"रामायणम्/बालकाण्डम्/सर्गः ११" इत्यस्य संस्करणे भेदः

<poem>
पङ्क्तिः १०:
{{रामायणम्/बालकाण्डम्}}
 
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकादशः सर्गः ॥१-११॥'''<BR><BR>
 
<poem>
भूय एव हि राजेन्द्र शृणु मे वचनम् हितम् ।<BR>
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकादशः सर्गः ॥१-११॥'''
यथा स देवप्रवरः कथयामास बुद्धिमान् ॥१-११-१॥<BR><BR>
 
भूय एव हि राजेन्द्र शृणु मे वचनम् हितम् ।
इक्ष्वाकूणाम् कुले जातो भविष्यति सुधार्मिकः ।<BR>
यथा स देवप्रवरः कथयामास बुद्धिमान् ॥१-११-१॥
नाम्ना दशरथो राजा श्रीमान् सत्य प्रतिश्रवः ॥१-११-२॥<BR><BR>
 
इक्ष्वाकूणाम् कुले जातो भविष्यति सुधार्मिकः ।
अङ्ग राजेन सख्यम् च तस्य राज्ञो भविष्यति ।<BR>
नाम्ना दशरथो राजा श्रीमान् सत्य प्रतिश्रवः ॥१-११-२॥
कन्या च अस्य महाभागा शांता नाम भविष्यति ॥१-११-३॥<BR><BR>
 
अङ्ग राजेन सख्यम् च तस्य राज्ञो भविष्यति ।
पुत्रस्तुः अङ्गस्य राज्ञः तु रोमपाद इति श्रुतः ।<BR>
कन्या च अस्य महाभागा शांता नाम भविष्यति ॥१-११-३॥
तम् स राजा दशरथो गमिष्यति महायशाः ॥१-११-४॥<BR><BR>
 
पुत्रस्तुः अङ्गस्य राज्ञः तु रोमपाद इति श्रुतः ।
अनपत्योऽस्मि धर्मात्मन् शांता भर्ता मम क्रतुम् ।<BR>
तम् स राजा दशरथो गमिष्यति महायशाः ॥१-११-४॥
आहरेत त्वया आज्ञप्तः संतानार्थम् कुलस्य च ॥१-११-५॥<BR><BR>
 
अनपत्योऽस्मि धर्मात्मन् शांता भर्ता मम क्रतुम् ।
श्रुत्वा राज्ञोऽथ तत् वाक्यम् मनसा स विचिंत्य च ।<BR>
आहरेत त्वया आज्ञप्तः संतानार्थम् कुलस्य च ॥१-११-५॥
प्रदास्यते पुत्रवन्तम् शांता भर्तारम् आत्मवान् ॥१-११-६॥<BR><BR>
 
श्रुत्वा राज्ञोऽथ तत् वाक्यम् मनसा स विचिंत्य च ।
प्रतिगृह्यम् च तम् विप्रम् स राजा विगत ज्वरः ।<BR>
प्रदास्यते पुत्रवन्तम् शांता भर्तारम् आत्मवान् ॥१-११-६॥
आहरिष्यति तम् यज्ञम् प्रहृष्टेन अंतरात्मना ॥१-११-७॥<BR><BR>
 
प्रतिगृह्यम् च तम् विप्रम् स राजा विगत ज्वरः ।
तम् च राजा दशरथो यशस् कामः कृतांलिः ।<BR>
आहरिष्यति तम् यज्ञम् प्रहृष्टेन अंतरात्मना ॥१-११-७॥
ऋष्यशृङ्गम् द्विज श्रेष्ठम् वरयिष्यति धर्मवित् ॥१-११-८॥<BR>
यज्ञार्थम् प्रसवार्थम् च स्वर्गार्थम् च नरेश्वरः ।<BR>
लभते च स तम् कामम् द्विज मुख्यात् विशांपतिः ॥१-११-९॥<BR><BR>
 
तम् च राजा दशरथो यशस् कामः कृतांलिः ।
पुत्राः च अस्य भविष्यन्ति चत्वारो अमित विक्रमाः ।<BR>
ऋष्यशृङ्गम् द्विज श्रेष्ठम् वरयिष्यति धर्मवित् ॥१-११-८॥
वंश प्रतिष्ठानकराः सर्व बूतेषु विश्रुताः ॥१-११-१०॥<BR><BR>
 
यज्ञार्थम् प्रसवार्थम् च स्वर्गार्थम् च नरेश्वरः ।
एवम् स देव प्रवरः पूर्वम् कथितवान् कथाम् ।<BR>
लभते च स तम् कामम् द्विज मुख्यात् विशांपतिः ॥१-११-९॥
सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः ॥१-११-११॥<BR><BR>
 
पुत्राः च अस्य भविष्यन्ति चत्वारो अमित विक्रमाः ।
स त्वम् पुरुष शार्दूल समानय सुसत्कृतम् ।<BR>
वंश प्रतिष्ठानकराः सर्व बूतेषु विश्रुताः ॥१-११-१०॥
स्वयम् एव महाराज गत्वा स बल वाहनः ॥१-११-१२॥<BR><BR>
 
एवम् स देव प्रवरः पूर्वम् कथितवान् कथाम् ।
सुमंत्रस्य वचः श्रुत्वा हृष्टो दशरथोऽभवत् ।<BR>
सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः ॥१-११-११॥
अनुमान्य वसिष्ठम् च सूतवाक्यम् निशाम्य च ॥१-११-१३॥<BR>
स अन्तःपुरः सह अमात्यः प्रययौ यत्र स द्विजः ।<BR><BR>
 
स त्वम् पुरुष शार्दूल समानय सुसत्कृतम् ।
वनानि सरितः च एव व्यतिक्रम्य शनैः शनैः ॥१-११-१४॥<BR>
स्वयम् एव महाराज गत्वा स बल वाहनः ॥१-११-१२॥
अभिचक्राम तम् देशम् यत्र वै मुनिपुंगवः ।<BR><BR>
 
सुमंत्रस्य वचः श्रुत्वा हृष्टो दशरथोऽभवत् ।
आसाद्य तम् द्विज श्रेष्ठम् रोमपाद समीपगम् ॥१-११-१५॥<BR>
अनुमान्य वसिष्ठम् च सूतवाक्यम् निशाम्य च ॥१-११-१३॥
ऋषिपुत्रम् ददर्श अथो दीप्यमानम् इव अनलम् ।<BR><BR>
 
स अन्तःपुरः सह अमात्यः प्रययौ यत्र स द्विजः ।
ततो राजा यथा योग्यम् पूजाम् चक्रे विशेषतः ॥१-११-१६॥<BR>
वनानि सरितः च एव व्यतिक्रम्य शनैः शनैः ॥१-११-१४॥
सखित्वात् तस्य वै राज्ञः प्रहृष्टेन अंतरात्मना ।<BR><BR>
 
अभिचक्राम तम् देशम् यत्र वै मुनिपुंगवः ।
रोमपादेन च आख्यातम् ऋषिपुत्राय धीमते ॥१-११-१७॥<BR>
आसाद्य तम् द्विज श्रेष्ठम् रोमपाद समीपगम् ॥१-११-१५॥
सख्यम् संबन्धकम् चैव तदा तम् प्रत्यपूजयत् ।<BR><BR>
 
ऋषिपुत्रम् ददर्श अथो दीप्यमानम् इव अनलम् ।
एवम् सुसत्कृतः तेन सहोषित्वा नरर्षभः ॥१-११-१८॥<BR>
ततो राजा यथा योग्यम् पूजाम् चक्रे विशेषतः ॥१-११-१६॥
सप्ताष्ट दिवसान् राजा राजानम् इदम् अब्रवीत् ।<BR><BR>
 
सखित्वात् तस्य वै राज्ञः प्रहृष्टेन अंतरात्मना ।
शांता तव सुता राजन् सह भर्त्रा विशाम् पते ॥१-११-१९॥<BR>
रोमपादेन च आख्यातम् ऋषिपुत्राय धीमते ॥१-११-१७॥
मदीयम् नगरम् यातु कार्यम् हि महदुद्यतम् ।<BR><BR>
 
सख्यम् संबन्धकम् चैव तदा तम् प्रत्यपूजयत् ।
तथा इति राजा संश्रुत्य गमनम् तस्य धीमतः ॥१-११-२०॥<BR>
एवम् सुसत्कृतः तेन सहोषित्वा नरर्षभः ॥१-११-१८॥
उवाच वचनम् विप्रम् गच्छ त्वम् सह भार्यया ।<BR><BR>
 
सप्ताष्ट दिवसान् राजा राजानम् इदम् अब्रवीत् ।
ऋषिपुत्रः प्रतिश्रुत्य तथा इति आहः नृपम् तदा ॥१-११-२१॥<BR>
शांता तव सुता राजन् सह भर्त्रा विशाम् पते ॥१-११-१९॥
स नृपेण अभ्यनुज्ञातः प्रययौ सह भार्यया ।<BR><BR>
 
मदीयम् नगरम् यातु कार्यम् हि महदुद्यतम् ।
ताव अन्योन्य अंजलिम् कृत्वा स्नेहात् संश्लिष्य च उरसा ॥१-११-२२॥<BR>
तथा इति राजा संश्रुत्य गमनम् तस्य धीमतः ॥१-११-२०॥
ननंदतुः दशरथो रोमपादः च वीर्यवान् ।<BR><BR>
 
उवाच वचनम् विप्रम् गच्छ त्वम् सह भार्यया ।
ततः सुहृदम् आपृच्छ्य प्रस्थितो रघुनन्दनः ॥१-११-२३॥<BR>
ऋषिपुत्रः प्रतिश्रुत्य तथा इति आहः नृपम् तदा ॥१-११-२१॥
पौरेषु प्रेषयामास दूतान् वै शीघ्र गामिनः ।<BR><BR>
 
स नृपेण अभ्यनुज्ञातः प्रययौ सह भार्यया ।
क्रियताम् नगरम् सर्वम् क्षिप्रम् एव स्वलंकृतम् ॥१-११-२४॥<BR>
ताव अन्योन्य अंजलिम् कृत्वा स्नेहात् संश्लिष्य च उरसा ॥१-११-२२॥
धूपितम् सिक्त सम्मृष्टम् पताकाभिः अलंकृतम् ।<BR><BR>
 
ननंदतुः दशरथो रोमपादः च वीर्यवान् ।
ततः प्रहृष्टाः पौराः ते श्रुत्वा राजानम् आगतम् ॥१-११-२५॥<BR>
ततः सुहृदम् आपृच्छ्य प्रस्थितो रघुनन्दनः ॥१-११-२३॥
तथा चक्रुः च तत् सर्वम् राज्ञा यत् प्रेषितम् तदा ।<BR><BR>
 
पौरेषु प्रेषयामास दूतान् वै शीघ्र गामिनः ।
ततः स्वलंकृतम् राजा नगरम् प्रविवेश ह ॥१-११-२६॥<BR>
क्रियताम् नगरम् सर्वम् क्षिप्रम् एव स्वलंकृतम् ॥१-११-२४॥
शङ्ख दुन्दुभि निह्रार्दैः पुरस्कृत्वा द्विजर्षभम् ।<BR><BR>
 
धूपितम् सिक्त सम्मृष्टम् पताकाभिः अलंकृतम् ।
ततः प्रमुदिताः सर्वे दृष्ट्वा तम् नागरा द्विजम् ॥१-११-२७॥<BR>
ततः प्रहृष्टाः पौराः ते श्रुत्वा राजानम् आगतम् ॥१-११-२५॥
प्रवेश्यमानम् सत्कृत्य नरेन्द्रेण इन्द्र कर्मणा ।<BR>
यथा दिवि सुरेन्द्रेण सहस्राक्षेण काश्यपम् ॥१-११-२८॥<BR><BR>
 
तथा चक्रुः च तत् सर्वम् राज्ञा यत् प्रेषितम् तदा ।
अन्तःपुरम् प्रवेश्य एनम् पूजाम् कृत्वा च शास्त्रतः ।<BR>
ततः स्वलंकृतम् राजा नगरम् प्रविवेश ह ॥१-११-२६॥
कृतकृत्यम् तदा आत्मानम् मेने तस्य उपवाहनात् ॥१-११-२९॥<BR><BR>
 
शङ्ख दुन्दुभि निह्रार्दैः पुरस्कृत्वा द्विजर्षभम् ।
अन्तःपुराणि सर्वाणि शांताम् दृष्ट्वा तथा आगताम् ।<BR>
ततः प्रमुदिताः सर्वे दृष्ट्वा तम् नागरा द्विजम् ॥१-११-२७॥
सह भर्त्रा विशालाक्षीम् प्रीत्या आनंदम् उपागमन् ॥१-११-३०॥<BR><BR>
 
प्रवेश्यमानम् सत्कृत्य नरेन्द्रेण इन्द्र कर्मणा ।
पूज्यमाना तु ताभिः सा राज्ञा च एव विशेषतः ।<BR>
यथा दिवि सुरेन्द्रेण सहस्राक्षेण काश्यपम् ॥१-११-२८॥
उवास तत्र सुखिता कन्चित् कालम् सह द्विजा ॥१-११-३१॥<BR><BR>
 
अन्तःपुरम् प्रवेश्य एनम् पूजाम् कृत्वा च शास्त्रतः ।
कृतकृत्यम् तदा आत्मानम् मेने तस्य उपवाहनात् ॥१-११-२९॥
 
अन्तःपुराणि सर्वाणि शांताम् दृष्ट्वा तथा आगताम् ।
सह भर्त्रा विशालाक्षीम् प्रीत्या आनंदम् उपागमन् ॥१-११-३०॥
 
पूज्यमाना तु ताभिः सा राज्ञा च एव विशेषतः ।
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे एकादशः सर्गः ॥१-११॥'''<BR><BR>
उवास तत्र सुखिता कन्चित् कालम् सह द्विजा ॥१-११-३१॥
 
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे एकादशः सर्गः ॥१-११॥'''
</poem>
 
[[fr:Râmâyana (trad. Roussel)/Bâlakânda/XI]]
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_११" इत्यस्माद् प्रतिप्राप्तम्