→‎अन्वेषणम्: नवीनविभागः
→‎मुखपृष्ठम्: नवीनविभागः
पङ्क्तिः ५७:
 
यदा अहं पाणिनि शब्दस्य संदर्भाणां अन्वेषयामि, तदा पाणिनि एवं पाणिनौ - एते द्वय विभक्तयः एव संदर्भेषु दृश्यन्ते। न पाणिनेः। किमिदं संभवमस्ति यत् पाणिनि सम्बन्धी समस्त विभक्तीनां संदर्भाः दर्शनीयं भवन्ति। - विपिन
 
== मुखपृष्ठम् ==
 
संस्कृत विकिसोर्सस्य मुखपृष्ठेन अयं आभासः भवति यत् ये ग्रन्थाः मुखपृष्ठे उद्धृताः सन्ति, ते एव अन्तरे सन्ति। अतः कोपि संकेतः मुखपृष्ठे उल्लेखनकरणीयं यत् अन्य ग्रन्थेभ्यः वर्णावलि द्रष्टव्यः भवति।
"https://sa.wikisource.org/wiki/सदस्यसम्भाषणम्:Puranastudy" इत्यस्माद् प्रतिप्राप्तम्