"ऋग्वेदः सूक्तं ४.६" इत्यस्य संस्करणे भेदः

(लघु) Yann ४ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
ऊर्ध्व ऊ षु णो अध्वरस्य होतर अग्नेहोतरग्ने तिष्ठ देवताता यजीयानयजीयान्
त्वं हि विश्वमभ्यसि मन्म प्र वेधसश्चित्तिरसि मनीषाम् ॥१॥
तवं हि विश्वम अभ्य असि मन्म पर वेधसश चित तिरसि मनीषाम ॥
अमूरो होता नयन्यसादि असादि विक्ष्व अग्निर मन्द्रोविक्ष्वग्निर्मन्द्रो विदथेषु परचेताःप्रचेताः
ऊर्ध्वं भानुं सवितेवाश्रेन्मेतेव धूमं स्तभायदुप द्याम् ॥२॥
ऊर्ध्वम भानुं सवितेवाश्रेन मेतेव धूमं सतभायद उप दयाम ॥
यता सुजूर्णी रातिनी घर्ताचीघृताची परदक्षिणिद देवतातिम उराणःप्रदक्षिणिद्देवतातिमुराणः
उदउदु उ सवरुर नवजास्वरुर्नवजा नाक्रः पश्वो अनक्ति सुधितः सुमेकः ॥३॥
सतीर्णेस्तीर्णे बर्हिषि समिधाने अग्ना ऊर्ध्वो अध्वर्युरअध्वर्युर्जुजुषाणो जुजुषाणो अस्थातअस्थात्
पर्य अग्निःपर्यग्निः पशुपा न होता तरिविष्ट्यत्रिविष्ट्येति एति परदिवप्रदिव उराणः ॥४॥
परि तमनात्मना मितद्रुरमितद्रुरेति एति होताग्निर मन्द्रोहोताग्निर्मन्द्रो मधुवचा रतावाऋतावा
दरवन्त्य अस्यद्रवन्त्यस्य वाजिनो न शोका भयन्ते विश्वा भुवना यद अभ्राट ॥यदभ्राट् ॥५॥
भद्रा ते अग्ने सवनीकस्वनीक संद्र्ग घोरस्यसंदृग्घोरस्य सतो विषुणस्य चारुः ।
न यत्ते शोचिस्तमसा वरन्त न ध्वस्मानस्तन्वी रेप आ धुः ॥६॥
न यस्य सातुर जनितोर अवारिसातुर्जनितोरवारि न मातरापितरा नू चिद इष्टौचिदिष्टौ
अधा मित्रो न सुधितः पावको ऽगनिर दीदायपावकोऽग्निर्दीदाय मानुषीषु विक्षु ॥७॥
द्विर्यं पञ्च जीजनन्संवसानाः स्वसारो अग्निं मानुषीषु विक्षु ।
उषर्बुधम अथर्योउषर्बुधमथर्यो न दन्तं शुक्रं सवासमस्वासं परशुं न तिग्मम ॥तिग्मम् ॥८॥
तव तयेत्ये अग्ने हरितो घर्तस्नाघृतस्ना रोहितास रज्वञ्चःऋज्वञ्चः सवञ्चःस्वञ्चः
अरुषासो वृषण ऋजुमुष्का आ देवतातिमह्वन्त दस्माः ॥९॥
ये ह त्ये ते सहमाना अयासस्त्वेषासो अग्ने अर्चयश्चरन्ति ।
शयेनासोश्येनासो न दुवसनासो अर्थं तुविष्वणसो मारुतं न शर्धः ॥१०॥
अकारि बरह्मब्रह्म समिधान तुभ्यं शंसात्य उक्थंशंसात्युक्थं यजते वयव्यू धाः ।
होतारमग्निं मनुषो नि षेदुर्नमस्यन्त उशिजः शंसमायोः ॥११॥
 
भद्रा ते अग्ने सवनीक संद्र्ग घोरस्य सतो विषुणस्य चारुः ।
न यत ते शोचिस तमसा वरन्त न धवस्मानस तन्व रेप आ धुः ॥
न यस्य सातुर जनितोर अवारि न मातरापितरा नू चिद इष्टौ ।
अधा मित्रो न सुधितः पावको ऽगनिर दीदाय मानुषीषु विक्षु ॥
दविर यम पञ्च जीजनन संवसानाः सवसारो अग्निम मानुषीषु विक्षु ।
उषर्बुधम अथर्यो न दन्तं शुक्रं सवासम परशुं न तिग्मम ॥
तव तये अग्ने हरितो घर्तस्ना रोहितास रज्वञ्चः सवञ्चः ।
अरुषासो वर्षण रजुमुष्का आ देवतातिम अह्वन्त दस्माः ॥
ये ह तये ते सहमाना अयासस तवेषासो अग्ने अर्चयश चरन्ति ।
शयेनासो न दुवसनासो अर्थं तुविष्वणसो मारुतं न शर्धः ॥
अकारि बरह्म समिधान तुभ्यं शंसात्य उक्थं यजते वय धाः ।
होतारम अग्निम मनुषो नि षेदुर नमस्यन्त उशिजः शंसम आयोः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.६" इत्यस्माद् प्रतिप्राप्तम्