"रामायणम्/युद्धकाण्डम्/सर्गः १८" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः १:
{{Ramayana|युद्धकाण्ड}}
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकोनविंशः सर्गः ॥६-१९॥'''<BR><BR>
 
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकोनविंशः सर्गः ॥६-१९॥'''
राघवेन अभये दत्ते सम्नतो रावण अनुजः ।<BR>
विभीषणो महाप्राज्ञो भूमिम् समवलोकयत् ॥६-१९-१॥<BR><BR>
 
<div class="verse">
खात् पपात अवनिम् हृष्टो भक्तैर् अनुचरैः सह ।<BR>
<pre>
स तु रामस्य धर्म आत्मा निपपात विभीषणः ॥६-१९-२॥<BR><BR>
राघवेन अभये दत्ते सम्नतो रावण अनुजः ।
विभीषणो महाप्राज्ञो भूमिम् समवलोकयत् ॥६-१९-१॥
 
खात् पपात अवनिम् हृष्टो भक्तैर् अनुचरैः सह ।
पादयोः शरण अन्वेषी चतुर्भिः सह राक्षसैः ।<BR>
अब्रवीच् तु तदारामस्य रामम्धर्म वाक्यम्आत्मा तत्रनिपपात विभीषणः ॥६-१९-३॥<BR>२॥
धर्म युक्तम् च युक्तम् च साम्प्रतम् सम्प्रहर्षणम् ।<BR><BR>
 
पादयोः शरण अन्वेषी चतुर्भिः सह राक्षसैः ।
अनुजो रावणस्य अहम् तेन च अस्मि अवमानितः ॥६-१९-४॥<BR>
अब्रवीच् च तदा रामम् वाक्यम् तत्र विभीषणः ॥६-१९-३॥
भवन्तम् सर्व भूतानाम् शरण्यम् शरणम् गतः ।<BR><BR>
 
धर्म युक्तम् च युक्तम् च साम्प्रतम् सम्प्रहर्षणम् ।
परित्यक्ता मया लंका मित्राणि च धनानि च ॥६-१९-५॥<BR>
अनुजो रावणस्य अहम् तेन च अस्मि अवमानितः ॥६-१९-४॥
भवद् गतम् हि मे राज्यम् च जीवितम् च सुखानि च ।<BR><BR>
 
भवन्तम् सर्व भूतानाम् शरण्यम् शरणम् गतः ।
तस्य तद्वचनम् श्रुत्वा रामो वचनमब्रवीत् ॥६-१९-६॥<BR>
परित्यक्ता मया लंका मित्राणि च धनानि च ॥६-१९-५॥
वचसा सान्त्वयित्वैनम् लोचनाभ्याम् पिबन्निव ।<BR>
आख्याहि मम तत्वेन राक्षसानाम् बलाबलम् ॥६-१९-७॥<BR><BR>
 
भवद् गतम् हि मे राज्यम् च जीवितम् च सुखानि च ।
एवमुक्तम् तदा रक्षो रामेणाक्लिष्टकर्मणा ।<BR>
तस्य तद्वचनम् श्रुत्वा रामो वचनमब्रवीत् ॥६-१९-६॥
रावणस्य बलम् सर्वमाख्यातुमुपचक्रमे ॥६-१९-८॥<BR><BR>
 
वचसा सान्त्वयित्वैनम् लोचनाभ्याम् पिबन्निव ।
अवध्यः सर्वभूतानाम् गन्धर्वोरगपक्षिणाम् ।<BR>
आख्याहि मम तत्वेन राक्षसानाम् बलाबलम् ॥६-१९-७॥
राजपुत्र दशग्रीवो वरदानात्स्वयम्भुवः ॥६-१९-९॥<BR><BR>
 
एवमुक्तम् तदा रक्षो रामेणाक्लिष्टकर्मणा ।
रावणानन्तरो भ्राता मम ज्येष्ठश्च वीर्यवान् ।<BR>
रावणस्य बलम् सर्वमाख्यातुमुपचक्रमे ॥६-१९-८॥
कुम्भकर्णो महातेजाः शक्रप्रतिबलो युधि ॥६-१९-१०॥<BR><BR>
 
अवध्यः सर्वभूतानाम् गन्धर्वोरगपक्षिणाम् ।
राम सेनापतिस्तस्य प्रहस्तो यदि ते श्रुतः ।<BR>
राजपुत्र दशग्रीवो वरदानात्स्वयम्भुवः ॥६-१९-९॥
कैलासे येन सम मणिभद्रः पराजितः ॥६-१९-११॥<BR><BR>
 
रावणानन्तरो भ्राता मम ज्येष्ठश्च वीर्यवान् ।
बद्दगोधाङ्गुलित्रश्च अवध्यकवचो युधि ।<BR>
कुम्भकर्णो महातेजाः शक्रप्रतिबलो युधि ॥६-१९-१०॥
धनुरादाय यस्तिष्ठन्नदृश्यो भवतीन्द्रजित् ॥६-१९-१२॥<BR><BR>
 
राम सेनापतिस्तस्य प्रहस्तो यदि ते श्रुतः ।
सम्ग्रामे सुमहद्व्यूहे तर्पयित्वा हुताशनम् ।<BR>
कैलासे येन सम मणिभद्रः पराजितः ॥६-१९-११॥
अन्तर्धानगतः श्रीमानिन्द्रजिद्धन्ति राघव ॥६-१९-१३॥<BR><BR>
 
बद्दगोधाङ्गुलित्रश्च अवध्यकवचो युधि ।
महोदरमहापार्स्वौ राक्षसश्चाप्यकम्पनः ।<BR>
धनुरादाय यस्तिष्ठन्नदृश्यो भवतीन्द्रजित् ॥६-१९-१२॥
अवीकपास्तु तप्यैते लोकपालसमा युधि ॥६-१९-१४॥<BR><BR>
 
सम्ग्रामे सुमहद्व्यूहे तर्पयित्वा हुताशनम् ।
दशकोटिसहस्राणि रक्षसाम् कामरूपिणाम् ।<BR>
अन्तर्धानगतः श्रीमानिन्द्रजिद्धन्ति राघव ॥६-१९-१३॥
माम्सशोणितभक्ष्याणाम् लङ्कापुरनिवासिनाम् ॥६-१९-१५॥<BR><BR>
 
महोदरमहापार्स्वौ राक्षसश्चाप्यकम्पनः ।
स तैस्तु सहितो राजा लोकपालानयोधयत् ।<BR>
अवीकपास्तु तप्यैते लोकपालसमा युधि ॥६-१९-१४॥
सह देवैस्तु ते भग्ना रावणेन दुरात्मना ॥६-१९-१६॥<BR><BR>
 
दशकोटिसहस्राणि रक्षसाम् कामरूपिणाम् ।
विभीषणस्य तु वचस्तछ्रुत्वा रघुसत्तमः ।<BR>
माम्सशोणितभक्ष्याणाम् लङ्कापुरनिवासिनाम् ॥६-१९-१५॥
अन्वीक्ष्य मनसा सर्वमिदम् वचनमब्रवीत् ॥६-१९-१७॥<BR><BR>
 
स तैस्तु सहितो राजा लोकपालानयोधयत् ।
यानि कर्मापदानानि रावणस्य विभीषण ।<BR>
सह देवैस्तु ते भग्ना रावणेन दुरात्मना ॥६-१९-१६॥
अख्यातानि च तत्त्वेन ह्यवगच्चामि तान्यहम् ॥६-१९-१८॥<BR><BR>
 
विभीषणस्य तु वचस्तछ्रुत्वा रघुसत्तमः ।
अहम् हत्वा दशग्रीवम् सप्रहस्तम् सहात्मजम् ।<BR>
अन्वीक्ष्य मनसा सर्वमिदम् वचनमब्रवीत् ॥६-१९-१७॥
राजानम् त्वाम् करिष्यामि सत्यमेतच्छृणोतु मे ॥६-१९-१९॥<BR><BR>
 
यानि कर्मापदानानि रावणस्य विभीषण ।
रसातलम् वा प्रविशेत्पातालम् वापि रावणः ।<BR>
अख्यातानि च तत्त्वेन ह्यवगच्चामि तान्यहम् ॥६-१९-१८॥
पितामहसकाशम् वा न मे जीवन्विमोक्ष्यते ॥६-१९-२०॥<BR><BR>
 
अहम् हत्वा दशग्रीवम् सप्रहस्तम् सहात्मजम् ।
अहत्वा रावणम् सम्ख्ये सपुत्रजनबान्धवम् ।<BR>
राजानम् त्वाम् करिष्यामि सत्यमेतच्छृणोतु मे ॥६-१९-१९॥
अयोध्याम् न प्रवेक्ष्यामि त्रिभिस्तैर्भ्रतृभिः शपेः ॥६-१९-२१॥<BR><BR>
 
रसातलम् वा प्रविशेत्पातालम् वापि रावणः ।
श्रुत्वा तु वचनम् तस्य रामस्याक्लिष्टकर्मणः ।<BR>
पितामहसकाशम् वा न मे जीवन्विमोक्ष्यते ॥६-१९-२०॥
शिरसा वन्द्य धर्मात्मा वक्तुमेव प्रचक्रमे ॥६-१९-२२॥<BR><BR>
 
अहत्वा रावणम् सम्ख्ये सपुत्रजनबान्धवम् ।
राक्षसानाम् वधे साह्यम् लंकायाः च प्रधर्षणे ।<BR>
करिष्यामिअयोध्याम् यथा प्राणम् प्रवेक्ष्यामि त्रिभिस्तैर्भ्रतृभिः वाहिनीम्शपेः ॥६-१९-२३॥<BR><BR>२१॥
 
श्रुत्वा तु वचनम् तस्य रामस्याक्लिष्टकर्मणः ।
इति ब्रुवाणम् रामस् तु परिष्वज्य विभीषणम् ।<BR>
शिरसा वन्द्य धर्मात्मा वक्तुमेव प्रचक्रमे ॥६-१९-२२॥
अब्रवील् लक्ष्मणम् प्रीतः समुद्राज् जलम् आनय ॥६-१९-२४॥<BR><BR>
 
राक्षसानाम् वधे साह्यम् लंकायाः च प्रधर्षणे ।
तेन च इमम् महाप्राज्ञम् अभिषिन्च विभीषणम् ।<BR>
करिष्यामि यथा प्राणम् प्रवेक्ष्यामि च वाहिनीम् ॥६-१९-२३॥
राजानम् रक्षसाम् क्षिप्रम् प्रसन्ने मयि मानद ॥६-१९-२५॥<BR><BR>
 
एवम्इति उक्तस्ब्रुवाणम् तुरामस् सौमित्रिर्तु अभ्यषिन्चद्परिष्वज्य विभीषणम् ।<BR>
अब्रवील् लक्ष्मणम् प्रीतः समुद्राज् जलम् आनय ॥६-१९-२४॥
मध्ये वानर मुख्यानाम् राजानम् राम शासनात् ॥६-१९-२६॥<BR><BR>
 
तेन च इमम् महाप्राज्ञम् अभिषिन्च विभीषणम् ।
तम् प्रसादम् तु रामस्य दृष्ट्वा सद्यः प्लवम् गमाः ।<BR>
राजानम् रक्षसाम् क्षिप्रम् प्रसन्ने मयि मानद ॥६-१९-२५॥
प्रचुक्रुशुर् महानादान् साधु साध्व् इति च अब्रुवन् ॥६-१९-२७॥<BR><BR>
 
अब्रवीच्एवम् उक्तस् हनूमामःतु सौमित्रिर् सुग्रीवः चअभ्यषिन्चद् विभीषणम् ।<BR>
मध्ये वानर मुख्यानाम् राजानम् राम शासनात् ॥६-१९-२६॥
कथम् सागरम् अक्षोभ्यम् तराम वरुण आलयम् ॥६-१९-२८॥<BR>
सैन्यैः परिवृताः सर्वे वानराणाम् महौजसाम् ।<BR><BR>
 
तम् प्रसादम् तु रामस्य दृष्ट्वा सद्यः प्लवम् गमाः ।
उपायैर् अभिगच्चामो यथा नद नदी पतिम् ॥६-१९-२९॥<BR>
प्रचुक्रुशुर् महानादान् साधु साध्व् इति च अब्रुवन् ॥६-१९-२७॥
तराम तरसा सर्वे ससैन्या वरुण आलयम् ।<BR><BR>
 
अब्रवीच् च हनूमामः च सुग्रीवः च विभीषणम् ।
एवम् उक्तस् तु धर्मज्ञः प्रत्युवाच विभीषणः ॥६-१९-३०॥<BR>
कथम् सागरम् अक्षोभ्यम् तराम वरुण आलयम् ॥६-१९-२८॥
समुद्रम् राघवो राजा शरणम् गन्तुम् अर्हति ।<BR><BR>
 
सैन्यैः परिवृताः सर्वे वानराणाम् महौजसाम् ।
खानितः सगरेण अयम् अप्रमेयो महाउदधिः ॥६-१९-३१॥<BR>
उपायैर् अभिगच्चामो यथा नद नदी पतिम् ॥६-१९-२९॥
कर्तुम् अर्हति रामस्य ज्ञातेः कार्यम् महाउदधिः ।<BR><BR>
 
तराम तरसा सर्वे ससैन्या वरुण आलयम् ।
एवम् विभीषणेन उक्ते राक्षसेन विपश्चिता ॥६-१९-३२॥<BR>
एवम् उक्तस् तु धर्मज्ञः प्रत्युवाच विभीषणः ॥६-१९-३०॥
आजगामथ सुग्रीवो यत्र रामः सलक्ष्मणः ।<BR><BR>
 
समुद्रम् राघवो राजा शरणम् गन्तुम् अर्हति ।
ततश्चाख्यातुमारेभे विभीषणवचः शुभम् ॥६-१९-३३॥<BR>
खानितः सगरेण अयम् अप्रमेयो महाउदधिः ॥६-१९-३१॥
सुग्रीवो विपुलग्रीवः सागरस्योपवेशनम् ।<BR><BR>
 
कर्तुम् अर्हति रामस्य ज्ञातेः कार्यम् महाउदधिः ।
प्रकृत्या धर्म शीलस्य राघवस्य अपि अरोचत ॥६-१९-३४॥<BR>
एवम् विभीषणेन उक्ते राक्षसेन विपश्चिता ॥६-१९-३२॥
स लक्ष्मणम् महातेजाः सुग्रीवम् च हरि ईश्वरम् ।<BR>
सत् क्रिया अर्थम् क्रिया दक्षः स्मित पूर्वम् उवाच ह ॥६-१९-३५॥<BR><BR>
 
आजगामथ सुग्रीवो यत्र रामः सलक्ष्मणः ।
विभीषणस्य मन्त्रो अयम् मम लक्ष्मण रोचते ।<BR>
ततश्चाख्यातुमारेभे विभीषणवचः शुभम् ॥६-१९-३३॥
सुग्रीवः पण्डितो नित्यम् भवान् मन्त्र विचक्षणः ॥६-१९-३६॥<BR>
उभाभ्याम् सम्प्रधार्य आर्यम् रोचते यत् तद् उच्यताम् ।<BR><BR>
 
सुग्रीवो विपुलग्रीवः सागरस्योपवेशनम् ।
एवम् उक्तौ तु तौ वीराव् उभौ सुग्रीव लक्ष्मणौ ॥६-१९-३७॥<BR>
प्रकृत्या धर्म शीलस्य राघवस्य अपि अरोचत ॥६-१९-३४॥
समुदाचार सम्युक्तम् इदम् वचनम् ऊचतुः ।<BR><BR>
 
स लक्ष्मणम् महातेजाः सुग्रीवम् च हरि ईश्वरम् ।
किम् अर्थम् नो नर व्याघ्र न रोचिष्यति राघव ॥६-१९-३८॥<BR>
सत् क्रिया अर्थम् क्रिया दक्षः स्मित पूर्वम् उवाच ह ॥६-१९-३५॥
विभीषणेन यत् तु उक्तम् अस्मिन् काले सुख आवहम् ।<BR><BR>
 
विभीषणस्य मन्त्रो अयम् मम लक्ष्मण रोचते ।
अबद्ध्वा सागरे सेतुम् घोरे अस्मिन् वरुण आलये ॥६-१९-३९॥<BR>
सुग्रीवः पण्डितो नित्यम् भवान् मन्त्र विचक्षणः ॥६-१९-३६॥
लंका न आसादितुम् शक्या स इन्द्रैर् अपि सुर असुरैः ।<BR><BR>
 
उभाभ्याम् सम्प्रधार्य आर्यम् रोचते यत् तद् उच्यताम् ।
विभीषणस्य शूरस्य यथा अर्थम् क्रियताम् वचः ॥६-१९-४०॥<BR>
एवम् उक्तौ तु तौ वीराव् उभौ सुग्रीव लक्ष्मणौ ॥६-१९-३७॥
अलम् काल अत्ययम् कृत्वा समुद्रो अयम् नियुज्यताम् ।<BR>
यथा कालात्ययम् कृत्वा सागराय नियुज्यताम् ॥६-१९-४१॥<BR><BR>
 
समुदाचार सम्युक्तम् इदम् वचनम् ऊचतुः ।
एवम् उक्तः कुश आस्तीर्णे तीरे नद नदी पतेः ।<BR>
किम् अर्थम् नो नर व्याघ्र न रोचिष्यति राघव ॥६-१९-३८॥
सम्विवेश तदा रामो वेद्याम् इव हुत अशनः ॥६-१९-४२॥<BR><BR>
 
विभीषणेन यत् तु उक्तम् अस्मिन् काले सुख आवहम् ।
अबद्ध्वा सागरे सेतुम् घोरे अस्मिन् वरुण आलये ॥६-१९-३९॥
 
लंका न आसादितुम् शक्या स इन्द्रैर् अपि सुर असुरैः ।
विभीषणस्य शूरस्य यथा अर्थम् क्रियताम् वचः ॥६-१९-४०॥
 
अलम् काल अत्ययम् कृत्वा समुद्रो अयम् नियुज्यताम् ।
'''इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे एकोनविंशः सर्गः ॥६-१९॥'''<BR><BR>
यथा कालात्ययम् कृत्वा सागराय नियुज्यताम् ॥६-१९-४१॥
 
एवम् उक्तः कुश आस्तीर्णे तीरे नद नदी पतेः ।
सम्विवेश तदा रामो वेद्याम् इव हुत अशनः ॥६-१९-४२॥
</pre>
</div>
 
'''इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे एकोनविंशः सर्गः ॥६-१९॥'''