"ऋग्वेदः सूक्तं ३.५८" इत्यस्य संस्करणे भेदः

(लघु) Yann ३ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
धेनुः परत्नस्यप्रत्नस्य काम्यं दुहानान्तः पुत्रश्चरति दक्षिणायाः ।
दयोतनिंद्योतनिं वहति शुभ्रयामोषस सतोमोस्तोमो अश्विनावजीगः ॥१॥
सुयुगसुयुग्वहन्ति वहन्तिप्रति परति वां रतेनोर्ध्वावामृतेनोर्ध्वा भवन्ति पितरेव मेधाः ।
जरेथामस्मद्वि पणेर्मनीषां युवोरवश्चकृमा यातमर्वाक् ॥२॥
जरेथामस्मद वि पणेर्महीषां युवोरवश्चक्र्मा यातमर्वाक ॥
सुयुग्भिरश्वैः सुव्र्तासुवृता रथेन दस्राविमं शर्णुतंशृणुतं शलोकमद्रेःश्लोकमद्रेः
किमङगकिमङ्ग वां परत्यवर्तिंप्रत्यवर्तिं गमिष्ठाहुर्विप्रासो अश्विना पुराजाः ॥३॥
आ मन्येथामा गतं कच्चिदेवैर्विश्वे जनासो अश्विना हवन्ते ।
इमा हि वां गोर्जीकागोऋजीका मधूनि परप्र मित्रासो न ददुरुस्रो अग्रे ॥४॥
तिरः पुरू चिदश्विना रजांस्याङगूषोरजांस्याङ्गूषो वां मघवाना जनेषु ।
एह यातं पथिभिर्देवयानैर्दस्राविमे वां निधयो मधूनाम ॥मधूनाम् ॥५॥
पुराणमोकः सख्यं शिवं वां युवोर्नरा दरविणंद्रविणं जह्नाव्यामजह्नाव्याम्
पुनः कर्ण्वानाःकृण्वानाः सख्या शिवानि मध्वा मदेमसहमदेम सह नू समानाः ॥६॥
अश्विना वायुना युवं सुदक्षा नियुद्भिष चनियुद्भिष्च सजोषसा युवाना ।
नासत्या तिरोह्न्यंतिरोअह्न्यं जुषाणा सोमं पिबतमस्रिधा सुदानू ॥७॥
अश्विना परि वामिषः पुरूचीरीयुर्गीर्भिर्यतमाना अम्र्ध्राःअमृध्राः
रथो ह वां रतजावामृतजा अद्रिजूतः परि दयावाप्र्थिवीद्यावापृथिवी याति सद्यः ॥८॥
अश्विना मधुषुत्तमो युवाकुः सोमस्तं पातमा गतं दुरोणे ।
रथो ह वां भूरि वर्पः करिक्रतकरिक्रत्सुतावतो सुतावतोनिष्कृतमागमिष्ठः निष्क्र्तमागमिष्ठः ॥॥९॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.५८" इत्यस्माद् प्रतिप्राप्तम्