"ऋग्वेदः सूक्तं ४.२४" इत्यस्य संस्करणे भेदः

(लघु) Yann ४, । : replace
(लघु) Yann regex ४ : regexp
पङ्क्तिः १:
{{Rig Veda|४}}
 
<div class="verse">
<pre>
का सुष्टुतिः शवसः सूनुम इन्द्रम अर्वाचीनं राधस आ ववर्तत ।
ददिर हि वीरो गर्णते वसूनि स गोपतिर निष्षिधां नो जनासः ॥
Line २२ ⟶ २६:
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः ।
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.२४" इत्यस्माद् प्रतिप्राप्तम्