"रामायणम्/बालकाण्डम्/सर्गः १३" इत्यस्य संस्करणे भेदः

<poem>
पङ्क्तिः १०:
{{रामायणम्/बालकाण्डम्}}
 
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रयोदशः सर्गः ॥१-१३॥'''<BR><BR>
 
<poem>
पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत् ।<BR>
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रयोदशः सर्गः ॥१-१३॥'''
प्रसवार्थम् गतो यष्टुम् हयमेधेन वीर्यवान् ॥१-१३-१॥<BR><BR>
 
पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत् ।
अभिवाद्य वसिष्ठम् च न्यायतः प्रतिपूज्य च ।<BR>
प्रसवार्थम् गतो यष्टुम् हयमेधेन वीर्यवान् ॥१-१३-१॥
अब्रवीत् प्रश्रितम् वाक्यम् प्रसवार्थम् द्विजोत्तमम् ॥१-१३-२॥<BR><BR>
 
अभिवाद्य वसिष्ठम् च न्यायतः प्रतिपूज्य च ।
यज्ञो मे क्रियताम् ब्रह्मन् यथोक्तम् मुनिपुङ्गव ।<BR>
अब्रवीत् प्रश्रितम् वाक्यम् प्रसवार्थम् द्विजोत्तमम् ॥१-१३-२॥
यथा न विघ्नाः क्रियन्ते यज्ञांगेषु विधीयताम् ॥१-१३-३॥<BR><BR>
 
यज्ञो मे क्रियताम् ब्रह्मन् यथोक्तम् मुनिपुङ्गव ।
भवान् स्निग्धः सुहृन् मह्यम् गुरुः च परमो महान् ।<BR>
यथा न विघ्नाः क्रियन्ते यज्ञांगेषु विधीयताम् ॥१-१३-३॥
वोढव्यो भवता च एव भारो यज्ञस्य च उद्यतः ॥१-१३-४॥<BR><BR>
 
भवान् स्निग्धः सुहृन् मह्यम् गुरुः च परमो महान् ।
तथा इति च स राजानम् अब्रवीत् द्विजसत्तमः ।<BR>
वोढव्यो भवता च एव भारो यज्ञस्य च उद्यतः ॥१-१३-४॥
करिष्ये सर्वम् एव एतत् भवता यत् समर्थितम् ॥१-१३-५॥<BR><BR>
 
तथा इति च स राजानम् अब्रवीत् द्विजसत्तमः ।
ततोऽब्रवीत् द्विजान् वृद्धान् यज्ञ कर्मसु निष्ठितान् ।<BR>
करिष्ये सर्वम् एव एतत् भवता यत् समर्थितम् ॥१-१३-५॥
स्थापत्ये निष्ठिताम् च एव वृद्धान् परम धार्मिकान् ॥१-१३-६॥<BR>
कर्म अन्तिकान् शिल्पकारान् वर्धकीन् खनकान् अपि ।<BR>
गणकान् शिल्पिनः च एव तथा एव नट नर्तकान् ॥१-१३-७॥<BR>
तथा शुचीन् शास्त्र विदः पुरुषान् सु बहु श्रुतान् ।<BR>
यज्ञ कर्म समीहन्ताम् भवन्तो राज शासनात् ॥१-१३-८॥<BR>
इष्टका बहु साहस्री शीघ्रम् आनीयताम् इति ।<BR>
उपकार्याः क्रियन्ताम् च राज्ञो बहु गुणान्विताः ॥१-१३-९॥<BR><BR>
 
ततोऽब्रवीत् द्विजान् वृद्धान् यज्ञ कर्मसु निष्ठितान् ।
ब्राह्मण आवसथाः चैव कर्तव्याः शतशः शुभाः ।<BR>
स्थापत्ये निष्ठिताम् च एव वृद्धान् परम धार्मिकान् ॥१-१३-६॥
भक्ष्य अन्न पानैः बहुभिः समुपेताः सुनिष्ठिताः ॥१-१३-१०॥<BR><BR>
 
कर्म अन्तिकान् शिल्पकारान् वर्धकीन् खनकान् अपि ।
तथा पौर जनस्य अपि कर्तव्याः च सुविस्तराः ।<BR>
गणकान् शिल्पिनः च एव तथा एव नट नर्तकान् ॥१-१३-७॥
आगतानाम् सुदूरात् च पार्थिवानाम् पृथक् पृथक् ॥१-१३-११॥<BR><BR>
 
तथा शुचीन् शास्त्र विदः पुरुषान् सु बहु श्रुतान् ।
वाजिवारण शलाः च तथा शय्या गृहाणि च ।<BR>
यज्ञ कर्म समीहन्ताम् भवन्तो राज शासनात् ॥१-१३-८॥
भटानाम् महदावासम् वैदेशिक निवासिनाम् ॥१-१३-१२॥<BR><BR>
 
इष्टका बहु साहस्री शीघ्रम् आनीयताम् इति ।
आवासा बहु भक्ष्या वै सर्व कामैः उपस्थिताः ।<BR>
उपकार्याः क्रियन्ताम् च राज्ञो बहु गुणान्विताः ॥१-१३-९॥
तथा पौरजन्स्य अपि जनस्य बहु शोभनम् ॥१-१३-१३॥<BR><BR>
 
ब्राह्मण आवसथाः चैव कर्तव्याः शतशः शुभाः ।
दातव्यम् अन्नम् विधिवत् सत्कृत्य न तु लीलया ।<BR>
भक्ष्य अन्न पानैः बहुभिः समुपेताः सुनिष्ठिताः ॥१-१३-१०॥
सर्वे वर्णा यथा पूजाम् प्राप्नुवन्ति सुसत्कृताः ॥१-१३-१४॥<BR>
न च अवज्ञा प्रयोक्तव्या काम क्रोध वशात् अपि ।<BR><BR>
 
तथा पौर जनस्य अपि कर्तव्याः च सुविस्तराः ।
यज्ञ कर्मसु ये व्यग्राः पुरुषाः शिल्पिनः तथा ॥१-१३-१५॥<BR>
आगतानाम् सुदूरात् च पार्थिवानाम् पृथक् पृथक् ॥१-१३-११॥
तेषाम् अपि विशेषेण पूजा कार्या यथा क्रमम् ।<BR>
ये स्युः संपूजिता सर्वे वसुभिः भोजनेन च ॥१-१३-१६॥<BR><BR>
 
वाजिवारण शलाः च तथा शय्या गृहाणि च ।
यथा सर्वम् सुविहितम् न किंचित् परिहीयते ।<BR>
भटानाम् महदावासम् वैदेशिक निवासिनाम् ॥१-१३-१२॥
तथा भवन्तः कुर्वन्तु प्रीति युक्तेन चेतसा ॥१-१३-१७॥<BR><BR>
 
आवासा बहु भक्ष्या वै सर्व कामैः उपस्थिताः ।
ततः सर्वे समागम्य वसिष्ठम् इदम् अब्रुवन् ।<BR>
तथा पौरजन्स्य अपि जनस्य बहु शोभनम् ॥१-१३-१३॥
यथेष्टम् तत् सुविहितम् न किंचित् परिहीयते ॥१-१३-१८॥<BR>
यथोक्तम् तत् करिष्यामो न किंचित् परिहीयते ।<BR><BR>
 
दातव्यम् अन्नम् विधिवत् सत्कृत्य न तु लीलया ।
ततः सुमंत्रम् आहूय वसिष्ठो वाक्यम् अब्रवीत् ॥१-१३-१९॥<BR>
सर्वे वर्णा यथा पूजाम् प्राप्नुवन्ति सुसत्कृताः ॥१-१३-१४॥
निमंत्रयस्व नृपतीन् पृथिव्याम् ये च धार्मिकाः ।<BR>
ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्राम् च एव सहस्रशः ॥१-१३-२०॥<BR>
समानयस्व सत्कृत्य सर्व देशेषु मानवान् ।<BR><BR>
 
न च अवज्ञा प्रयोक्तव्या काम क्रोध वशात् अपि ।
मिथिलाधिपतिम् शूरम् जनकम् सत्य वादिनम् ॥१-१३-२१॥<BR>
यज्ञ कर्मसु ये व्यग्राः पुरुषाः शिल्पिनः तथा ॥१-१३-१५॥
तम् आनय महाभागम् स्वयम् एव सुसत्कृतम् ।<BR>
पूर्व संबन्धिनम् ज्ञात्वा ततः पूर्वम् ब्रवीमि ते ॥१-१३-२२॥<BR><BR>
 
तेषाम् अपि विशेषेण पूजा कार्या यथा क्रमम् ।
तथा काशी पतिम् स्निग्धम् सततम् प्रिय वादिनम् ।<BR>
ये स्युः संपूजिता सर्वे वसुभिः भोजनेन च ॥१-१३-१६॥
सद् वृत्तम् देवसंकाशम् स्वयम् एव अनयस्व ह ॥१-१३-२३॥<BR><BR>
 
यथा सर्वम् सुविहितम् न किंचित् परिहीयते ।
तथा केकय राजानम् वृद्धम् परम धार्मिकम् ।<BR>
तथा भवन्तः कुर्वन्तु प्रीति युक्तेन चेतसा ॥१-१३-१७॥
श्वशुरम् राज सिंहस्य सपुत्रम् त्वम् इह आनय ॥१-१३-२४॥<BR><BR>
 
ततः सर्वे समागम्य वसिष्ठम् इदम् अब्रुवन् ।
अङ्गेश्वरम् महेष्वासम् रोमपादम् सु सत्कृतम् ।<BR>
यथेष्टम् तत् सुविहितम् न किंचित् परिहीयते ॥१-१३-१८॥
वयस्यम् राज सिंहस्य सपुत्रम् तम् इह आनय ॥१-१३-२५॥<BR><BR>
 
यथोक्तम् तत् करिष्यामो न किंचित् परिहीयते ।
तथा कोसल राजानम् भानुमंतम् सुसत्कृतम् ।<BR>
ततः सुमंत्रम् आहूय वसिष्ठो वाक्यम् अब्रवीत् ॥१-१३-१९॥
मगध अधिपतिम् शूरम् सर्व शास्त्र विशारदम् ॥१-१३-२६॥<BR><BR>
 
निमंत्रयस्व नृपतीन् पृथिव्याम् ये च धार्मिकाः ।
प्राप्तिज्ञम् परमोदारम् सुसत्कृतम् पुरुषर्षभम् ।<BR>
ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्राम् च एव सहस्रशः ॥१-१३-२०॥
राज्ञः शासनम् आदाय चोदयस्व नृपर्षभान् ।<BR>
प्राचीनान् सिन्धु सौवीरान् सौराष्ठ्रेयाम् च पार्थिवान् ॥१-१३-२७॥<BR><BR>
 
समानयस्व सत्कृत्य सर्व देशेषु मानवान् ।
दाक्षिणात्यान् नरेन्द्राम् च समस्तान् आनयस्व ह ।<BR>
मिथिलाधिपतिम् शूरम् जनकम् सत्य वादिनम् ॥१-१३-२१॥
सन्ति स्निग्धाः च ये च अन्ये राजानः पृथिवी तले ॥१-१३-२८॥<BR>
तान् आनय यथा क्षिप्रम् स अनुगान् सह बान्धवान् ।<BR>
एतान् दूतैः महाभागैः आनयस्व नृप आज्ञ्या ॥१-१३-२९॥<BR><BR>
 
तम् आनय महाभागम् स्वयम् एव सुसत्कृतम् ।
वसिष्ठ वाक्यम् तत् श्रुत्वा सुमंत्रः त्वरितः तदा ।<BR>
पूर्व संबन्धिनम् ज्ञात्वा ततः पूर्वम् ब्रवीमि ते ॥१-१३-२२॥
व्यादिशत् पुरुषान् तत्र राज्ञाम् आनयने शुभान् ॥१-१३-३०॥<BR><BR>
 
तथा काशी पतिम् स्निग्धम् सततम् प्रिय वादिनम् ।
स्वयम् एव हि धर्मात्मा प्रयातो मुनि शासनात् ।<BR>
सद् वृत्तम् देवसंकाशम् स्वयम् एव अनयस्व ह ॥१-१३-२३॥
सुमंत्रः त्वरितो भूत्वा समानेतुम् महामतिः ॥१-१३-३१॥<BR><BR>
 
तथा केकय राजानम् वृद्धम् परम धार्मिकम् ।
ते च कर्मान्तिकाः सर्वे वसिष्ठाय च महर्षये ।<BR>
श्वशुरम् राज सिंहस्य सपुत्रम् त्वम् इह आनय ॥१-१३-२४॥
सर्वम् निवेदयन्ति स्म यज्ञे यत् उपकल्पितम् ॥१-१३-३२॥<BR><BR>
 
अङ्गेश्वरम् महेष्वासम् रोमपादम् सु सत्कृतम् ।
ततः प्रीतो द्विज श्रेष्ठः तान् सर्वान् मुनिर् अब्रवीत् ।<BR>
वयस्यम् राज सिंहस्य सपुत्रम् तम् इह आनय ॥१-१३-२५॥
अवज्ञया न दातव्यम् कस्य चित् लीलया अपि वा ॥१-१३-३३॥<BR>
अवज्ञया कृतम् हन्यात् दातारम् न अत्र संशयः ।<BR><BR>
 
तथा कोसल राजानम् भानुमंतम् सुसत्कृतम् ।
ततः कैश्चित् अहो रात्रैः उपयाता महीक्षितः ॥१-१३-३४॥<BR>
मगध अधिपतिम् शूरम् सर्व शास्त्र विशारदम् ॥१-१३-२६॥
बहूनि रत्नानि आदाय राज्ञो दशरथस्य ह ।<BR><BR>
 
प्राप्तिज्ञम् परमोदारम् सुसत्कृतम् पुरुषर्षभम् ।
ततो वसिष्ठः सुप्रीतो राजानम् इदम् अब्रवीत् ॥१-१३-३५॥<BR>
राज्ञः शासनम् आदाय चोदयस्व नृपर्षभान् ।
उपयाता नर व्याघ्र राजानः तव शासनात् ।<BR>
प्राचीनान् सिन्धु सौवीरान् सौराष्ठ्रेयाम् च पार्थिवान् ॥१-१३-२७॥
मया अपि सत्कृताः सर्वे यथा अर्हम् राज सत्तम ॥१-१३-३६॥<BR><BR>
 
दाक्षिणात्यान् नरेन्द्राम् च समस्तान् आनयस्व ह ।
यज्ञीयम् च कृतम् सर्वम् पुरुषैः सुसमाहितैः ।<BR>
सन्ति स्निग्धाः च ये च अन्ये राजानः पृथिवी तले ॥१-१३-२८॥
निर्यातु च भवान् यष्टुम् यज्ञ आयतनम् अन्तिकात् ॥१-१३-३७॥<BR><BR>
 
तान् आनय यथा क्षिप्रम् स अनुगान् सह बान्धवान् ।
सर्वकामैः उपहृतैः उपेतम् वै समन्ततः ।<BR>
एतान् दूतैः महाभागैः आनयस्व नृप आज्ञ्या ॥१-१३-२९॥
द्रष्टुम् अर्हसि राजेन्द्र मनसेव विनिर्मितम् ॥१-१३-३८॥<BR><BR>
 
वसिष्ठ वाक्यम् तत् श्रुत्वा सुमंत्रः त्वरितः तदा ।
तथा वसिष्ठ वचनात् ऋष्यशृन्गस्य च उभयोः ।<BR>
व्यादिशत् पुरुषान् तत्र राज्ञाम् आनयने शुभान् ॥१-१३-३०॥
दिवसे शुभ नक्षत्रे निर्यातो जगतीपतिः ॥१-१३-३९॥<BR><BR>
 
स्वयम् एव हि धर्मात्मा प्रयातो मुनि शासनात् ।
ततो वसिष्ठ प्रमुखाः सर्व एव द्विजोत्तमाः ।<BR>
सुमंत्रः त्वरितो भूत्वा समानेतुम् महामतिः ॥१-१३-३१॥
ऋष्यशृन्गम् पुरस्कृत्य यज्ञ कर्म आरभन् तदा ॥१-१३-४०॥<BR><BR>
 
ते च कर्मान्तिकाः सर्वे वसिष्ठाय च महर्षये ।
यज्ञ वाटम् गताः सर्वे यथा शास्त्रम् यथा विधि ।<BR>
सर्वम् निवेदयन्ति स्म यज्ञे यत् उपकल्पितम् ॥१-१३-३२॥
श्रीमान् च सह पत्नीभी राजा दीक्षाम् उपाविशत् ॥१-१३-४१॥<BR><BR>
 
ततः प्रीतो द्विज श्रेष्ठः तान् सर्वान् मुनिर् अब्रवीत् ।
अवज्ञया न दातव्यम् कस्य चित् लीलया अपि वा ॥१-१३-३३॥
 
अवज्ञया कृतम् हन्यात् दातारम् न अत्र संशयः ।
ततः कैश्चित् अहो रात्रैः उपयाता महीक्षितः ॥१-१३-३४॥
 
बहूनि रत्नानि आदाय राज्ञो दशरथस्य ह ।
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे त्रयोदशः सर्गः ॥१-१३॥'''<BR><BR>
ततो वसिष्ठः सुप्रीतो राजानम् इदम् अब्रवीत् ॥१-१३-३५॥
 
उपयाता नर व्याघ्र राजानः तव शासनात् ।
मया अपि सत्कृताः सर्वे यथा अर्हम् राज सत्तम ॥१-१३-३६॥
 
यज्ञीयम् च कृतम् सर्वम् पुरुषैः सुसमाहितैः ।
निर्यातु च भवान् यष्टुम् यज्ञ आयतनम् अन्तिकात् ॥१-१३-३७॥
 
सर्वकामैः उपहृतैः उपेतम् वै समन्ततः ।
द्रष्टुम् अर्हसि राजेन्द्र मनसेव विनिर्मितम् ॥१-१३-३८॥
 
तथा वसिष्ठ वचनात् ऋष्यशृन्गस्य च उभयोः ।
दिवसे शुभ नक्षत्रे निर्यातो जगतीपतिः ॥१-१३-३९॥
 
ततो वसिष्ठ प्रमुखाः सर्व एव द्विजोत्तमाः ।
ऋष्यशृन्गम् पुरस्कृत्य यज्ञ कर्म आरभन् तदा ॥१-१३-४०॥
 
यज्ञ वाटम् गताः सर्वे यथा शास्त्रम् यथा विधि ।
श्रीमान् च सह पत्नीभी राजा दीक्षाम् उपाविशत् ॥१-१३-४१॥
 
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे त्रयोदशः सर्गः ॥१-१३॥'''
</poem>
 
[[fr:Râmâyana (trad. Roussel)/Bâlakânda/XIII]]
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_१३" इत्यस्माद् प्रतिप्राप्तम्