"ऋग्वेदः सूक्तं ४.१९" इत्यस्य संस्करणे भेदः

(लघु) Yann ४ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
एवा तवामत्वामिन्द्र इन्द्र वज्रिन्न अत्रवज्रिन्नत्र विश्वे देवासः सुहवास ऊमाः ।
महामुभे रोदसी वृद्धमृष्वं निरेकमिद्वृणते वृत्रहत्ये ॥१॥
महाम उभे रोदसी वर्द्धम रष्वं निर एकम इद वर्णते वर्त्रहत्ये ॥
अवास्र्जन्तअवासृजन्त जिव्रयो न देवा भुवः सम्राळ इन्द्रसम्राळिन्द्र सत्ययोनिः ।
अहन्नहिं परिशयानमर्णः प्र वर्तनीररदो विश्वधेनाः ॥२॥
अहन्न अहिम परिशयानम अर्णः पर वर्तनीर अरदो विश्वधेनाः ॥
अतृप्णुवन्तं वियतमबुध्यमबुध्यमानं सुषुपाणमिन्द्र ।
अत्र्प्णुवन्तं वियतम अबुध्यम अबुध्यमानं सुषुपाणम इन्द्र ।
सप्त परतिप्रति परवतप्रवत आशयानम अहिंआशयानमहिं वज्रेण वि रिणा अपर्वन ॥अपर्वन् ॥३॥
अक्षोदयच्छवसा क्षाम बुध्नं वार्ण वातस्तविषीभिरिन्द्रः ।
अक्षोदयच छवसा कषाम बुध्नं वार ण वातस तविषीभिर इन्द्रः ।
दृळ्हान्यौभ्नादुशमान ओजोऽवाभिनत्ककुभः पर्वतानाम् ॥४॥
दर्ळ्हान्य औभ्नाद उशमान ओजो ऽवाभिनत ककुभः पर्वतानाम ॥
अभि परप्र दद्रुर जनयोदद्रुर्जनयो न गर्भं रथा इव परप्र ययुः साकम अद्रयःसाकमद्रयः
अतर्पयो विस्र्तविसृत उब्ज ऊर्मीनऊर्मीन्त्वं तवं वर्तांवृताँ अरिणा इन्द्र सिन्धून ॥सिन्धून् ॥५॥
तवमत्वं महीम अवनिंमहीमवनिं विश्वधेनां तुर्वीतये वय्याय कषरन्तीमक्षरन्तीम्
 
अरमयो नमसैजदर्णः सुतरणाँ अकृणोरिन्द्र सिन्धून् ॥६॥
तवम महीम अवनिं विश्वधेनां तुर्वीतये वय्याय कषरन्तीम ।
प्राग्रुवो नभन्वो न वक्वा ध्वस्रा अपिन्वद्युवतीरृतज्ञाः ।
अरमयो नमसैजद अर्णः सुतरणां अक्र्णोर इन्द्र सिन्धून ॥
धन्वान्यज्राँ अपृणक्तृषाणाँ अधोगिन्द्र स्तर्यो दंसुपत्नीः ॥७॥
पराग्रुवो नभन्वो न वक्वा धवस्रा अपिन्वद युवतीर रतज्ञाः ।
पूर्वीरुषसः शरदश्च गूर्ता वृत्रं जघन्वाँ असृजद्वि सिन्धून् ।
धन्वान्य अज्रां अप्र्णक तर्षाणां अधोग इन्द्र सतर्यो दंसुपत्नीः ॥
परिष्ठिता अतृणद्बद्बधानाः सीरा इन्द्रः स्रवितवे पृथिव्या ॥८॥
पूर्वीर उषसः शरदश च गूर्ता वर्त्रं जघन्वां अस्र्जद वि सिन्धून ।
वम्रीभिः पुत्रम अग्रुवोपुत्रमग्रुवो अदानं निवेशनाद धरिवनिवेशनाद्धरिव आ जभर्थ ।
परिष्ठिता अत्र्णद बद्बधानाः सीरा इन्द्रः सरवितवे पर्थिव्या ॥
व्यन्धो अख्यदहिमाददानो निर्भूदुखच्छित्समरन्त पर्व ॥९॥
वम्रीभिः पुत्रम अग्रुवो अदानं निवेशनाद धरिव आ जभर्थ ।
परप्र ते पूर्वाणि करणानि विप्राविद्वांविप्राविद्वाँ आह विदुषे करांसि ।
वय अन्धो अख्यद अहिम आददानो निर भूद उखछित सम अरन्त पर्व ॥
यथायथा वृष्ण्यानि स्वगूर्तापांसि राजन्नर्याविवेषीः ॥१०॥
पर ते पूर्वाणि करणानि विप्राविद्वां आह विदुषे करांसि ।
नू षटुतष्टुत इन्द्र नू गर्णानगृणान इषं जरित्रे नद्यो न पीपेः ।
यथा-यथा वर्ष्ण्यानि सवगूर्तापांसि राजन नर्याविवेषीः ॥
अकारि ते हरिवो बरह्मब्रह्म नव्यं धिया सयामस्याम रथ्यः सदासाः ॥११॥
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः ।
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ॥
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.१९" इत्यस्माद् प्रतिप्राप्तम्