"ऋग्वेदः सूक्तं ४.९" इत्यस्य संस्करणे भेदः

(लघु) Yann ४ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अग्ने मर्ळमृळ महांमहाँ असि य ईम आईमा देवयुं जनमजनम्
इयेथ बर्हिर आसदम ॥बर्हिरासदम् ॥१॥
स मानुषीषु दूळभो विक्षु परावीर अमर्त्यःप्रावीरमर्त्यः
दूतो विश्वेषामविश्वेषां भुवत ॥भुवत् ॥२॥
स सद्म परि णीयते होता मन्द्रो दिविष्टिषु ।
उत पोता नि षीदति ॥३॥
उत गनाग्ना अग्निर अध्वरअग्निरध्वर उतो गर्हपतिर दमेगृहपतिर्दमे
उत बरह्माब्रह्मा नि षीदति ॥४॥
वेषि ह्यध्वरीयतामुपवक्ता जनानाम् ।
हव्या च मानुषाणाम् ॥५॥
वेषीद व अस्यवेषीद्वस्य दूत्यं यस्य जुजोषो अध्वरमअध्वरम्
हव्यमहव्यं मर्तस्य वोळ्हवे ॥६॥
अस्माकं जोष्यध्वरमस्माकं यज्ञमङ्गिरः ।
अस्माकं शृणुधी हवम् ॥७॥
परि ते दूळभो रथो ऽसमांरथोऽस्माँ अश्नोतु विश्वतः ।
येन रक्षसि दाशुषः ॥८॥
 
वेषि हय अध्वरीयताम उपवक्ता जनानाम ।
हव्या च मानुषाणाम ॥
वेषीद व अस्य दूत्यं यस्य जुजोषो अध्वरम ।
हव्यम मर्तस्य वोळ्हवे ॥
अस्माकं जोष्य अध्वरम अस्माकं यज्ञम अङगिरः ।
अस्माकं शर्णुधी हवम ॥
परि ते दूळभो रथो ऽसमां अश्नोतु विश्वतः ।
येन रक्षसि दाशुषः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.९" इत्यस्माद् प्रतिप्राप्तम्