"पञ्चतन्त्रम् ०२" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ९६:
==कथा - १ - कीलोत्पाटिवानरकथा==
 
कस्मिंश्चिन् नगराभ्याशे केनापि वणिक्पुत्रेण तरुखंडमध्ये देवतायतनं कर्तुम् आरब्धम्। तत्र च ये कर्मकराः स्थापनादयः। ते मध्याह्नवेलायाम् आहारार्थं नगरमध्ये गच्छंति। अथ कदाचित् तत्रानुषंगिकं वानरयूथम् इतश् चेतश् च परिभ्रमद् आगतम्। तत्रैकस्य कस्यचिच् छिल्पिनो र्धस्फाटितो ञ्जनवृक्षदारुमयःछिल्पिनोऽर्धस्फाटितोऽञ्जनवृक्षदारुमयः स्तंभः खदिरकीलकेन मध्यनिहितेन तिष्ठति। एतस्मिंन् अंतरेअन्तरे ते वानरास् तरुशिखरप्रसादश्ड़्ंगदारुपर्यंतेषुतरुशिखरप्रसादशृंगदारुपर्यंतेषु यथेच्छया क्रीडितुम् आरब्धाः। एकश् च तेषां प्रत्यासन्नम्ड़्त्युश्प्रत्यासन्नमृत्युश् चापल्यात् तस्मिंन्तस्मिन्न् अर्धस्फोटितस्तंभे उपविश्य पाणिभ्यां कीलकं संगृह्य्य यावद् उत्पादयितुम् आरेभे तावत् तस्य स्तंभमध्यगतवृषणस्य स्वस्थानाच् चलितकीलकेन यद् वृत्तं तत् प्राग् एव निवेदितम्। अतो हंअतोऽहं ब्रवीमि अव्यापारेषु इति। आवयोर् भक्षितशेष आहारो स्त्य्आहारोऽस्त्य् एव। तत् किम् अनेन व्यापारेण। दमनक आह तत् किं भवान् आहारार्थी केवलम् एव। तन् न युक्तम्। उक्तं च
 
<poem>
 
सुहृदाम् उपकारणाद् द्विषताम् अप्य् अपकारणात्।
अंड़्पसंश्रयनृपसंश्रय इष्यते बुधैर् जठरं को न बिभर्ति केवलम्॥पञ्च_१.२२॥
 
किं च
यस्मिञ् जीवंति जीवंति बहवः सो त्रसोऽत्र जीवतु।
वयांसि किं न कुर्वंति चञ्च्वा स्वोदरपूरणम्॥पञ्च_१.२३॥
 
पङ्क्तिः १११:
विज्ञानशौर्यविभवार्यगुणैः समेतम्।
तन् नाम जीवितम् इह प्रवदंति तज्ज्ञाः
काको पिकाकोऽपि जीवति चिराय बलिं च भुंक्ते॥पञ्च_१.२४॥
 
यो नात्मना न च परेण च बंधुवर्गे
दीने दयां न कुरुते न च मर्त्यवर्गे।
किं तस्य जीवितफलं हि मनुष्यलोके
काको पिकाकोऽपि जीवति चिराय बलिं च भुंक्ते॥पञ्च_१.२५॥
 
सुपूरा स्यात् कुनदिका सुपूरो मूषिकाञ्जलिः।
पङ्क्तिः १२२:
 
किं च
किं तेन जातु जातेन माटुर्मातुर् यौवनहारिणा।
आरोहति न यः स्वस्य वंशस्याग्रे ध्वजो यथा॥पञ्च_१.२७॥
 
परिवर्तिनि संसारे म्ड़्तःमृतः को वा न जायते।
जातस् तु गण्यते सो त्रसोऽत्र यः स्फुरेच् च श्रियाधिकः॥पञ्च_१.२८॥
 
किं च
जातस्य नदीतीरे तस्यापि त्ड़्णस्यतृणस्य जन्मसाफल्यम्।
यत् सलिलमज्जनाकुलजनहस्तालंबनं भवति॥पञ्च_१.२९॥
 
पङ्क्तिः १३७:
 
निरतिशयं गरिमाणं तेन
जनंयाःजनन्याः स्मरंति विद्वांसः।
यत् कम् अपि वहति गर्भं
महताम् अपि यो गुरुर् भवति॥पञ्च_१.३१॥
 
अप्रकटीकृतशक्तिः शक्तो पिशक्तोऽपि जनस् तिरस्क्रियां लभते।
निवसंन्निवसन्न् अंतर्दारुणि लंघ्यो वह्निर् न तु ज्वलितः॥पञ्च_१.३२॥
 
करटक आह आवां तावद् अप्रधानौ तत् किम् आवयोर् अनेन व्यापरेण।
 
उक्तं च
अपृष्टो त्राप्रधानोअपृष्टोऽत्राप्रधानो यो ब्रूते राज्ञः पुरः कुधीः।
न केवलम् असंमानंअसम्मानं लभते च विडंबनम्॥पञ्च_१.३३॥
 
तथा च
वचस् तत्र प्रयोक्तव्यं यत्रोक्तं लभते फलम्।
स्थायी भवति चात्यंतंचात्यन्तं रागः शुक्लपटे यथा॥पञ्च_१.३४॥
 
दमकदमनक आह मा मैवं वद।
अप्रधानः प्रधानः स्यात् सेवते यदि पार्थिवम्।
प्रधानो प्य्प्रधानोऽप्य् अप्रधानः स्याद् यदि सेवाविवर्जितः॥पञ्च_१.३५॥
 
यत उक्तं च
आसन्नम् एव अंड़्पतिर्नृपतिर् भजते मनुष्यं
विद्याविहीनम् अकुलीनम् असंस्कृतं वा।
प्रायेण भूमिपतयः प्रमदा लताश् च
पङ्क्तिः १६५:
 
तथा च
कोपप्रसादवस्तूनि ये विचिंवंतिविचिन्वंति सेवकाः।
आरोहंति शनैः पश्चाद् धुंवंतम्धुन्वंतम् अपि पार्थिवम्॥पञ्च_१.३७॥
 
विद्यावतां महेच्छानां शिल्पविक्रमशालिनाम्।
सेवावृत्तिविदां चैव नाश्रयः पार्थिवं विना॥पञ्च_१.३८॥
 
ये जात्य्आदिमहोत्साहान्जात्यादिमहोत्साहान् नरेंद्रान् नोपयांति च।
तेषाम् आमरणं भिक्षा प्रायश्चित्तं विनिर्मितम्॥पञ्च_१.३९॥
 
पङ्क्तिः १८३:
विना मलयम् अन्यत्र चंदनं न प्ररोहति॥पञ्च_१.४२॥
 
धवलांय्धवलान्य् आतपत्राणि वाजिनश् च मनोरमाः।
सदा मत्ताश् च मातंगाः प्रसन्ने सति भूपतौ॥पञ्च_१.४३॥
 
करटक आह अथ भवान् किं कर्तुमनाः?
सो ब्रवीत्सोऽब्रवीत् अद्यास्मत्स्वामी पिंगलको भीतो भीतपरिवारश् च वर्तते। तदैनं गत्वा भयकारणं विज्ञाय संधिविग्रहयानआसनसंश्रयद्वैधीभावानाम् एकतमेन संविधास्ये।
 
करटक आह कथं वेत्ति भवान् यद् भयाविष्टोऽयं स्वामी?
पङ्क्तिः २०२:
नेत्रवक्त्रविकारैश् च लक्ष्यतेऽन्तर्गतं मनः॥१.४५॥
 
तद् अद्यैनं भयाकुलं प्राप्य स्वबुढिप्रभावेनस्वबुद्धिप्रभावेन निर्भयं कृत्वा वशीकृत्य च निजां साचिव्यपदवीं समासादयिष्यामि।
 
करटक आह अनभिज्ञो भवान् सेवाधर्मस्य। तत् कथम् एनं वशीकरिष्यसि?
"https://sa.wikisource.org/wiki/पञ्चतन्त्रम्_०२" इत्यस्माद् प्रतिप्राप्तम्