"ऋग्वेदः सूक्तं ३.३२" इत्यस्य संस्करणे भेदः

(लघु) Yann ३ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
इन्द्र सोमं सोमपते पिबेमं माध्यन्दिनंमाध्यंदिनं सवनं चारु यत तेयत्ते
प्रप्रुथ्या शिप्रे मघवन्नृजीषिन्विमुच्या हरी इह मादयस्व ॥१॥
परप्रुथ्या शिप्रे मघवन्न्र्जीषिन विमुच्या हरी इहमादयस्व ॥
गवाशिरं मन्थिनमिन्द्र शुक्रं पिबा सोमं ररिमा ते मदाय ।
बरह्मक्र्ताब्रह्मकृता मारुतेना गणेन सजोषा रुद्रैस्त्र्पदाव्र्षस्वरुद्रैस्तृपदा वृषस्व ॥२॥
ये ते शुष्मं ये तविषीमवर्धन्नर्चन्त इन्द्र मरुतस्तोजःमरुतस्त ओजः
माध्यन्दिनेमाध्यंदिने सवने वज्रहस्त पिबा रुद्रेभिः सगणः सुशिप्र ॥३॥
इनइन्न्वस्य नवस्य मधुमद विविप्रमधुमद्विविप्र इन्द्रस्य शर्धो मरुतो य आसनआसन्
 
येभिर्व्र्त्रस्येषितोयेभिर्वृत्रस्येषितो विवेदामर्मणो मन्यमानस्य मर्म ॥४॥
त इन नवस्य मधुमद विविप्र इन्द्रस्य शर्धो मरुतो य आसन ।
मनुष्वदिन्द्र सवनं जुषाणः पिबा सोमं शश्वते वीर्याय ।
येभिर्व्र्त्रस्येषितो विवेदामर्मणो मन्यमानस्य मर्म ॥
स आ वव्र्त्स्वववृत्स्व हर्यश्व यज्ञैः सरण्युभिरपो अर्णा सिसर्षि ॥५॥
मनुष्वदिन्द्र सवनं जुषाणः पिबा सोमं शश्वते वीर्याय ।
त्वमपो यद्ध वृत्रं जघन्वाँ अत्याँ इव प्रासृजः सर्तवाजौ ।
स आ वव्र्त्स्व हर्यश्व यज्ञैः सरण्युभिरपो अर्णा सिसर्षि ॥
शयानमिन्द्र चरतचरता वधेन वव्रिवांसं परि देवीरदेवम ॥देवीरदेवम् ॥६॥
तवमपो यद ध वर्त्रं जघन्वानत्यानिव परास्र्जः सर्तवाजौ ।
यजाम इन्नमसा वृद्धमिन्द्रं बृहन्तमृष्वमजरं युवानम् ।
शयानमिन्द्र चरत वधेन वव्रिवांसं परि देवीरदेवम ॥
यस्य परियेप्रिये ममतुर्यज्ञियस्य न रोदसी महिमानं ममाते ॥७॥
 
इन्द्रस्य कर्म सुक्र्तासुकृता पुरूणि वरतानिव्रतानि देवा न मिनन्ति विश्वे ।
यजाम इन नमसा वर्द्धमिन्द्रं बर्हन्तं रष्वमजरं युवानम ।
दाधार यः पर्थिवींपृथिवीं दयामुतेमांद्यामुतेमां जजान सूर्यमुषसं सुदंसाः ॥८॥
यस्य परिये ममतुर्यज्ञियस्य न रोदसी महिमानं ममाते ॥
अद्रोघ सत्यं तव तन महित्वंतन्महित्वं सद्यो यज्जातो अपिबो ह सोममसोमम्
इन्द्रस्य कर्म सुक्र्ता पुरूणि वरतानि देवा न मिनन्ति विश्वे ।
दयावद्याव इन्द्र तवसस्त ओजो नाहा न मासाः शरदो वरन्त ॥९॥
दाधार यः पर्थिवीं दयामुतेमां जजान सूर्यमुषसं सुदंसाः ॥
तवंत्वं सद्यो अपिबो जात इन्द्र मदाय सोमं परमे वयोमनव्योमन्
अद्रोघ सत्यं तव तन महित्वं सद्यो यज्जातो अपिबो ह सोमम ।
यद्ध द्यावापृथिवी आविवेशीरथाभवः पूर्व्यः कारुधायाः ॥१०॥
न दयाव इन्द्र तवसस्त ओजो नाहा न मासाः शरदो वरन्त ॥
अहन्नहिं परिशयानमर्ण ओजायमानं तुविजात तव्यानतव्यान्
तवं सद्यो अपिबो जात इन्द्र मदाय सोमं परमे वयोमन ।
न ते महित्वमनु भूदध द्यौर्यदन्यया स्फिग्या क्षामवस्थाः ॥११॥
यद ध दयावाप्र्थिवी आविवेषीरथाभवः पूर्व्यः कारुधायाः ॥
यज्ञो हि त इन्द्र वर्धनो भूदुत परियःप्रियः सुतसोमो मियेधः ।
 
यज्ञेन यज्ञमव यज्ञियः सन यज्ञस्तेसन्यज्ञस्ते वज्रमहिहत्य आवत ॥आवत् ॥१२॥
अहन्नहिं परिशयानमर्ण ओजायमानं तुविजात तव्यान ।
यज्ञेनेन्द्रमवसा चक्रे अर्वागैनं सुम्नाय नव्यसे वव्र्त्यामववृत्याम्
न ते महित्वमनु भूदध दयौर्यदन्यया सफिग्या कषामवस्थाः ॥
सतोमेभिर्वाव्र्धेस्तोमेभिर्वावृधे पूर्व्येभिर्यो मध्यमेभिरुत नूतनेभिः ॥१३॥
यज्ञो हि त इन्द्र वर्धनो भूदुत परियः सुतसोमो मियेधः ।
विवेष यन मायन्मा धिषणा जजान सतवैस्तवै पुरा पार्यादिन्द्रमह्नः ।
यज्ञेन यज्ञमव यज्ञियः सन यज्ञस्ते वज्रमहिहत्य आवत ॥
अंहसो यत्र पीपरद यथापीपरद्यथा नो नावेव यान्तमुभये हवन्ते ॥१४॥
यज्ञेनेन्द्रमवसा चक्रे अर्वागैनं सुम्नाय नव्यसे वव्र्त्याम ।
आपूर्णो अस्य कलशः सवाहास्वाहा सेक्तेव कोशं सिसिचे पिबध्यै ।
य सतोमेभिर्वाव्र्धे पूर्व्येभिर्यो मध्यमेभिरुत नूतनेभिः ॥
समु प्रिया आववृत्रन्मदाय प्रदक्षिणिदभि सोमास इन्द्रम् ॥१५॥
 
तवात्वा गभीरः पुरुहूत सिन्धुर्नाद्रयः परि षन्तो वरन्त ।
विवेष यन मा धिषणा जजान सतवै पुरा पार्यादिन्द्रमह्नः ।
इत्था सखिभ्य इषितो यदिन्द्रा दर्ळ्हंदृळ्हं चिदरुजो गव्यमूर्वम ॥गव्यमूर्वम् ॥१६॥
अंहसो यत्र पीपरद यथा नो नावेव यान्तमुभये हवन्ते ॥
शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
आपूर्णो अस्य कलशः सवाहा सेक्तेव कोशं सिसिचे पिबध्यै ।
शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥१७॥
समु परिया आवव्र्त्रन मदाय परदक्षिणिदभि सोमासैन्द्रम ॥
न तवा गभीरः पुरुहूत सिन्धुर्नाद्रयः परि षन्तो वरन्त ।
इत्था सखिभ्य इषितो यदिन्द्रा दर्ळ्हं चिदरुजो गव्यमूर्वम ॥
शुनं हुवेम ... ॥
 
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.३२" इत्यस्माद् प्रतिप्राप्तम्