"रामायणम्/युद्धकाण्डम्/सर्गः १२" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः १:
{{Ramayana|युद्धकाण्ड}}
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे द्वादशः सर्गः ॥६-१२॥'''<BR><BR>
 
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे द्वादशः सर्गः ॥६-१२॥'''
स ताम् परिषदम् कृत्स्नाम् समीक्ष्य समितिम्जयः ।<BR>
प्रबोधयामास तदा प्रहस्तम् वाहिनीपतिम् ॥६-१२-१॥<BR><BR>
 
<div class="verse">
सेनापते यथा ते स्युः कृतविद्याश्चतुर्विधाः ।<BR>
<pre>
योधा नगररक्षायाम् तथा व्यादेष्टुमर्हसि ॥६-१२-२॥<BR><BR>
स ताम् परिषदम् कृत्स्नाम् समीक्ष्य समितिम्जयः ।
प्रबोधयामास तदा प्रहस्तम् वाहिनीपतिम् ॥६-१२-१॥
 
सेनापते यथा ते स्युः कृतविद्याश्चतुर्विधाः ।
स प्रहस्तः प्रतीतात्मा चिकीर्षन् राजशासनम् ।<BR>
योधा नगररक्षायाम् तथा व्यादेष्टुमर्हसि ॥६-१२-२॥
विनिक्षिपद् बलम् सर्वम् बहिरन्तश्च मन्दिरे ॥६-१२-३॥<BR><BR>
 
स प्रहस्तः प्रतीतात्मा चिकीर्षन् राजशासनम् ।
ततो विनिक्षिप्य बलम् सर्वम् नगरगुप्तये ।<BR>
विनिक्षिपद् बलम् सर्वम् बहिरन्तश्च मन्दिरे ॥६-१२-३॥
प्रहस्तः प्रमुखे राज्ञो निषसाद जगाद च ॥६-१२-४॥<BR><BR>
 
ततो विनिक्षिप्य बलम् सर्वम् नगरगुप्तये ।
विहितम् बहिरन्तश्च बलम् बलवतस्तव ।<BR>
प्रहस्तः प्रमुखे राज्ञो निषसाद जगाद च ॥६-१२-४॥
कुरुष्वाविमनाः क्षिप्रम् यदभिप्रेतमस्ति ते ॥६-१२-५॥<BR><BR>
 
विहितम् बहिरन्तश्च बलम् बलवतस्तव ।
प्रहस्तस्य वचः श्रुत्वा राजा राज्यहितैषिणः ।<BR>
कुरुष्वाविमनाः क्षिप्रम् यदभिप्रेतमस्ति ते ॥६-१२-५॥
सुखेप्सुः सुहृदाम् मध्ये व्याजहार स रावणः ॥६-१२-६॥<BR><BR>
 
प्रहस्तस्य वचः श्रुत्वा राजा राज्यहितैषिणः ।
प्रियाप्रिये सुख दुःखम् लाभालाभे सिताहिते ।<BR>
सुखेप्सुः सुहृदाम् मध्ये व्याजहार स रावणः ॥६-१२-६॥
धर्मकामार्थकृच्च्रेषु यूयमार्हथ वेदितुम् ॥६-१२-७॥<BR><BR>
 
प्रियाप्रिये सुख दुःखम् लाभालाभे सिताहिते ।
सर्वकृत्यानि युष्माभिः समारब्धनि सर्वदा ।<BR>
धर्मकामार्थकृच्च्रेषु यूयमार्हथ वेदितुम् ॥६-१२-७॥
मन्त्रकर्मनियुक्तानि न जातु विफलानि मे ॥६-१२-८॥<BR><BR>
 
सर्वकृत्यानि युष्माभिः समारब्धनि सर्वदा ।
ससोमग्रहनक्षत्रैर्मरुद्भिरिव वासवः ।<BR>
मन्त्रकर्मनियुक्तानि न जातु विफलानि मे ॥६-१२-८॥
भवद्भिरहमत्यर्थम् वृतः श्रियमवाप्नुयाम् ॥६-१२-९॥<BR><BR>
 
ससोमग्रहनक्षत्रैर्मरुद्भिरिव वासवः ।
अहम् तु खलु सर्वन्वः समर्थयुतुमुद्यतः ।<BR>
भवद्भिरहमत्यर्थम् वृतः श्रियमवाप्नुयाम् ॥६-१२-९॥
कुमभकर्णस्य तु स्वप्नान्नेममर्थमचोदयम् ॥६-१२-१०॥<BR><BR>
 
अहम् तु खलु सर्वन्वः समर्थयुतुमुद्यतः ।
अयम् हि सुप्तः ष्ण्मासान् कुम्भकर्णो महाबलः ।<BR>
कुमभकर्णस्य तु स्वप्नान्नेममर्थमचोदयम् ॥६-१२-१०॥
सर्वशस्त्रभृतम् मुख्यः स इदानीम् समुत्थितः ॥६-१२-११॥<BR><BR>
 
अयम् हि सुप्तः ष्ण्मासान् कुम्भकर्णो महाबलः ।
इयम् च दण्डकारण्Yआद्रामस्य महिषी प्रिया ।<BR>
सर्वशस्त्रभृतम् मुख्यः स इदानीम् समुत्थितः ॥६-१२-११॥
रक्षोभिश्चरितोद्देशादानीता जनकात्मजा ॥६-१२-१२॥<BR><BR>
 
इयम् च दण्डकारण्Yआद्रामस्य महिषी प्रिया ।
सा मे न शय्यामारोढुमिच्चत्यलसगामिनी ।<BR>
रक्षोभिश्चरितोद्देशादानीता जनकात्मजा ॥६-१२-१२॥
त्रिषुलोकेषु चान्या मे न सीतासदृशी मता ॥६-१२-१३॥<BR><BR>
 
सा मे न शय्यामारोढुमिच्चत्यलसगामिनी ।
तनुमध्या पृथुश्रोणी शरदिन्दुनिभानना ।<BR>
त्रिषुलोकेषु चान्या मे न सीतासदृशी मता ॥६-१२-१३॥
हेमबिम्बनिभा सौम्यामायेव मयनिर्मिता ॥६-१२-१४॥<BR><BR>
 
तनुमध्या पृथुश्रोणी शरदिन्दुनिभानना ।
सुलोहिततलौ श्लक्क्षणौ चरणौ सुप्रतिष्ठतौ ।<BR>
हेमबिम्बनिभा सौम्यामायेव मयनिर्मिता ॥६-१२-१४॥
दृष्ट्वा ताम्रनखौ तस्या दीप्यते मे शरीरजः ॥६-१२-१५॥<BR><BR>
 
सुलोहिततलौ श्लक्क्षणौ चरणौ सुप्रतिष्ठतौ ।
हुताग्निरर्चिःसम्काशामेनाम् सौरीमिव प्रभाम् ।<BR>
दृष्ट्वा ताम्रनखौ तस्या दीप्यते मे शरीरजः ॥६-१२-१५॥
उन्नसम् विमलम् वल्गु वदनम् चारुलोचनम् ॥६-१२-१६॥<BR>
पश्यम्स्तदवशस्तस्याः कामस्य वशमेयिवान् ।<BR><BR>
 
हुताग्निरर्चिःसम्काशामेनाम् सौरीमिव प्रभाम् ।
क्रोधहर्षसमानेन दुर्वर्णकरणेन च ॥६-१२-१७॥<BR>
उन्नसम् विमलम् वल्गु वदनम् चारुलोचनम् ॥६-१२-१६॥
शोकसम्तापनित्येन कामेन कलुषीकृतः ।<BR><BR>
 
पश्यम्स्तदवशस्तस्याः कामस्य वशमेयिवान् ।
सा तु सम्वत्सरम् कालम् मामयाचत भामिनी ॥६-१२-१८॥<BR>
क्रोधहर्षसमानेन दुर्वर्णकरणेन च ॥६-१२-१७॥
प्रतीक्षमाणा भर्तारम् राममायतलोचना ।<BR>
तन्मया चारुनेत्रायाः प्रतिज्ञातम् वचः शुभम् ॥६-१२-१९॥<BR>
श्रान्तोऽहम् सततम् कामाद्यातो हय इवाध्वनि ।<BR><BR>
 
शोकसम्तापनित्येन कामेन कलुषीकृतः ।
कथम् सागरमक्षोभ्यम् तरिष्यन्ति वनौकसः ॥६-१२-२०॥<BR>
सा तु सम्वत्सरम् कालम् मामयाचत भामिनी ॥६-१२-१८॥
बहुसत्त्वसमाकीर्णम् तौ वा दशरथात्मजौ ।<BR><BR>
 
प्रतीक्षमाणा भर्तारम् राममायतलोचना ।
अथवा कपिनैकेन कृतम् नः कदनम् महत् ॥६-१२-२१॥<BR>
तन्मया चारुनेत्रायाः प्रतिज्ञातम् वचः शुभम् ॥६-१२-१९॥
दुर्ज्ञेयाः कार्यगतयो ब्रूत यस्य यथामति ।<BR><BR>
 
श्रान्तोऽहम् सततम् कामाद्यातो हय इवाध्वनि ।
मानुषान्नो भयम् नास्ति तथापि तु विमृश्यताम् ॥६-१२-२२॥<BR>
कथम् सागरमक्षोभ्यम् तरिष्यन्ति वनौकसः ॥६-१२-२०॥
तदा देवासुरे युद्दे युष्माभिः सहितोऽजयम् ।<BR>
ते मे भवन्तश्च तथा सुग्रीवप्रमुखान् हरीन् ॥६-१२-२३॥<BR>
परे पारे समुद्रस्य पुरस्कृत्य नृपात्मजौ ।<BR>
सीतायाः पदवीम् प्राप्य सम्प्राप्तौ वरुणालयम् ॥६-१२-२४॥<BR><BR>
 
अदेयाबहुसत्त्वसमाकीर्णम् तौ यथा सीता वध्यौवा दशरथात्मजौ ।<BR>
अथवा कपिनैकेन कृतम् नः कदनम् महत् ॥६-१२-२१॥
भवद्भिर्मन्त्य्रताम् मन्त्रः सुनीतम् चाभिधीयताम् ॥६-१२-२५॥<BR><BR>
 
दुर्ज्ञेयाः कार्यगतयो ब्रूत यस्य यथामति ।
न हि शक्तिम् प्रपश्यामि जगत्यन्यस्य कस्यचित् ।<BR>
मानुषान्नो भयम् नास्ति तथापि तु विमृश्यताम् ॥६-१२-२२॥
सागरम् वानरैस्तीर्त्वा विश्चयेन जयो मम ॥६-१२-२६॥<BR><BR>
 
तदा देवासुरे युद्दे युष्माभिः सहितोऽजयम् ।
तस्य कामपरीतस्य निशम्य परिदेवितम् ।<BR>
ते मे भवन्तश्च तथा सुग्रीवप्रमुखान् हरीन् ॥६-१२-२३॥
कुम्भकर्णः प्रचुक्रोध वचनम् चेदमब्रवीत् ॥६-१२-२७॥<BR><BR>
 
परे पारे समुद्रस्य पुरस्कृत्य नृपात्मजौ ।
यदा तु रामस्य सलक्ष्मणस्य ।<BR>
सीतायाः पदवीम् प्राप्य सम्प्राप्तौ वरुणालयम् ॥६-१२-२४॥
प्रसह्य सीता खलु पा इहाऽहृता ।<BR>
सकृत्समीक्षैव सुनिश्चितम् तदा ।<BR>
भजेत चित्तम् यमुनेव यामुनम् ॥६-१२-२८॥<BR><BR>
 
अदेया च यथा सीता वध्यौ दशरथात्मजौ ।
सर्वमेतन्महाराज कृतमप्रतिमम् तव ।<BR>
भवद्भिर्मन्त्य्रताम् मन्त्रः सुनीतम् चाभिधीयताम् ॥६-१२-२५॥
विधीयेत सहास्माभिरादावेवास्य कर्मणः ॥६-१२-२९॥<BR><BR>
 
न हि शक्तिम् प्रपश्यामि जगत्यन्यस्य कस्यचित् ।
न्यायेन राजकार्याणि यः करोति दशानन ।<BR>
सागरम् वानरैस्तीर्त्वा विश्चयेन जयो मम ॥६-१२-२६॥
न स सम्तप्यते पश्चान्निश्चतार्थमतिर्नृपः ॥६-१२-३०॥<BR><BR>
 
तस्य कामपरीतस्य निशम्य परिदेवितम् ।
अनुपायेन कर्माणि विपरीतानि यानि च ।<BR>
कुम्भकर्णः प्रचुक्रोध वचनम् चेदमब्रवीत् ॥६-१२-२७॥
क्रियमाणानि दुष्यन्ति हवीम्ष्यप्रयतेष्विन ॥६-१२-३१॥<BR><BR>
 
यदा तु रामस्य सलक्ष्मणस्य ।
यः पश्चात्पूर्वकार्याणि कर्माण्यभिचिकीर्षति ।<BR>
प्रसह्य सीता खलु पा इहाऽहृता ।
पूर्वम् चापरकर्याणि न स वेद नयानयौ ॥६-१२-३२॥<BR><BR>
सकृत्समीक्षैव सुनिश्चितम् तदा ।
भजेत चित्तम् यमुनेव यामुनम् ॥६-१२-२८॥
 
सर्वमेतन्महाराज कृतमप्रतिमम् तव ।
चपलस्य तु कृत्येषु प्रसमीक्स्याधिकम् बलम् ।<BR>
विधीयेत सहास्माभिरादावेवास्य कर्मणः ॥६-१२-२९॥
चिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः ॥६-१२-३३॥<BR><BR>
 
न्यायेन राजकार्याणि यः करोति दशानन ।
त्वयेदम् महादारभम् कार्य मप्रतिचिन्तितम् ।<BR>
न स सम्तप्यते पश्चान्निश्चतार्थमतिर्नृपः ॥६-१२-३०॥
दिष्ट्या त्वाम् नावधीद्रामो विषमिश्रमिवामृतम् ॥६-१२-३४॥<BR><BR>
 
अनुपायेन कर्माणि विपरीतानि यानि च ।
तस्मात्त्वया समारब्धम् कर्म ह्यप्रतिमम् परैः ।<BR>
क्रियमाणानि दुष्यन्ति हवीम्ष्यप्रयतेष्विन ॥६-१२-३१॥
अहम् समीकरिष्यामि हत्वा शत्रूम् स्तनानघ ॥६-१२-३५॥<BR><BR>
 
यः पश्चात्पूर्वकार्याणि कर्माण्यभिचिकीर्षति ।
अहमुत्सादयिष्यामि शत्रूम्स्तव निशाचर ।<BR>
पूर्वम् चापरकर्याणि न स वेद नयानयौ ॥६-१२-३२॥
यदि शक्रविवस्वन्तौ यदि पावकमारुतौ ॥६-१२-३६॥<BR>
तावहम् योधयिष्यामि कुबेरवरुणावपि ।<BR><BR>
 
चपलस्य तु कृत्येषु प्रसमीक्स्याधिकम् बलम् ।
गिरिमात्रशरीरस्य महापरिघयोधिनः ॥६-१२-३७॥<BR>
चिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः ॥६-१२-३३॥
नर्दतस्तीक्ष्णदम्ष्ट्रस्य बिभीयाद्वै पुरन्दरः ।<BR><BR>
 
त्वयेदम् महादारभम् कार्य मप्रतिचिन्तितम् ।
पुनर्माम् सद्वितीयेन शरेण निहनिष्यति ॥६-१२-३८॥<BR>
दिष्ट्या त्वाम् नावधीद्रामो विषमिश्रमिवामृतम् ॥६-१२-३४॥
ततोऽहम् तस्य पास्यामि रुधिरम् काममाश्वस ।<BR><BR>
 
तस्मात्त्वया समारब्धम् कर्म ह्यप्रतिमम् परैः ।
वधेव वै दाशरथेह् सुखावहम् ।<BR>
अहम् समीकरिष्यामि हत्वा शत्रूम् स्तनानघ ॥६-१२-३५॥
जयम् तवाहर्तुमहम् तयिष्ये ।<BR>
हत्वा च रामम् सह लक्ष्मणेन ।<BR>
खादामि सर्वान् हरियूथमुख्यान् ॥६-१२-३९॥<BR><BR>
 
अहमुत्सादयिष्यामि शत्रूम्स्तव निशाचर ।
रमस्व कामम् पिब चाग्र्यवारुणीम् ।<BR>
यदि शक्रविवस्वन्तौ यदि पावकमारुतौ ॥६-१२-३६॥
कुरुष्व कार्वाणि हितानि विज्वरः ।<BR>
मया तु रामे गमिते यमक्षयम् ।<BR>
चिराय सीता वशगा भविष्यति ॥६-१२-४०॥<BR><BR>
 
तावहम् योधयिष्यामि कुबेरवरुणावपि ।
गिरिमात्रशरीरस्य महापरिघयोधिनः ॥६-१२-३७॥
 
नर्दतस्तीक्ष्णदम्ष्ट्रस्य बिभीयाद्वै पुरन्दरः ।
पुनर्माम् सद्वितीयेन शरेण निहनिष्यति ॥६-१२-३८॥
 
ततोऽहम् तस्य पास्यामि रुधिरम् काममाश्वस ।
'''इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे द्वादशः सर्गः ॥६-१२॥'''<BR><BR>
वधेव वै दाशरथेह् सुखावहम् ।
जयम् तवाहर्तुमहम् तयिष्ये ।
हत्वा च रामम् सह लक्ष्मणेन ।
खादामि सर्वान् हरियूथमुख्यान् ॥६-१२-३९॥
 
रमस्व कामम् पिब चाग्र्यवारुणीम् ।
कुरुष्व कार्वाणि हितानि विज्वरः ।
मया तु रामे गमिते यमक्षयम् ।
चिराय सीता वशगा भविष्यति ॥६-१२-४०॥
</pre>
</div>
 
'''इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे द्वादशः सर्गः ॥६-१२॥'''