"ऋग्वेदः सूक्तं ४.५" इत्यस्य संस्करणे भेदः

(लघु) Reverted edits by 70.145.146.188 (Talk); changed back to last version by ThomasBot
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
वैश्वानराय मीळ्हुषे सजोषाः कथा दाशेमाग्नये बर्हद भाःबृहद्भाः
अनूनेन बर्हताबृहता वक्षथेनोप सतभायद उपमिन नस्तभायदुपमिन्न रोधः ॥१॥
मा निन्दत य इमामइमां मह्यं रातिं देवो ददौ मर्त्याय सवधावानस्वधावान्
पाकाय गर्त्सोगृत्सो अम्र्तोअमृतो विचेता वैश्वानरो नर्तमोनृतमो यह्वो अग्निः ॥२॥
साम दविबर्हाद्विबर्हा महि तिग्मभ्र्ष्टिःतिग्मभृष्टिः सहस्ररेता वर्षभस तुविष्मानवृषभस्तुविष्मान्
पदं न गोरपगूळ्हं विविद्वानग्निर्मह्यं प्रेदु वोचन्मनीषाम् ॥३॥
पदं न गोर अपगूळ्हं विविद्वान अग्निर मह्यम परेद उ वोचन मनीषाम ॥
परप्र तांताँ अग्निर बभसत तिग्मजम्भस तपिष्ठेनअग्निर्बभसत्तिग्मजम्भस्तपिष्ठेन शोचिषा यः सुराधाः ।
परप्र ये मिनन्ति वरुणस्य धाम परियाप्रिया मित्रस्य चेततो धरुवाणि ॥ध्रुवाणि ॥४॥
अभ्रातरो न योषणो वयन्तःव्यन्तः पतिरिपो न जनयो दुरेवाः ।
पापासः सन्तो अन्र्ताअनृता असत्या इदमइदं पदमपदमजनता अजनता गभीरम ॥गभीरम् ॥५॥
इदमइदं मे अग्ने कियते पावकामिनते गुरुमगुरुं भारं न मन्म ।
बर्हदबृहद्दधाथ दधाथ धर्षताधृषता गभीरं यह्वमयह्वं पर्ष्ठमपृष्ठं परयसाप्रयसा सप्तधातु ॥६॥
तम इन नव एवतमिन्न्वेव समना समानमसमानमभि अभि करत्वाक्रत्वा पुनती धीतिर अश्याःधीतिरश्याः
ससस्य चर्मन्न अधिचर्मन्नधि चारु पर्श्नेर अग्रेपृश्नेरग्रे रुप आरुपितं जबारु ॥७॥
प्रवाच्यं वचसः किं मे अस्य गुहा हितमुप निणिग्वदन्ति ।
यदुस्रियाणामप वारिव व्रन्पाति प्रियं रुपो अग्रं पदं वेः ॥८॥
इदमु त्यन्महि महामनीकं यदुस्रिया सचत पूर्व्यं गौः ।
रतस्यऋतस्य पदे अधि दीद्यानं गुहा रघुष्यद रघुयद विवेद ॥रघुष्यद्रघुयद्विवेद ॥९॥
अध दयुतानःद्युतानः पित्रोः सचासामनुत गुह्यं चारु पर्श्नेःपृश्नेः
मातुष पदेमातुष्पदे परमे अन्ति षद गोर वर्ष्णःषद्गोर्वृष्णः शोचिषः परयतस्यप्रयतस्य जिह्वा ॥१०॥
ऋतं वोचे नमसा पृच्छ्यमानस्तवाशसा जातवेदो यदीदम् ।
त्वमस्य क्षयसि यद्ध विश्वं दिवि यदु द्रविणं यत्पृथिव्याम् ॥११॥
किं नो अस्य दरविणंद्रविणं कद धकद्ध रत्नं वि नो वोचो जातवेदश चिकित्वानजातवेदश्चिकित्वान्
गुहाध्वनः परमं यन नोयन्नो अस्य रेकु पदं न निदाना अगन्म ॥१२॥
का मर्यादा वयुना कदकद्ध ध वामम अछावाममच्छा गमेम रघवो न वाजमवाजम्
कदा नो देवीर अम्र्तस्यदेवीरमृतस्य पत्नीः सूरो वर्णेन ततनन्न उषासः ॥ततनन्नुषासः ॥१३॥
अनिरेण वचसा फल्ग्वेन परतीत्येनप्रतीत्येन कर्धुनात्र्पासःकृधुनातृपासः
अधा ते अग्ने किमिहा वदन्त्यनायुधास आसता सचन्ताम् ॥१४॥
अस्य शरियेश्रिये समिधानस्य वर्ष्णोवृष्णो वसोर अनीकंवसोरनीकं दम आ रुरोच ।
रुशद्वसानः सुदृशीकरूपः क्षितिर्न राया पुरुवारो अद्यौत् ॥१५॥
 
परवाच्यं वचसः किम मे अस्य गुहा हितम उप निणिग वदन्ति ।
यद उस्रियाणाम अप वार इव वरन पाति परियं रुपो अग्रम पदं वेः ॥
इदम उ तयन महि महाम अनीकं यद उस्रिया सचत पूर्व्यं गौः ।
रतस्य पदे अधि दीद्यानं गुहा रघुष्यद रघुयद विवेद ॥
अध दयुतानः पित्रोः सचासामनुत गुह्यं चारु पर्श्नेः ।
मातुष पदे परमे अन्ति षद गोर वर्ष्णः शोचिषः परयतस्य जिह्वा ॥
रतं वोचे नमसा पर्छ्यमानस तवाशसा जातवेदो यदीदम ।
तवम अस्य कषयसि यद ध विश्वं दिवि यद उ दरविणं यत पर्थिव्याम ॥
किं नो अस्य दरविणं कद ध रत्नं वि नो वोचो जातवेदश चिकित्वान ।
गुहाध्वनः परमं यन नो अस्य रेकु पदं न निदाना अगन्म ॥
 
का मर्यादा वयुना कद ध वामम अछा गमेम रघवो न वाजम ।
कदा नो देवीर अम्र्तस्य पत्नीः सूरो वर्णेन ततनन्न उषासः ॥
अनिरेण वचसा फल्ग्वेन परतीत्येन कर्धुनात्र्पासः ।
अधा ते अग्ने किम इहा वदन्त्य अनायुधास आसता सचन्ताम ॥
अस्य शरिये समिधानस्य वर्ष्णो वसोर अनीकं दम आ रुरोच ।
रुशद वसानः सुद्र्शीकरूपः कषितिर न राया पुरुवारो अद्यौत ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.५" इत्यस्माद् प्रतिप्राप्तम्