"पञ्चतन्त्रम् ०४ग" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<font size="4.9">
मितम्̣मितं ददाति हि पिता मितम्̣मितं भ्राता मितम्̣मितं सुतः।<br>
अमितस्य हि दातारम्̣दातारं भर्तारम्̣भर्तारं का न पूजयॆत्॥पञ्च_३.१५१॥<br>
<br>
पुनश् चाब्रवीत्-<br>
शृणुष्वावहितः कांत यत् तॆ वक्ष्याम्य् अहम्̣अहं हितम्।<br>
प्राणैर् अपि त्वया नित्यम्̣नित्यं सम्̣रक्ष्यःसंरक्ष्यः शरणागतः॥पञ्च_३.१५२॥<br>
एष शाकुनिकः शॆतॆ तवावासम्̣तवावासं समाश्रितः।<br>
शीतार्तश् च क्षुधार्तश् च पूजाम् अस्मै समाचर॥पञ्च_३.१५३॥<br>
<br>
श्रूयतॆ च-<br>
यः सायम् अतिथिम्̣अतिथिं प्राप्तम्̣प्राप्तं यथा-शक्ति न पूजयॆत्।<br>
तस्यासौ दुष्कृतम्̣दुष्कृतं दत्त्वा सुकृतम्̣सुकृतं चापकर्षति॥पञ्च_३.१५४॥<br>
मा चास्मै त्वम्̣त्वं कृथा द्वैषम्̣द्वैषं बद्धानॆनॆति मत्-प्रिया।<br>
स्व-कृतैर् एव बद्धाहम्̣बद्धाहं प्राक्तनैः कर्म-बंधनैः॥पञ्च_३.१५५॥<br>
दारिद्र्य-रॊग-दुःखानि बंधन-व्यसनानि च।<br>
आत्मापराध-वृक्षस्य फलांय्फलान्य् एतानि दॆहिनाम्॥पञ्च_३.१५६॥<br>
तस्मात् त्वम्̣त्वं द्वॆषम् उत्सृज्य मद्-बंधन-समुद्भवम्।<br>
धर्मॆ मनः समाधाय पूजयैनम्̣पूजयैनं यथा-विधि॥पञ्च_३.१५७॥<br>
तस्यास् तद्-वचनम्̣वचनं श्रुत्वा धर्म-युक्ति-समन्वितम्।<br>
उपगम्य ततॊ धृष्टः कपॊतः प्राह लुब्धकम्॥पञ्च_३.१५८॥<br>
भद्र सुस्वागतम्̣सुस्वागतं तॆस्तु ब्रूहि किम्̣किं करवाणि तॆ।<br>
संतापश् च न कर्तव्यः स्व-गृहे वर्ततॆ भवान्॥पञ्च_३.१५९॥<br>
तस्य तद्-वचनम्̣वचनं श्रुत्वा प्रत्युवाच विहंगमम्।<br>
कपॊत खलु शीतम्̣शीतं मॆ हिम-त्राणम्̣त्राणं विधीयताम्॥पञ्च_३.१६०॥<br>
गत्वांगारकम्̣गत्वांगारकं नीत्वा पातयामास पावकम्।<br>
ततः शुष्कॆषु पर्णॆषु तम् आशु समदीपयत्॥पञ्च_३.१६१॥<br>
सुसंदीप्तम्̣सुसंदीप्तं ततः कृत्वा तम् आह शरणागतम्।<br>
प्रतापयस्व विश्रब्धम्̣विश्रब्धं स्व-गात्राण्य् अत्र निर्भयः॥पञ्च_३.१६२॥<br>
उद्गतॆन च जीवामॊ वयम्̣वयं सर्वॆ वनौकसः।<br>
न चास्ति विभवः कश्चिन् नाशयॆ यॆन तॆ क्षुधम्॥पञ्च_३.१६३॥<br>
सहस्रम्̣सहस्रं भरतॆ कश्चिच् छतमन्यॊ दशापरः।<br>
मम त्व् अकृत-पुण्यस्य क्षुद्रस्यात्मापि दुर्भरः॥पञ्च_३.१६४॥<br>
एकस्याप्य् अतिथॆर् अन्नम्̣अन्नं यः प्रदातुम्̣प्रदातुं न शक्तिमान्।<br>
तस्यानॆक-परिक्लॆशॆ गृहे किम्̣किं वसतः फलम्॥पञ्च_३.१६५॥<br>
तत् तथा साधयाम्य् एतच् छरीरम्̣छरीरं दुःख-जीवितम्।<br>
यथा भूयॊ न वक्ष्यामि नास्तीत्य् अर्थि-समागमॆ॥पञ्च_३.१६६॥<br>
स निनिंदि किलात्मानम्̣किलात्मानं न तु तम्̣तं लुब्धकम्̣लुब्धकं पुनः।<br>
उवाच तर्पयिष्यॆ त्वाम्̣त्वां मुहूर्तम्̣मुहूर्तं प्रतिपालय॥पञ्च_३.१६७॥<br>
एवम् उक्त्वा स धर्मात्मा प्रहृष्टॆनांतरात्मना।<br>
तम् अग्निम्̣अग्निं संपरिक्रम्य प्रविवॆश स्व-वॆश्मवत्॥पञ्च_३.१६८॥<br>
ततस् तम्̣तं लुब्धकॊ दृष्ट्वा कृपया पीडितॊ भृशम्।<br>
कपॊतम् अग्नौ पतितम्̣पतितं वाक्यम् एतद् अभाषत॥पञ्च_३.१६९॥<br>
यः करॊति नरः पापम्̣पापं न तस्यात्मा ध्रुवम्̣ध्रुवं प्रियः।<br>
आत्मना हि कृतम्̣कृतं पापम् आत्मनैव हि भुज्यतॆ॥पञ्च_३.१७०॥<br>
सॊ हम्̣हं पाप-मतिश् चैव पाप-कर्म-रतः सदा।<br>
पतिष्यामि महा-घॊरॆ नरकॆ नात्र सम्̣शयः॥पञ्च_३संशयः॥पञ्च_३.१७१॥<br>
नूनम्̣नूनं मम नृशम्̣सस्यनृशंसस्य प्रत्यादर्शः सुदर्शितः।<br>
प्रयच्छता स्व-माम्̣सानिमांसानि कपॊतॆन महात्मना॥पञ्च_३.१७२॥<br>
अद्य-प्रभृति दॆहम्̣दॆहं स्वम्̣स्वं सर्व-भॊग-विवर्जितम्।<br>
तॊयम्̣तॊयं स्वल्पम्̣स्वल्पं यथा ग्रीष्मः शॊषयिष्याम्य् अहम्̣अहं पुनः॥पञ्च_३.१७३॥<br>
शीत-वातातप-सहः कृशांगॊ मलिनस् तथा।<br>
उपवासैर् बहुविधैश् चरिष्यॆ धर्मम् उत्तमम्॥पञ्च_३.१७४॥ <br>
ततॊ यष्टिम्̣यष्टिं शलाकाम्̣शलाकांजालकम्̣जालकं पञ्जरम्̣पञ्जरं तथा।<br>
बभञ्ज लुब्धकॊ दीनाम्̣दीनां कापॊतीम्̣कापॊतीं च मुमॊच ताम्॥पञ्च_३.१७५॥<br>
लुब्धकॆन ततॊ मुक्ता दृष्ट्वाग्नौ पतितम्̣पतितं पतिम्।<br>
कपॊती विललापार्ता शॊक-संतप्त-मानसा॥पञ्च_३.१७६॥<br>
न कार्यम् अद्य मॆ नाथ जीवितॆन त्वया विना।<br>
दीनायाः पति-हीनायाः किम्̣किं नार्या जीवितॆ फलम्॥पञ्च_३.१७७॥<br>
मानॊ दर्पस् त्व् अहंकारः कुलम्̣कुलं पूजा च बंधुषु।<br>
दास-भृत्य-जनॆष्व् आज्ञा वैधव्यॆन प्रणश्यति॥पञ्च_३.१७८॥<br>
एवम्̣एवं विलप्य बहुशः कृपणम्̣कृपणं भृश-दुःखिता।<br>
पतिव्रता सुसंदीप्तम्̣सुसंदीप्तं तम् एवाग्निम्̣एवाग्निं विवॆश सा॥पञ्च_३.१७९॥<br>
ततॊ दिव्यांबर-धरा दिव्याभरण-भूषिता।<br>
भर्तारम्̣भर्तारं सा विमानस्थम्̣विमानस्थं ददर्श स्वम्̣स्वं कपॊतिका॥पञ्च_३.१८०॥<br>
सॊ पिसॊऽपि दिव्य-तनुर् भूत्वा यथार्थम् इदम् अब्रवीत्।<br>
अहॊ माम् अनुगच्छंत्या कृतम्̣कृतं साधु शुभॆ त्वया॥पञ्च_३.१८१॥<br>
तिस्रः कॊट्यॊ र्धकॊट्यॊऽर्ध-कॊटी च यानि रॊमाणि मानुषॆ।<br>
तावत् कालम्̣कालं वसॆत् स्वर्गॆ भर्तारम्̣भर्तारं यानुगच्छति॥पञ्च_३.१८२॥<br>
कपॊत-दॆहः सूर्यास्तॆ प्रत्यहम्̣प्रत्यहं सुखम् अंवभूत्।अन्वभूत्।<br>
कपॊत-दॆहवत्सासीत् प्राक् पुण्य-प्रभवम्̣प्रभवं हितम्॥पञ्च_३.१८३॥<br>
हर्षाविष्टस् ततॊ व्याधॊ विवॆश च वनम्̣वनं धनम्।<br>
प्राणि-हिम्̣साम्̣हिंसां परित्यज्य बहु-निर्वॆदवान् भृशम्॥पञ्च_३.१८४॥<br>
तत्र दावानलम्̣दावानलं दृष्ट्वा विवॆश विरताशयः।<br>
निर्दग्ध-कल्मषॊ भूत्वा स्वर्ग-सौख्यम् अवाप्तवान्॥पञ्च_३.१८५॥<br>
<br>
---<br>
<br>
अतॊ हम्̣हं ब्रवीमि-श्रूयतॆ हि कपॊतॆन (१३४) इत्य् आदि।<br>
<br>
तच् छ्रुत्वारिमर्दनॊ दीप्ताक्षम्̣दीप्ताक्षं पृष्टवान्-एवम् अवस्थितॆ किम्̣किं भवान् मन्यतॆ?<br>
<br>
सॊ ब्रवीत्-दॆव! न हंतव्य एवायम्। यतः-<br>
<br>
या ममॊद्विजतॆ नित्यम्̣नित्यं सा ममाद्यावगूहतॆ।<br>
प्रिय-कारकप्रियकारक भद्रम्̣भद्रं तॆ यन् ममास्तिममाऽस्ति हरस्व तत्॥पञ्च_३.१८६॥<br>
<br>
चॊरॆण चाप्य् उक्तम्-<br>
<br>
हर्तव्यम्̣हर्तव्यं तॆ न पश्यामि हर्तव्यम्̣हर्तव्यं चॆद् भविष्यति।<br>
पुनर् अप्य् आगमिष्यामि यदीयम्̣यदीयं नावगूहतॆ॥पञ्च_३.१८७॥<br>
<br>
अरिमर्दनः पृष्टवान्-का च नावगूहतॆ? कश् चायम्̣चायं चौरः? इति विस्तरतः श्रॊतुम् इच्छामि।<br>
<br>
दीप्ताक्षः कथयति-<br>
==कथा ८ कामातुर-वणिक्-कथा==
<br>
अस्ति कस्मिम्̣श्चिद्कस्मिंश्चिद् अधिष्ठानॆ कामातुरॊ नाम वृद्ध-वणिक्। तॆन च कामॊपहृत-चॆतसा, मृत-भार्यॆण काचिन् निर्धन-वणिक्-सुता, प्रभूतम्̣प्रभूतं धनम्̣धनं दत्त्वॊद्वाहिता। अथ सा दुःखाभिभूता तम्̣तं वृद्ध-वणिजम्̣वणिजं द्रष्टुम् अपि न शशाक। युक्तम्̣युक्तं चैतत्-<br>
<br>
श्वॆतम्̣श्वॆतं पदम्̣पदं शिरसि यत् तु शिरॊरुहाणाम्̣शिरॊरुहाणां<br>
स्थानम्̣स्थानं परम्̣परं परिभवस्य तद् एव पुम्̣साम्।पुंसाम्।<br>
आरॊपितास्थि-शकलम्̣शकलं परिहृत्य यांति<br>
चांडाल-कूपम् इव दूरतरम्̣दूरतरं तरुण्यः॥पञ्च_३.१८८॥<br>
<br>
तथा च-<br>
गात्रम्̣गात्रं संकुचितम्̣संकुचितं गतिर् विगलिता दंताश् च नाशंगतानाशं गता<br>
दृष्टिर् भ्राम्यति रूपम् अप्य् उपहतम्̣उपहतं वक्त्रम्̣वक्त्रं च लालायतॆ।<br>
वाक्यम्̣वाक्यं नैव करॊति बांधव-जनः पत्नी न शुश्रूषतॆ<br>
धिक् कष्टम्̣कष्टं जरयाभिभूत-पूरुषम्̣पूरुषं पुत्रॊ प्य्पुत्रॊऽप्य् अवज्ञायतॆ॥पञ्च_३.१८९॥<br>
<br>
अथ कदाचित् सा तॆन सहैकशयनॆ पराङ्मुखी यावत् तिष्ठति तावद् गृहे चौरः प्रविष्टः। सापि तम्̣तं चौरम्̣चौरं दृष्ट्वा भय-व्याकुलिता वृद्धम् अपि तम्̣तं पतिम्̣पतिं गाढम्̣गाढं समालिलिंग। सॊ पिसॊऽपि विस्मयात् पुलकाञ्चित-सर्व-गात्रश् चिंतयामास-अहॊ किम् एषा माम् अद्यावगूहतॆ? यावन् निपुणतया पश्यति तावत् गृह-कॊणैक-दॆशॆ चौरम्̣चौरं दृष्ट्वा व्यचिंतयत्-नूनम् एषास्य भयान् माम् आलिंगति इति ज्ञात्वा तम्̣तं चौरम् आह-या ममॊद्विजतॆ (१८६) इत्य् आदि।<br>
<br>
तच् छ्रुत्वा चौरॊ प्य्चौरॊऽप्य् आह-हर्तव्यम्̣हर्तव्यं तॆ न पश्यामि (१८७) इत्य् आदि। तस्माच् चौरस्याप्य् उपकारः श्रॆयश् चिंत्यतॆ किम्̣किं पुनः शरणागतस्य। अपि चायम्̣चायं तैर् विप्रकृतॊ स्माकम्विप्रकृतॊऽस्माकम् एव पुष्टयॆ भविष्यति तदीय-रंध्र-दर्शनाय चॆति अनॆन कारणॆनायम् अवध्य इति।<br>
<br>
एतद् आकर्ण्यारिमर्दनॊ अंयम्̣अन्यं सचिवम्̣सचिवं वक्रनासम्̣वक्रनासं पप्रच्छ-भद्र! सांप्रतम् एवम्̣एवं स्थितॆ किम्̣किं करणीयम् इति?<br>
<br>
सॊ ब्रवीत्-दॆव! अवध्यॊ यम्।अवध्यॊऽयम्। यतः-<br>
<br>
शत्रवॊ पिशत्रवॊऽपि हितार्थैव विवदंतः परस्परम्।<br>
चौरॆण जीवितम्̣जीवितं दत्तम्̣दत्तं राक्षसॆन तु गॊ-युगम्॥पञ्च_३.१९०॥<br>
<br>
अरिमर्दनः प्राह-कथम् एतत्?<br>
Line १२५ ⟶ १२६:
<br>
<span style="font-size: 14pt; line-height: 170%">
अस्ति कस्मिंश्चिद् अधिष्ठानॆ दरिद्रॊ द्रॊण-नामा ब्राह्मणः, प्रतिग्रह-धनः सततं विशिष्ट-वस्त्रानुलॆपन-गंध-माल्यालंकार-तांबूलादि-भॊग-परिवर्जितः, प्ररूढ-कॆश-श्मश्रु-नख-रॊमॊपचितः, शीतॊष्ण-वात-वर्षादिभिः परिशॊषित-शरीरः, तस्य च कॆनापि यजमानॆनानुकंपया शिशु-गॊ-युगं दत्तम्। ब्राह्मणॆन च बाल-भावाद् आरभ्य याचित-घृत-तैल-यवसादिभिः संवर्ध्य सुपुष्टं कृतम्। तच् च दृष्ट्वा सहसैव कश्चिच् चौरश् चिंतितवान्-अहम् अस्य ब्राह्मणस्य गॊ-युगम् इदम् अपहरिष्यामि। इति निश्चित्य निशायां बंधन-पाशं गृहीत्वा, यावत् प्रस्थितस् तावद् अर्ध-मार्गॆ प्रविरल-तीक्ष्ण-दंत-पंक्तिर् उन्नत-नासा-वंशः, प्रकट-रक्तांत-नयनः उपचित-स्नायु-संततनत-गात्रः शुष्क-कपॊलः सुहुत-हुतवह-पिंगल-श्मश्रु-कॆश-शरीरः कश्चिद् दृष्टः। दृष्ट्वा च तं तीव्र-भय-त्रस्तॊ चौरॊऽब्रवीत्-कॊ भवान्? इति।<br>
<br>
सॊ ब्रवीत्-अहं क्रूर-कर्मा चौरॊ दरिद्र-ब्राह्मणस्य गॊ-युगं हर्तुं प्रस्थितॊऽस्मि।<br>
Line १६३ ⟶ १६४:
==कथा १० वल्मीकॊदर-गत-सर्प-कथा==
<br>
अस्ति कस्मिम्̣श्चिन्कस्मिंश्चिन् नगरॆ दॆवशक्तिर् नाम राजा। तस्य च पुत्रॊ जठर-वल्मीकाश्रयॆणॊरगॆण प्रतिदिनम्̣प्रतिदिनं प्रत्यंगम्̣प्रत्यंगं क्षीयतॆ। अनॆकॊपचारैः सद्-वैद्यैः सच्-छास्त्रॊपदिष्टौषध-युक्त्यापि चिकित्स्यमानॊ न स्वास्थ्यम् एति। अथासौ राजपुत्रॊ निर्वॆदाद् दॆशांतरम्̣दॆशांतरं गतः।<br>
<br>
कस्मिम्̣श्चिन्कस्मिंश्चिन् नगरॆ भिक्षाटनम्̣भिक्षाटनं कृत्वा महति दॆवालयॆ कालम्̣कालं यापयति। अथ तत्र नगरॆ बलिर् नाम राजास्तॆ। तस्य च द्वॆ दुहितरौ यौवन-स्थॆ तिष्ठतः। तॆ च प्रतिदिवसम् आदित्यॊदयॆ पितुः पादांतिकम् आगत्य नमस्कारम्̣नमस्कारं चक्रतुः। तत्र चैकाब्रवीत्-विजयस्व महाराज! यस्य प्रसादात् सर्वम्̣सर्वं सुखम्̣सुखं लभ्यतॆ।<br>
<br>
द्वितीया तु-विहितम्̣विहितं भुंक्ष्व महाराज! इति ब्रवीति।<br>
<br>
तच् छ्रुत्वा प्रकुपितॊ राजाब्रवीत्-भॊ मन्त्रिणः! एनाम्̣एनां दुष्ट-भाषिणीम्̣भाषिणीं कुमारिकाम्̣कुमारिकां कस्यचिद् वैदॆशिकस्य प्रयच्छत तॆन निज-विहितम् इयम् एव भुंक्तॆ।<br>
<br>
अथ तथॆति प्रतिपद्याल्प-परिवारा सा कुमारिका मन्त्रिभिस् तस्य दॆव-कुलाश्रित-राज-पुत्रस्य प्रतिपादिता। सापि प्रहृष्ट-मनसा तम्̣तं पतिम्̣पतिं दॆववत् प्रतिपद्यादाय चांयचान्य-विषयम्̣विषयं गता।<br>
<br>
ततः कस्मिम्̣श्चिद्कस्मिंश्चिद् दूरतर-नगर-प्रदॆशॆ तडाग-तटॆ राज-पुत्रम् आवास-रक्षायै निरूप्य स्वयम्̣स्वयं च घ्ड़्त-तैल-लवण-तंडुलादि-क्रय-निमित्तम्̣निमित्तं स-परिवारा गता। कृत्वा च क्रय-विक्रयम्̣विक्रयं यावद् आगच्छति तावत् स राज-पुत्रॊ वल्मीकॊपरि कृत-मूर्धा प्रसुप्तः। तस्य च मुखाद् भुजगः फणाम्̣फणां निष्कास्य वायुम् अश्नाति। तत्रैव च वल्मीकॆपरः सर्पॊ निष्क्रम्य तथैवासीत्।<br>
<br>
अथ तयॊः परस्पर-दर्शनॆन क्रॊध-सम्̣रक्तसंरक्त-लॊचनयॊर् मध्याद् वल्मीकस्थॆन सर्पॆणॊक्तम्-भॊ भॊ दुरात्मन्! कथम्̣कथं सुंदर-सर्वांगम्̣सर्वांगं राज-पुत्रम् इठम्̣इत्थं कदर्थयसि?<br>
<br>
मुखस्थॊ रिर्मुखस्थॊऽहिर् अब्रवीत्-भॊ भॊः! त्वयापित्वयाऽपि दुरात्मनास्यदुरात्मनाऽस्य वल्मीकस्य मध्यॆ कथम् इदम्̣इदं दूषितम्̣दूषितं हाटक-पूर्णम्̣पूर्णं कलश-युगलम् इत्य् एवम्̣एवं परस्परस्य मर्माण्य् उद्घाटितवंतौ।<br>
<br>
पुनर् वल्मीकस्थॊ हिर्ऽहिर् अब्रवीत्-भॊ दुरात्मन्! भॆषजम् इदम्̣इदं तॆ किम्̣किं कॊ पिकॊऽपि न जानाति यज् जीर्णॊत्कालित-काञ्जिका-राजिका-पानॆन भवान् विनाशम् उपयाति।<br>
<br>
अथॊदरस्थॊ हिर्अथॊदरस्थॊऽहिर् अब्रवीत्-तवाप्य् एतद् भॆषजम्̣भॆषजं किम्̣किं कश्चिद् अपि न वॆत्ति यद् उष्ण-तैलॆन महॊष्णॊदकॆन वा तव विनाशः स्याद् इति। एवम्̣एवं च सा राज-कंयाकन्या विटपांतरिता तयॊः परस्परालापान् मर्म-मयान् आकर्ण्य तथैवानुष्ठितवती।<br>
<br>
विधाय व्यंगम्̣व्यंगं नीरॊगम्̣नीरॊगं भर्तारम्̣भर्तारं निधिम्̣निधिं च परमम् आसाद्य स्वदॆशाभिमुखम्̣स्वदॆशाभिमुखं प्रायात्। पित्ड़्पितृ-मात्ड़्मातृ-स्वजनैः प्रतिपूजिता विहितॊपभॊगम्̣विहितॊपभॊगं प्राप्य सुखॆनावस्थिता। अतॊ हम्̣अतॊऽहं ब्रवीमि-परस्परस्य मर्माणि इति।<br>
<br>
---<br>
<br>
तच् च श्रुत्वा स्वयम् अरिर्दनॊअरिमर्दनॊऽप्य् प्य् एवम्̣एवं समर्थितवान्। तथा चानुष्ठितम्। दृष्ट्वांतर्दृष्ट्वान्तर्-लीनम्̣लीनं विहस्य रक्ताक्षः पुनर् अब्रवीत्-कष्टम्। विनाशितॊ यम्̣विनाशितॊऽयं भवद्भिर् अंयायॆनअन्यायॆन स्वामी। उक्तम्̣उक्तं च-<br>
<br>
अपूज्या यत्र पूज्यंतॆ पूज्यानाम्̣पूज्यानां तु विमानना।<br>
त्रीणि तत्र प्रवर्तंतॆ दुर्भिक्षम्̣दुर्भिक्षं मरणम्̣मरणं भयम्॥पञ्च_३.१९२॥<br>
<br>
तथा च-<br>
प्रत्यक्षॆपि कृतॆ पापॆ मूर्खः साम्ना प्रशाम्यति।<br>
रथ-कारः स्वकाम्̣स्वकां भार्याम्̣भार्यां सजाराम्̣सजारां शिरसावहत्॥पञ्च_३.१९३॥<br>
<br>
मन्त्रिणः प्राहुः-कथम् एतत्?<br>
Line २०१ ⟶ २०२:
==कथा ११ वीरवर-रथकार-तत्-पत्नी-कथा==
<br>
अस्ति कस्मिम्̣श्चिद्कस्मिंश्चिद् अधिष्ठानॆ वीरवरॊ नाम रथकारः। तस्य भार्या कामदमनी। सा पुम्̣श्चलीपुंश्चली जनापवाद-सम्̣युक्ता।संयुक्ता। सॊ पिऽपि तस्याः परीक्षणार्थम्̣परीक्षणार्थं व्यचिंतयत्-अथ मयास्याःमयाऽस्याः परीक्षणम्̣परीक्षणं कर्तव्यम्। उक्तम्̣उक्तं च-<br>
<br>
यदि स्यात् पावकः शीतः प्रॊष्णीप्रॊष्णो वा शश-लाञ्छनः।<br>
स्त्रीणाम्̣स्त्रीणां तदा सतीत्वम्̣सतीत्वं स्याद् यदि स्याद् दुर्जनॊ हितः॥पञ्च_३.१९४॥<br>
<br>
जानामि चैनाम्̣चैनां लॊक-वचनाद् असतीम्। उक्तम्̣उक्तं च-<br>
<br>
यच् च वॆदॆषु शास्त्रॆषु न दृष्टम्̣दृष्टं न च सम्̣श्रुतम्।संश्रुतम्।<br>
तत् सर्वम्̣सर्वं वॆत्ति लॊकॊ यम्̣लॊकॊऽयं यत् स्याद् ब्रह्मांड-मध्यगम्॥पञ्च_३.१९५॥<br>
<br>
एवम्̣एवं संप्रधार्य भार्याम् अवॊचत्-प्रियॆ! प्रभातॆहम्̣प्रभातॆऽहं ग्रामांतरम्̣ग्रामांतरं यास्यामि। तत्र कतिचिद् दिनानि लगिष्यंति। तत् त्वया किम् अपि पाथॆयम्̣पाथॆयं मम यॊग्यम्̣यॊग्यं विधॆयम्।<br>
<br>
सापि तद्-वचनम्̣वचनं श्रुत्वा हर्षित-चित्ता। औत्सुक्यात् सर्व-कार्याणि संत्यज्य सिद्धम् अन्नम्̣अन्नं घ्ड़्तघृत-शर्करा-प्रायम् अकरॊत्। अथवा साध्व् इदम् उच्यतॆ-<br>
<br>
दुर्दिवसॆ घन-तिमिरॆ वर्षति जलदॆ महाटवी-प्रभृतौ।<br>
पत्युर् विदॆश-गमनॆ परम-सुखम्̣सुखं जघन-चपलायाः॥पञ्च_३.१९६॥<br>
<br>
अथासौ प्रत्यूषॆ उठायउत्थाय स्व-गृहान् निर्गतः सापि तम्̣तं प्रस्थितम्̣प्रस्थितं विज्ञाय प्रहसित-वदनांग-सम्̣स्कारम्̣संस्कारं कुर्वाणा कथञ्चित् तम्̣तं दिवसम् अत्यवाहयत्। अथ पूर्व-परिचित-विट-गृहे गत्वा तम्̣तं प्रत्युक्तवती-स दुरात्मा मॆ पतिर् ग्रामांतरम्̣ग्रामांतरं गतः। तत् त्वयास्मद्-गृहे प्रसुप्तॆ जनॆ समागंतव्यम्।<br>
<br>
तथानुष्ठितॆ स रथकारॊ रण्यॆरथकारॊऽरण्यॆ दिनम् अतिवाह्य प्रदॊषॆ स्व-गृहॆपद्वारॆणगृहॆऽपद्वारॆण प्रविश्य शय्याधस्-तलॆ निभृतॊ भूत्वा स्थितः। एतस्मिंन्एतस्मिन्न् अंतरॆअन्तरॆ स दॆवदत्तः समागत्य तत्र शयनॆ उपविष्टः। दृष्ट्वा रॊषाविष्ट-चित्तॊ रथकारॊ व्यचिंतयत्-किम् एनम् उठायउत्थाय हन्मि? अथवा हॆलयैव प्रसुप्तौ द्वाव् अप्य् एतौ व्यापादयामि? परम्̣परं पश्यामि तावद् अस्याश् चॆष्टितम्। शृणॊमि चानॆन सहालापम्।<br>
<br>
अत्रांतरॆ सा गृह-द्वारम्̣द्वारं निभृतम्̣निभृतं पिधाय शयन-तलम् आरूढा। तस्यास् तत्रारॊहयंत्या रथकार-शरीरॆ पादॊ विलग्नः। ततः सा व्यचिंतयत्-नूनम् एतॆन दुरात्मना रथकारॆण मत्-परीक्षणार्थम्̣परीक्षणार्थं भाव्यम्। ततः स्त्री-चरित्र-विज्ञानम्̣विज्ञानं किम् अपि करॊमि।<br>
<br>
एवम्̣एवं तस्याश् चिंतयंयाचिन्तयन्या स दॆवदत्तः स्पर्शॊत्सुकॊ बभूव। अथ तया कृताञ्जलि-पुटयाभिहितम्̣पुटयाभिहितं-भॊः महानुभाव! न मॆ शरीरम्̣शरीरं त्वया स्पर्शनीयम्̣स्पर्शनीयं यतॊ हम्̣यतॊऽहं पतिव्रता महासती च। नॊ चॆच् छापम्̣छापं दत्त्वा त्वाम्̣त्वां बह्स्मसात्करिष्यामि।भस्मसात्करिष्यामि।<br>
<br>
स आह-यद्य् एवम्̣एवं तर्हि त्वया किम् अहम् आहूतः?<br>
<br>
साब्रवीत्-भॊः शृणुष्वैकाग्र-मनाः। अहम् अद्य प्रत्यूषॆ दॆवता-दर्शनार्थम्̣दर्शनार्थं चंड्कायतनम्̣चण्डिकायतनं गता तत्राकस्मात् खॆ वाणी सञ्जाता-पुत्रि किम्̣किं करॊमि? भक्तासि मॆ त्वम्̣त्वं, परम्̣परं षण्मासाभ्यंतरॆ विधि-नियॊगाद् विधवा भविष्यसि।<br>
<br>
ततॊ मयाभिहितम्̣मयाभिहितं-भगवति! यथा त्वम् आपदम्̣आपदं वॆत्सि, तथा तत्-प्रतीकारम् अपि जानासि। तद् अस्ति कश्चिद् उपायॊ यॆन मॆ पतिः शत-सम्̣वत्सरसंवत्सर-जीवी भवति?<br>
<br>
ततस् तयाभिहितम्-वत्सॆ, संन्सन्न् अपि नास्ति, यतस् तवायत्तः स प्रतीकारः।<br>
<br>
तच् छ्रुत्वा मयाभिहितम्-दॆवि! यदि तन् मम प्राणैर् भवति तद् आदॆशय यॆन करॊमि।<br>
<br>
अथ दॆव्याभिहितम्-यद्य् अद्य पर-पुरुषॆण सहैकस्मिन् शयनॆ समारुह्यालिंगनम्̣समारुह्यालिंगनं करॊषि तत् तव भर्तृ-सक्तॊ पमृत्युस्सक्तॊऽपमृत्युस् तस्य सञ्चरति। भर्तापि तॆन पुनर् वर्ष-शतम्̣शतं जीवति। तॆन त्वम्̣त्वं मयाभ्यर्थितः। तद् यत् किञ्चित् कर्तु-मनास् तत् कुरुष्व। न हि दॆवता-वचनम् अंयथाअन्यथा भविष्यतीति निश्चयः। ततॊ अंतर्हासअन्तर्हास-विकास-मुखः स तद्-उचितम् आचचार।<br>
<br>
सॊ पिसॊऽपि रथकारॊ मूर्खस् तस्यास् तद्-वचनम् आकर्ण्य पुलकाञ्चित-तनुः शय्याधस्तलान् निष्क्रम्य ताम् उवाच-साधु पतिव्रतॆ! साधु कुल-नंदिनि! अहम्̣अहं दुर्जन-वचन-शंकित-हृदयस् त्वत्-परीक्षा-निमित्तम्̣निमित्तं ग्रामांतर-व्याजम्̣व्याजं कृत्वा खट्वाधस्-तलॆ निभृतम्̣निभृतं लीनः। तद् एहि, आलिंग माम्। त्वम्̣त्वं स्व-भर्तृ-भक्तानाम्̣भक्तानां मुख्या नारीणाम्̣नारीणां, यद् एवम्̣एवं ब्रह्म-व्रतम्̣व्रतं पर-संगॆपिसंगॆऽपि पालितवती। यद् आयुर् बुद्धि-कृतॆपमृत्युकृतॆऽपमृत्यु-विनाशार्थम्̣विनाशार्थं च चत्वम्त्वम् एवम्̣एवं कृतवती। ताम् एवम् उक्त्वा सस्नॆहम् आलिंगितवान्।<br>
<br>
स्व-स्कंधॆ ताम् आरॊप्य ताम् अपि दॆवदत्तम् उवाच-भॊ महानुभाव! मत्-पुण्यैस् त्वम् इहागतः। त्वत्-प्रसादान् मया प्राप्तम्̣प्राप्तं वर्ष-शत-प्रमाणम् आयुः। तत् त्वम् अपि माम् आलिंग्य मत्-स्कंधॆ समारॊह इति जल्पंन्जल्पन्न् अनिच्छंतम् अपि दॆवदत्तम् आलिंग्य बलात् स्वकीय-स्कंधॆ आरॊपितवान्।<br>
<br>
ततश् च नृत्यम्̣नृत्यं कृत्वा-हॆ ब्रह्म-व्रत-धराणाम्̣धराणां धुरीण! त्वयापि मय्य् उपकृतम् इत्य् आद्य् उक्त्वा स्कंधाद् उत्तार्य यत्र यत्र स्वजन-गृह-द्वारादिषु बभ्राम तत्र तत्र तयॊर् उभयॊर् अपि तद्-गुण-वर्णनम् अकरॊत्।<br>
<br>
अतॊ हम्̣अतॊऽहं ब्रवीमि-प्रत्यक्षॆपि कृतॆ पापॆ (१९३) इति।<br>
<br>
तत् सर्वथा मूलॊत्खाता वयम्̣वयं विनष्टाः स्मः। सुष्ठु खल्व् इदम् उच्यतॆ-<br>
<br>
मित्र-रूपा हि रिपवः संभाव्यंतॆसंभाव्यन्तॆ विचक्षणैः।<br>
यॆ हितम्̣हितं वाक्यम् उत्सृज्य विपरीतॊपसॆविनः॥पञ्च_३.१९७॥<br>
<br>
तथा च-<br>
संतॊ प्य्सन्तॊऽप्य् अर्था विनश्यंति दॆश-काल-विरॊधिनः।<br>
अप्राज्ञान् मन्त्रिणः प्राप्य तमः सूर्यॊदयॆ यथा॥पञ्च_३.१९८॥<br>
<br>
ततस् तद्-वचॊ नादृत्य सर्वॆ तॆ स्थिरजीविनम् उत्क्षिप्य स्व-दुर्गम् आनॆतुम् आरब्धाः। अथानीयमानः स्थिरजीव्य् आह-दॆव! अद्याकिञ्चित्करॆणैतद् अवस्थॆन किम्̣किं मयॊपसंगृहीतॆन? यत् कारणम् इच्छामि दीप्तम्̣दीप्तं वह्निम् अनुप्रवॆष्टुम्। तद् अर्हसि माम् अग्नि-प्रदानॆन समुद्धर्तुम्।<br>
<br>
अथ रक्ताक्षस्यांतर्गत-भावम्̣भावं ज्ञात्वाह-किम्-अर्थम् अग्नि-पतनम् इच्छसि?<br>
<br>
सॊ ब्रवीत्-अहम्̣अहं तावद् युष्मद्-अर्थम् इमाम् आपदम्̣आपदं मॆघवर्णॆन प्रापितः। तद् इच्छामि तॆषाम्̣तॆषां वैर-यातनार्थम् उलूकत्वम् इति।<br>
<br>
तच् च श्रुत्वा राजनीति-कुशलॊ रक्ताक्षः प्राह-भद्र! कुटिलस् त्वम्̣त्वं कृतक-वचन-चतुरश् च। तावद् उलूक-यॊनि-गतॊ पिऽपि स्वकीयाम् एव वायस-यॊनिम्̣यॊनिं बहु मन्यसॆ। श्रूयतॆ चैतद् आख्यानकम्।<br>
<br>
सूर्यम्̣सूर्यं भर्तारम् उत्सृज्य पर्जंयम्̣पर्जन्यं मारुतम्̣मारुतं गिरिम्।<br>
स्व-जातिम्̣जातिं मूषिका प्राप्ता स्वजातिर् दुरतिक्रमा॥पञ्च_३.१९९॥<br>
<br>
मन्त्रिणः प्रॊचुः--कथम् एतत्?<br>
Line २७३ ⟶ २७४:
<br>
<span style="font-size: 14pt; line-height: 170%">
अस्ति कस्मिम्̣श्चिद्कस्मिंश्चिद् अधिष्ठानॆ शालंकायनॊ नाम तपॊधनॊ जाह्नव्याम्̣जाह्नव्यां स्नानार्थम्̣स्नानार्थं गतः। तस्य च सूर्यॊपस्थानं कुर्वतस् तत्र प्रदॆशॆ मूषिका काचित् खरतर-नखाग्र-पुटॆन श्यॆनॆन गृहीता। दृष्ष्ट्वा स मुनिः करुणार्द्र-हृदयॊ मुञ्च मुञ्चॆति कुर्वाणस् तस्यॊपरि पाषाण-खंडम्̣खंडं प्राक्षिपत्। सॊऽपि पाषाण-खंड-प्रहार-व्याकुलॆंद्रियॊ भ्रष्ट-मूषिकॊ भूमौ निपपात मूषिकापि भय-त्रस्ता कर्तव्यम् अजानंती रक्ष रक्षॆति जल्पंती मुनि-चरणांतिकम् उपाविशत्। श्यॆनॆनापि चॆतनम्̣चॆतनं लब्ध्वा मुनिर् उक्तॊ, यद्-भॊ मुनॆ! न युक्तम् अनुष्ठितम्̣अनुष्ठितं भवता यद् अहम्̣अहं पाषाणॆन ताडितः। किम्̣किं त्वम् अधर्मान् न बिभॆषि? तत् समर्पय माम् एनाम् मूषिकाम्। नॊ चॆत् प्रभूतम्̣प्रभूतं पातकम् अवाप्स्यसि।<br>
<br>
इति ब्रुवाणम्̣ब्रुवाणं श्यॆनम्̣श्यॆनं प्रॊवाच सः-भॊ विहंगाधम! रक्षणीयाः प्राणिनाम्̣प्राणिनां प्राणाः। दंडनीया दुष्टाः। संमाननीयाः साधवः। पूजनीया गुरवः। स्तुत्या दॆवाः। तत् किम् असंबद्धं प्रजल्पसि?<br>
<br>
श्यॆन आह-मुनॆ! न त्वम्̣त्वं सूक्ष्म-धर्मम्̣धर्मं वॆत्सि। इह हि सर्वॆषाम्̣सर्वॆषां प्राणिनाम्̣प्राणिनां विधिना सृष्टिम्̣सृष्टिं कुर्वताहारॊऽपि विनिर्मितः। ततॊ यथा भवताम् अन्नम्̣अन्नं तथास्माकम्̣तथास्माकं मूषिकादयॊ विहिताः। तत् स्वाहार-कांक्षिणम्̣कांक्षिणं माम्̣मां किम्̣किं दूषयसि? उक्तम्̣उक्तं च-<br>
<br>
यद्य् अस्य विहितम्̣विहितं भॊज्यम्̣भॊज्यं न तत् तस्य प्रदुष्यति।<br>
अभक्ष्यॆ बहु-दॊषः स्यात् तस्मात् कार्यॊ न व्यत्ययः॥पञ्च_३.२००॥<br>
</span>
"https://sa.wikisource.org/wiki/पञ्चतन्त्रम्_०४ग" इत्यस्माद् प्रतिप्राप्तम्