"ऋग्वेदः सूक्तं ३.२९" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

०२:१५, १२ अक्टोबर् २००४ इत्यस्य संस्करणं

अस्तीदमधिमन्थनमस्ति परजननं कर्तम | एतां विश्पत्नीमा भराग्निं मन्थाम पूर्वथा || अरण्योर्निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु | दिवे-दिव ईड्यो जाग्र्वद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः || उत्तानायामव भरा चिकित्वान सद्यः परवीता वर्षणं जजान | अरुषस्तूपो रुशदस्य पाज इळायास पुत्रो वयुने.अजनिष्ट || इळायास्त्वा पदे वयं नाभा पर्थिव्या अधि | जातवेदो नि धीमह्यग्ने हव्याय वोळ्हवे || मन्थता नरः कविमद्वयन्तं परचेतसमम्र्तं सुप्रतीकम | यज्ञस्य केतुं परथमं पुरस्तादग्निं नरो जनयता सुशेवम || यदी मन्थन्ति बाहुभिर्वि रोचते.अश्वो न वाज्यरुषो वनेष्वा | चित्रो न यामन्नश्विनोरनिव्र्तः परि वर्णक्त्यश्मनस्त्र्णा दहन || जातो अग्नी रोचते चेकितानो वाजी विप्रः कविशस्तः सुदानुः | यं देवास ईड्यं विश्वविदं हव्यवाहमदधुरध्वरेषु || सीद होतः सव उ लोके चिकित्वान सादया यज्ञं सुक्र्तस्य योनौ | देवावीर्देवान हविषा यजास्यग्ने बर्हद यजमाने वयो धाः || कर्णोत धूमं वर्षणं सखायो.अस्रेधन्त इतन वाजमछ | अयमग्निः पर्तनाषाट सुवीरो येन देवासो असहन्त दस्यून || अयं ते योनिर्र्त्वियो यतो जातो अरोचथाः | तं जानन्नग्न आ सीदाथा नो वर्धया गिरः || तनूनपादुच्यते गर्भ आसुरो नराशंसो भवति यद विजायते | मातरिश्वा यदमिमीत मातरि वातस्य सर्गो अभवत्सरीमणि || सुनिर्मथा निर्मथितः सुनिधा निहितः कविः | अग्ने सवध्वरा कर्णु देवान देवयते यज || अजीजनन्नम्र्तं मर्त्यासो.अस्रेमाणं तरणिं वीळुजम्भम | दश सवसारो अग्रुवः समीचीः पुमांसं जातमभि सं रभन्ते || पर सप्तहोता सनकादरोचत मातुरुपस्थे यदशोचदूधनि | न नि मिषति सुरणो दिवे-दिवे यदसुरस्य जठरादजायत || अमित्रायुधो मरुतामिव परयाः परथमजा बरह्मणो विश्वमिद विदुः | दयुम्नवद बरह्म कुशिकास एरिर एक-एको दमे अग्निं समीधिरे || यदद्य तवा परयति यज्ञे अस्मिन होतश्चिकित्वो.अव्र्णीमहीह | धरुवमया धरुवमुताशमिष्ठाः परजानन विद्वानुप याहि सोमम ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.२९&oldid=6148" इत्यस्माद् प्रतिप्राप्तम्