"ऋग्वेदः सूक्तं ३.२९" इत्यस्य संस्करणे भेदः

(लघु) Yann ३ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अस्तीदमधिमन्थनमस्ति परजननंप्रजननं कर्तमकृतम्
एतां विश्पत्नीमा भराग्निं मन्थाम पूर्वथा ॥१॥
अरण्योर्निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु ।
दिवेदिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ॥२॥
दिवे-दिव ईड्यो जाग्र्वद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ॥
उत्तानायामव भरा चिकित्वानचिकित्वान्सद्यः सद्यःप्रवीता परवीता वर्षणंवृषणं जजान ।
अरुषस्तूपो रुशदस्य पाज इळायासइळायास्पुत्रो पुत्रो वयुने.अजनिष्ट ॥वयुनेऽजनिष्ट ॥३॥
इळायास्त्वा पदे वयं नाभा पर्थिव्यापृथिव्या अधि ।
जातवेदो नि धीमह्यग्ने हव्याय वोळ्हवे ॥४॥
मन्थता नरः कविमद्वयन्तं परचेतसमम्र्तंप्रचेतसममृतं सुप्रतीकमसुप्रतीकम्
 
यज्ञस्य केतुं परथमंप्रथमं पुरस्तादग्निं नरो जनयता सुशेवम ॥सुशेवम् ॥५॥
मन्थता नरः कविमद्वयन्तं परचेतसमम्र्तं सुप्रतीकम ।
यदी मन्थन्ति बाहुभिर्वि रोचते.अश्वोरोचतेऽश्वो न वाज्यरुषो वनेष्वा ।
यज्ञस्य केतुं परथमं पुरस्तादग्निं नरो जनयता सुशेवम ॥
चित्रो न यामन्नश्विनोरनिवृतः परि वृणक्त्यश्मनस्तृणा दहन् ॥६॥
यदी मन्थन्ति बाहुभिर्वि रोचते.अश्वो न वाज्यरुषो वनेष्वा ।
जातो अग्नी रोचते चेकितानो वाजी विप्रः कविशस्तः सुदानुः ।
चित्रो न यामन्नश्विनोरनिव्र्तः परि वर्णक्त्यश्मनस्त्र्णा दहन ॥
यं देवास ईड्यं विश्वविदं हव्यवाहमदधुरध्वरेषु ॥७॥
जातो अग्नी रोचते चेकितानो वाजी विप्रः कविशस्तः सुदानुः ।
सीद होतः सवस्व उ लोके चिकित्वान सादयाचिकित्वान्सादया यज्ञं सुक्र्तस्यसुकृतस्य योनौ ।
यं देवास ईड्यं विश्वविदं हव्यवाहमदधुरध्वरेषु ॥
देवावीर्देवान्हविषा यजास्यग्ने बृहद्यजमाने वयो धाः ॥८॥
सीद होतः सव उ लोके चिकित्वान सादया यज्ञं सुक्र्तस्य योनौ ।
कृणोत धूमं वृषणं सखायोऽस्रेधन्त इतन वाजमच्छ ।
देवावीर्देवान हविषा यजास्यग्ने बर्हद यजमाने वयो धाः ॥
अयमग्निः पर्तनाषाटपृतनाषाट् सुवीरो येन देवासो असहन्त दस्यून ॥दस्यून् ॥९॥
कर्णोत धूमं वर्षणं सखायो.अस्रेधन्त इतन वाजमछ ।
अयं ते योनिर्र्त्वियोयोनिरृत्वियो यतो जातो अरोचथाः ।
अयमग्निः पर्तनाषाट सुवीरो येन देवासो असहन्त दस्यून ॥
तं जानन्नग्न आ सीदाथा नो वर्धया गिरः ॥१०॥
 
तनूनपादुच्यते गर्भ आसुरो नराशंसो भवति यद विजायतेयद्विजायते
अयं ते योनिर्र्त्वियो यतो जातो अरोचथाः ।
मातरिश्वा यदमिमीत मातरि वातस्य सर्गो अभवत्सरीमणि ॥११॥
तं जानन्नग्न आ सीदाथा नो वर्धया गिरः ॥
सुनिर्मथा निर्मथितः सुनिधा निहितः कविः ।
तनूनपादुच्यते गर्भ आसुरो नराशंसो भवति यद विजायते ।
अग्ने स्वध्वरा कृणु देवान्देवयते यज ॥१२॥
मातरिश्वा यदमिमीत मातरि वातस्य सर्गो अभवत्सरीमणि ॥
अजीजनन्नमृतं मर्त्यासोऽस्रेमाणं तरणिं वीळुजम्भम् ।
सुनिर्मथा निर्मथितः सुनिधा निहितः कविः ।
दश सवसारोस्वसारो अग्रुवः समीचीः पुमांसं जातमभि सं रभन्ते ॥१३॥
अग्ने सवध्वरा कर्णु देवान देवयते यज ॥
परप्र सप्तहोता सनकादरोचत मातुरुपस्थे यदशोचदूधनि ।
अजीजनन्नम्र्तं मर्त्यासो.अस्रेमाणं तरणिं वीळुजम्भम ।
न नि मिषति सुरणो दिवे-दिवेदिवेदिवे यदसुरस्य जठरादजायत ॥१४॥
दश सवसारो अग्रुवः समीचीः पुमांसं जातमभि सं रभन्ते ॥
अमित्रायुधो मरुतामिव प्रयाः प्रथमजा ब्रह्मणो विश्वमिद्विदुः ।
 
दयुम्नवद बरह्मद्युम्नवद्ब्रह्म कुशिकास एरिर एक-एकोएकको दमे अग्निं समीधिरे ॥१५॥
पर सप्तहोता सनकादरोचत मातुरुपस्थे यदशोचदूधनि ।
यदद्य त्वा प्रयति यज्ञे अस्मिन्होतश्चिकित्वोऽवृणीमहीह ।
न नि मिषति सुरणो दिवे-दिवे यदसुरस्य जठरादजायत ॥
ध्रुवमया ध्रुवमुताशमिष्ठाः प्रजानन्विद्वाँ उप याहि सोमम् ॥१६॥
अमित्रायुधो मरुतामिव परयाः परथमजा बरह्मणो विश्वमिद विदुः ।
दयुम्नवद बरह्म कुशिकास एरिर एक-एको दमे अग्निं समीधिरे ॥
यदद्य तवा परयति यज्ञे अस्मिन होतश्चिकित्वो.अव्र्णीमहीह ।
धरुवमया धरुवमुताशमिष्ठाः परजानन विद्वानुप याहि सोमम ॥
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.२९" इत्यस्माद् प्रतिप्राप्तम्