"कथासरित्सागरः/लम्बकः ६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[https://sa.wikisource.org/s/93d तरङ्ग १]
नरवाहनदत्त कीनरवाहनदत्तस्य युवावस्था ५९९; राजा कलिगदत्त कीकलिंगदत्तस्य कथा ६०१; सुरभिदत्ता अप्सरा कीअप्सरसः कथा ६०७; राजा धर्मदत्त कीधर्मदत्तस्य कथा ६११; सातसप्त ब्राह्मणों कीब्राह्मणानां कथा ६१५; एक ब्राह्मण और एक चाण्डालएवं कीचाण्डालस्य कथा ६१७; राजा विक्रमसिंह और दोएवं ब्राह्मणोंद्वि कीब्राह्मणानां कथा ६१९ ॥
 
[https://sa.wikisource.org/s/9ij तरङ्ग २]
कलिगसेना के जन्मकलिगसेनायाः कीजन्मस्य कथा ६२९; सातसप्त राजकुमारियों कीराजकुमारीणां कथा ६३१; एक विरक्त राजकुमार कीराजकुमारस्य कथा ६३१; एक तपस्वी औरएवं राजा कीराज्ञस्य कथा ६३३; राजा सुषेण औरएवं सुलोचना कीसुलोचनायाः कथा ६३७; कलिगसेना केपार्श्वे पाससोमप्रभायाः सोमप्रभा का प्रागमनआगमनम् ६४३; राजपुत्र औरएवं वैश्यपुत्र कीवैश्यपुत्रस्य कथा ६४५; पिशाच और ब्राह्मणएवं कीब्राह्मणस्य कथा ६५१ ।।
 
[https://sa.wikisource.org/s/9lc तरङ्ग ३]
कलिंगसेनाकलिंगसेनायाः का वृत्तान्तवृत्तान्तम् (क्रमशः) ६५७; सोमप्रभा कीसोमप्रभायाः कथा ६५s; कीत्तिसेना ग्रौरकीर्त्तिसेना देवसेनएवं कीदेवसेनायाः कथा ६६७ ।।
 
[https://sa.wikisource.org/s/9ll तरङ्ग ४]
मदनवेग विद्याधर कीविद्याधरस्य कथा ६८५; कलिगसेनाकलिगसेनायाऋ के विवाह कीविवाहस्य कथा ६८७; वत्सराज कीवत्सराजस्य संक्षिप्त कथा ६८९; तेजस्वती कीतेजस्वतीयाः कथा ६९३; हरिशमा ब्राह्मणहरिशर्मा कीब्राह्मणस्य कथा ६६.७ ।।
 
[https://sa.wikisource.org/s/9h6 तरङ्ग ५]
कलिगसेना औरएवं सोमप्रभा कीसोमप्रभायाः कथा (क्रमशः) ७०५; उषा औरएवं अनिरुद्ध कीअनिरुद्धस्य कथा ७०५; कलिगसेना कीकलिगसेनायाः कौशाम्बी-यात्रा ७०९; यौगन्धरायण कीयौगन्धरायणस्य कूटनीतिकूटनीतिः ७१३ ।।
 
[https://sa.wikisource.org/s/94w तरङ्ग ६]
कलिगसेना कीकलिगसेनायाः कथा (क्रमशः) : मन्त्री यौगन्धरायण कायौगन्धरायणस्य कूटनीतिक प्रपंचप्रपंचम् ७१७; विष्णुदत्त औरएवं उसकेतस्य सातसप्त साथियों कीसहयोगिनां कथा ७२३; ऋषिकन्या कदलीगर्भा कीकदलीगर्भायाः कथा ७३१; नाई औरनापित राजाएवं कीराज़्ः कथा ७३७ ।।
 
[https://sa.wikisource.org/s/91v तरङ्ग ७]
वत्सराज उदयन औरएवं कलिगसेनाकलिगसेनायाः की कथा (क्रमश:) ७४५; राजा श्रश्रुतसेनस्य तसेन की कथा ७४s; विद्युद्द्योता प्रौरएवं राजा श्रुतसेनश्रुतसेनस्य की कथा (ऋमशः) ७५३; उन्म्.दिनीउन्मादिनी प्रौरएवं राजा देवसेन कीदेवसेनस्य कथा ७५५; मन्त्री यौगन्धरायण कायौगन्धरायणस्य राजनीतिक प्रपंचप्रपंचम् (क्रमशः) ७५७; उल्लूउलूक, नेवलानकुल, बिल्लीमार्जार औरएवं चूहे कीमूषकस्य कथा ७६१; राजा प्रसेनजित् कीप्रसेनजितस्य कथा ७६५ ।।
 
[https://sa.wikisource.org/s/ccn तरङ्ग ८]
"https://sa.wikisource.org/wiki/कथासरित्सागरः/लम्बकः_६" इत्यस्माद् प्रतिप्राप्तम्