"रामायणम्/बालकाण्डम्/सर्गः ८" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १०:
{{रामायणम्/बालकाण्डम्}}
<poem>
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टमः सर्गः ॥१-८॥'''<BR><BR>
 
तस्य च एवम् प्रभावस्य धर्मज्ञस्य महात्मनः ।<BR>
सुतार्थम् तप्य मानस्य न असीत् वंशकरः सुतः ॥१-८-१॥<BR><BR>
 
चिन्तयानस्य तस्य एवम् बुद्धिः आसीन् महात्मनः ।<BR>
सुतार्थम् वाजिमेधेन किम् अर्थम् न यजामि अहम् ॥१-८-२॥<BR><BR>
 
स निश्चिताम् मतिम् कृत्वा यष्टव्यम् इति बुद्धिमान् ।<BR>
मंत्रिभिः सह धर्मात्मा सर्वैः अपि कृत आत्मभिः ॥१-८-३॥<BR>
ततोऽब्रवीत् महातेजाः सुमंत्रम् मंत्रि सत्तमम् ।<BR>
शीघ्रम् आनय मे सर्वान् गुरून् तान् स पुरोहितान् ॥१-८-४॥<BR><BR>
 
ततोऽब्रवीत् महातेजाः सुमंत्रम् मंत्रि सत्तमम् ।<BR>
ततः सुमंत्रः त्वरितम् गत्वा त्वरित विक्रमः ।<BR>
सम्शीघ्रम् आनयत्आनय स तान्मे सर्वान् समस्तान्गुरून् वेदतान् स पारगान्पुरोहितान् ॥१-८-५॥<BR>४॥
 
सुयज्ञम् वामदेवम् च जाबालिम् अथ काश्यपम् ।<BR>
ततः सुमंत्रः त्वरितम् गत्वा त्वरित विक्रमः ।<BR>
पुरोहितम् वशिष्ठम् च ये च अपि अन्ये द्विजोत्तमाः ॥१-८-६॥<BR><BR>
सम् आनयत् स तान् सर्वान् समस्तान् वेद पारगान् ॥१-८-५॥
 
सुयज्ञम् वामदेवम् च जाबालिम् अथ काश्यपम् ।<BR>
पुरोहितम् वशिष्ठम् च ये च अपि अन्ये द्विजोत्तमाः ॥१-८-६॥<BR><BR>
 
तान् पूजयित्वा धर्मात्मा राजा दशरथः तदा ।<BR>
इदम् धर्म अर्थ सहितम् श्लक्ष्णम् वचनम् अब्रवीत् ॥१-८-७॥<BR><BR>
 
मम लालस्य मानस्य सुतार्थम् नास्ति वै सुखम् ।<BR>
तदर्थम् हयमेधेन यक्ष्ह्यामि इति मतिर् मम ॥१-८-८॥<BR><BR>
 
तत् अहम् यष्टुम् इच्छमि शास्त्र दृष्टेन कर्मणा ।<BR>
कथम् प्राप्स्यामि अहम् कामम् बुद्धिः अत्र विचिन्त्यताम् ॥१-८-९॥<BR><BR>
 
ततः साधु इति तद्वाक्यम् ब्राह्मणाः प्रत्यपूजयन् ।<BR>
वशिष्ठ प्रमुखाः सर्वे पार्थिवस्य मुखेरितम् ॥१-८-१०॥<BR><BR>
 
ऊचुः च परम प्रीताः सर्वे दशरथम् वचः ।<BR>
संभाराः संभ्रियंताम् ते तुरगः च विमुच्यताम् ॥१-८-११॥<BR><BR>
 
सरय्वाः च उत्तरे तीरे यज्ञ भूमिर् विधीयताम् ।<BR>
सर्वथा प्राप्स्यसे पुत्रान् अभिप्रेतान् च पार्थिव ॥१-८-१२॥<BR>
यस्य ते धर्मिकी बुद्धिः इयम् पुत्रार्थम् आगता ।<BR><BR>
 
यस्य ते धर्मिकी बुद्धिः इयम् पुत्रार्थम् आगता ।<BR><BR>
ततः तुष्टोऽभवत् राजा श्रुत्वा तद् द्विज भाषितम् ॥१-८-१३॥<BR>
अमात्यान् अब्रवीत् राजा हर्ष पर्याकुल लोचन ।<BR>
संभाराः संभ्रियंताम् मे गुरूणाम् वचनात् इह ॥१-८-१४॥<BR><BR>
 
अमात्यान् अब्रवीत् राजा हर्ष पर्याकुल लोचन ।<BR>
समर्थ अधिष्ठितः च अश्वः सः उपाध्यायो विमुच्यताम् ।<BR>
संभाराः संभ्रियंताम् मे गुरूणाम् वचनात् इह ॥१-८-१४॥<BR><BR>
सरय्वाः च उत्तरे तीरे यज्ञ भूमिर् विधीयताम् ॥१-८-१५॥<BR><BR>
 
समर्थ अधिष्ठितः च अश्वः सः उपाध्यायो विमुच्यताम् ।<BR>
शान्तयः च अपि वर्धन्ताम् यथा कल्पम् यथा विधि ।<BR>
सरय्वाः च उत्तरे तीरे यज्ञ भूमिर् विधीयताम् ॥१-८-१५॥<BR><BR>
शक्यः प्राप्तुम् अयम् यज्ञः सर्वेण अपि महीक्षिता ॥१-८-१६॥<BR>
न अपराथो भवेत् कष्टो यदि अस्मिन् क्रतु सत्तमे ।<BR><BR>
 
शान्तयः च अपि वर्धन्ताम् यथा कल्पम् यथा विधि ।<BR>
च्छिद्रम् हि मृगयन्ते स्म विद्वांसो ब्रह्म राक्षसाः ॥१-८-१७॥<BR>
शक्यः प्राप्तुम् अयम् यज्ञः सर्वेण अपि महीक्षिता ॥१-८-१६॥<BR>
विधि हीनस्य यज्ञस्य सद्यः कर्ता विनश्यति ।<BR><BR>
 
न अपराथो भवेत् कष्टो यदि अस्मिन् क्रतु सत्तमे ।<BR><BR>
तद्यथा विधि पूर्वम् मे क्रतुरेष समाप्यते ॥१-८-१८॥<BR>
च्छिद्रम् हि मृगयन्ते स्म विद्वांसो ब्रह्म राक्षसाः ॥१-८-१७॥<BR>
तथा विधानम् क्रियताम् समर्थाः साधनेषु इति ।<BR><BR>
 
विधि हीनस्य यज्ञस्य सद्यः कर्ता विनश्यति ।<BR><BR>
तथा इति च अब्रुवन् सर्वे मंत्रिणः प्रतिपूजिता ॥१-८-१९॥<BR>
तद्यथा विधि पूर्वम् मे क्रतुरेष समाप्यते ॥१-८-१८॥<BR>
पार्थिवेन्द्रस्य तद् वाक्यम् यथा पूर्वम् निशम्य ते ।<BR><BR>
 
तथा विधानम् क्रियताम् समर्थाः साधनेषु इति ।<BR><BR>
तथा द्विजाः ते धर्मज्ञा वर्थयतो नृपोत्तमम् ॥१-८-२०॥<BR>
तथा इति च अब्रुवन् सर्वे मंत्रिणः प्रतिपूजिता ॥१-८-१९॥<BR>
अनुज्ञाताः ततः सर्वे पुनर् जग्मुर् यथा आगतम् ।<BR><BR>
 
पार्थिवेन्द्रस्य तद् वाक्यम् यथा पूर्वम् निशम्य ते ।<BR><BR>
विसर्जयित्वा तान् विप्रान् सचिवान् इदम् अब्रवीत् ॥१-८-२१॥<BR>
तथा द्विजाः ते धर्मज्ञा वर्थयतो नृपोत्तमम् ॥१-८-२०॥<BR>
ऋत्विग्भिः उपसंदिष्टो यथावत् क्रतुर् आप्यताम् ।<BR><BR>
 
अनुज्ञाताः ततः सर्वे पुनर् जग्मुर् यथा आगतम् ।<BR><BR>
इति उक्त्वा नृप शार्दूलः सचिवान् समुपस्थितान् ॥१-८-२२॥<BR>
विसर्जयित्वा स्वम्तान् वेश्मविप्रान् प्रविवेशसचिवान् महामतिःइदम् ।<BR><BR>अब्रवीत् ॥१-८-२१॥
 
ऋत्विग्भिः उपसंदिष्टो यथावत् क्रतुर् आप्यताम् ।<BR><BR>
ततः स गत्वा ताः पत्नीर् नरेन्द्रो हृदयंगमाः ॥१-८-२३॥<BR>
इति उक्त्वा नृप शार्दूलः सचिवान् समुपस्थितान् ॥१-८-२२॥<BR>
उवाच दीक्षाम् विशत यक्षेऽहम् सुत कारणात् ।<BR><BR>
 
विसर्जयित्वा स्वम् वेश्म प्रविवेश महामतिः ।
तासाम् तेन अति कान्तेन वचनेन सुवर्चसाम् ।<BR>
ततः स गत्वा ताः पत्नीर् नरेन्द्रो हृदयंगमाः ॥१-८-२३॥<BR>
मुख पद्मान् अशोभन्त पद्मानीव हिमात्यये ॥१-८-२४॥<BR><BR>
 
उवाच दीक्षाम् विशत यक्षेऽहम् सुत कारणात् ।<BR><BR>
तासाम् तेन अति कान्तेन वचनेन सुवर्चसाम् ।<BR>
मुख पद्मान् अशोभन्त पद्मानीव हिमात्यये ॥१-८-२४॥<BR><BR>
 
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे अष्टमः सर्गः ॥१-८॥'''<BR><BR>
</poem>
 
[[fr:Râmâyana (trad. Roussel)/Bâlakânda/VIII]]
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे अष्टमः सर्गः ॥१-८॥'''<BR><BR>
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_८" इत्यस्माद् प्रतिप्राप्तम्