"ऋग्वेदः सूक्तं ३.४८" इत्यस्य संस्करणे भेदः

(लघु) Yann ३ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
सद्यो ह जातो वर्षभःवृषभः कनीनः परभर्तुमावदन्धसःप्रभर्तुमावदन्धसः सुतस्य ।
साधोः पिब परतिकामंप्रतिकामं यथा ते रसाशिरः परथमंप्रथमं सोम्यस्य ॥१॥
यज्जायथास्तदहरस्य कामे.अंशोःकामेऽंशोः पीयूषमपिबो गिरिष्ठामगिरिष्ठाम्
तं ते माता परि योषा जनित्री महः पितुर्दम आसिञ्चदग्रे ॥२॥
उपस्थाय मातरमन्नमैट्ट तिग्ममपश्यदभि सोममूधः ।
परयावयन्नचरदप्रयावयन्नचरद्गृत्सो गर्त्सो अन्यान महानिअन्यान्महानि चक्रे पुरुधप्रतीकः ॥३॥
उग्रस्तुराषाळ अभिभूत्योजाउग्रस्तुराषाळभिभूत्योजा यथावशं तन्वं चक्र एषः ।
तवष्टारमिन्द्रोत्वष्टारमिन्द्रो जनुषाभिभूयामुष्या सोममपिबच्चमूषु ॥४॥
शुनं हुवेम ...मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥५॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.४८" इत्यस्माद् प्रतिप्राप्तम्