"ऋग्वेदः सूक्तं ३.३५" इत्यस्य संस्करणे भेदः

(लघु) Yann : replace
पङ्क्तिः १:
तिष्ठा हरी रथ आ युज्यमाना याहि वायुर्न नियुतो नो अछ |
पिबास्यन्धो अभिस्र्ष्टो अस्मे इन्द्र सवाहा ररिमाते मदाय ||
उपाजिरा पुरुहूताय सप्ती हरी रथस्य धूर्ष्वा युनज्मि |
दरवद यथा सम्भ्र्तं विश्वतश्चिदुपेमं यज्ञमावहात इन्द्रम ||
उपो नयस्व वर्षणा तपुष्पोतेमव तवं वर्षभ सवधावः |
गरसेतामश्वा वि मुचेह शोणा दिवे-दिवे सद्र्शीरद्धिधानाः ||
बरह्मणा ते बरह्मयुजा युनज्मि हरी सखाया सधमाद आशू |
सथिरं रथं सुखमिन्द्राधितिष्ठन परजानन विद्वानुप याहि सोमम ||
मा ते हरी वर्षणा वीतप्र्ष्ठा नि रीरमन यजमानासो अन्ये |
अत्यायाहि शश्वतो वयं ते.अरं सुतेभिः कर्णवामसोमैः ||
 
तवायं सोमस्त्वमेह्यर्वां छश्वत्तमं सुमना अस्यपाहि |
अस्मिन यज्ञे बर्हिष्या निषद्या दधिष्वेमं जठर इन्दुमिन्द्र ||
सतीर्णं ते बर्हिः सुत इन्द्र सोमः कर्ता धाना अत्तवे तेहरिभ्याम |
तदोकसे पुरुशाकाय वर्ष्णे मरुत्वते तुभ्यंराता हवींषि ||
इमं नरः पर्वतास्तुभ्यमापः समिन्द्र गोभिर्मधुमन्तमक्रन |
तस्यागत्या सुमना रष्व पाहि परजानन विद्वान पथ्या अनु सवाः ||
यानाभजो मरुत इन्द्र सोमे ये तवामवर्धन्नभवन गणस्ते |
तेभिरेतं सजोषा वावशानो.अग्नेः पिब जिह्वयासोममिन्द्र ||
इन्द्र पिब सवधया चित सुतस्याग्नेर्वा पाहि जिह्वया यजत्र |
अध्वर्योर्वा परयतं शक्र हस्ताद धोतुर्वा यज्ञं हविषो जुषस्व ||
शुनं हुवेम ... ||
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.३५" इत्यस्माद् प्रतिप्राप्तम्