सुजात || तवं नर्चक्षा वर्षभानु पूर्वीः कर्ष्णास्वग्ने अरुषो विभाहि | वसो नेषि च पर्षि चात्यंहः कर्धी नो राय उशिजो यविष्ठ || अषाळ्हो अग्ने वर्षभो दिदीहि पुरो विश्वाः सौभगा संजिगीवान | यज्ञस्य नेता परथमस्य पायोर्जातवेदो बर्हतः सुप्रणीते || अछिद्रा शर्म जरितः पुरूणि देवानछा दीद्यानः सुमेधाः | रथो न सस्निरभि वक्षि वाजमगने तवं रोदसीनः सुमेके || पर पीपय वर्षभ जिन्व वाजानग्ने तवं रोदसी नः सुदोघे | देवेभिर्देव सुरुचा रुचानो मा नो मर्तस्य दुर्मतिः परि षठात || इळामग्ने ... ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.१५&oldid=6036" इत्यस्माद् प्रतिप्राप्तम्