"ऋग्वेदः सूक्तं ३.४१" इत्यस्य संस्करणे भेदः

(लघु) Yann ३ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
आ तू न इन्द्र मद्र्यग घुवानःमद्र्यग्घुवानः सोमपीतये ।
हरिभ्यां याह्यद्रिवः ॥१॥
सत्तो होता न रत्वियस्तिस्तिरेऋत्वियस्तिस्तिरे बर्हिरानुषकबर्हिरानुषक्
अयुज्रन्प्रातरद्रयः ॥२॥
अयुज्रन परातरद्रयः ॥
इमा बरह्मब्रह्म बरह्मवाहःब्रह्मवाहः करियन्तक्रियन्त आ बर्हिः सीद ।
वीहि शूर पुरोळाशम ॥पुरोळाशम् ॥३॥
रारन्धि सवनेषु ण एषु सतोमेषुस्तोमेषु वर्त्रहनवृत्रहन्
उक्थेष्विन्द्र गिर्वणः ॥४॥
मतयः सोमपामुरुं रिहन्ति शवसस पतिमशवसस्पतिम्
इन्द्रं वत्सं न मातरः ॥५॥
स मन्दस्वा हयन्धसोह्यन्धसो राधसे तन्वा महे ।
सतोतारंस्तोतारं निदे करः ॥६॥
वयमिन्द्र तवायवोत्वायवो हविष्मन्तो जरामहे ।
उत त्वमस्मयुर्वसो ॥७॥
उत तवमस्मयुर्वसो ॥
मारे अस्मद विअस्मद्वि मुमुचो हरिप्रियार्वां याहिहरिप्रियार्वाङ्याहि
इन्द्र सवधावोमत्स्वेहस्वधावो मत्स्वेह ॥८॥
अर्वाञ्चं तवात्वा सुखे रथे वहतामिन्द्र केशिना ।
घृतस्नू बर्हिरासदे ॥९॥
घर्तस्नूबर्हिरासदे ॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.४१" इत्यस्माद् प्रतिप्राप्तम्