"रामायणम्/युद्धकाण्डम्/सर्गः २०" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः १:
{{Ramayana|युद्धकाण्ड}}
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे विंशः सर्गः ॥६-२०॥'''<BR><BR>
 
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे विंशः सर्गः ॥६-२०॥'''
ततो निविष्टाम् ध्वजिनीम् सुग्रीवेणाभिपालिताम् ।<BR>
ददर्श राक्षसोऽभ्येत्य शार्दूलो नाम वीर्यवान् ॥६-२०-१॥<BR><BR>
 
<div class="verse">
चारो राक्षसराजस्य रावणस्य दुरात्मनः ।<BR>
<pre>
ताम् दृष्ट्वा सर्वतोऽव्यग्रम् प्रतिगम्य स राक्षसः ॥६-२०-२॥<BR>
ततो निविष्टाम् ध्वजिनीम् सुग्रीवेणाभिपालिताम् ।
आविश्य लङ्काम् वेगेन राजानमिदमब्रवीत् ।<BR><BR>
ददर्श राक्षसोऽभ्येत्य शार्दूलो नाम वीर्यवान् ॥६-२०-१॥
 
चारो राक्षसराजस्य रावणस्य दुरात्मनः ।
एष वै वानरर्क्षघो लङ्काम् समभिवर्तते ॥६-२०-३॥<BR>
ताम् दृष्ट्वा सर्वतोऽव्यग्रम् प्रतिगम्य स राक्षसः ॥६-२०-२॥
अगाधश्चाप्रमेयश्च द्वितीय इव सागरः ।<BR><BR>
 
आविश्य लङ्काम् वेगेन राजानमिदमब्रवीत् ।
पुत्रौ दशरथस्येमौ भ्रातरौ रामलक्ष्मणौ ॥६-२०-४॥<BR>
एष वै वानरर्क्षघो लङ्काम् समभिवर्तते ॥६-२०-३॥
उत्तमौ रूपसम्पन्नौ सीतायाः पदमागतौ ।<BR>
एतौ सागरमासाद्य सम्निविष्टौ महाद्युती ॥६-२०-५॥<BR><BR>
 
अगाधश्चाप्रमेयश्च द्वितीय इव सागरः ।
बलम् चाकाशमावृत्य सर्वतो दशयोजनम् ।<BR>
पुत्रौ दशरथस्येमौ भ्रातरौ रामलक्ष्मणौ ॥६-२०-४॥
तत्त्वभूतम् महारज क्षिप्रम् वेदितुमर्हसि ॥६-२०-६॥<BR><BR>
 
उत्तमौ रूपसम्पन्नौ सीतायाः पदमागतौ ।
तव दूता महाराज क्षिप्रमर्हन्ति वेदितुम् ।<BR>
एतौ सागरमासाद्य सम्निविष्टौ महाद्युती ॥६-२०-५॥
उपप्रदानम् सान्त्वम् वा भेदो वात्र प्रयुज्यताम् ॥६-२०-७॥<BR><BR>
 
बलम् चाकाशमावृत्य सर्वतो दशयोजनम् ।
शार्दूलस्य वचः श्रुत्वा रावणो राक्षसेश्वरः ।<BR>
तत्त्वभूतम् महारज क्षिप्रम् वेदितुमर्हसि ॥६-२०-६॥
उवाच सहसा व्यग्रः सम्प्रधार्यार्थमात्मनः ॥६-२०-८॥<BR>
शुकम् नाम तदा रक्षो वाक्यमर्थविदाम् वरम् ।<BR><BR>
 
तव दूता महाराज क्षिप्रमर्हन्ति वेदितुम् ।
सुग्रीवम् ब्रूहि गत्वाशु राजानम् वचनान्मनु ॥६-२०-९॥<BR>
उपप्रदानम् सान्त्वम् वा भेदो वात्र प्रयुज्यताम् ॥६-२०-७॥
यथासम्देशमक्लीबम् शल्क्स्णया परया गिरा ।<BR><BR>
 
शार्दूलस्य वचः श्रुत्वा रावणो राक्षसेश्वरः ।
त्वम् वै महारज कुलप्रसूतो ।<BR>
उवाच सहसा व्यग्रः सम्प्रधार्यार्थमात्मनः ॥६-२०-८॥
महाबलश्चर्क्षरजःसुतश्च ।<BR>
न कश्चनार्थस्तव वास्त्यनर्थ ।<BR>
स्तथापि मे भ्रातृसमो हरीश ॥६-२०-१०॥<BR><BR>
 
शुकम् नाम तदा रक्षो वाक्यमर्थविदाम् वरम् ।
अहम् यद्यहरम् भार्याम् राजपुत्रस्य धीमतः ।<BR>
सुग्रीवम् ब्रूहि गत्वाशु राजानम् वचनान्मनु ॥६-२०-९॥
किम् तत्र तव सुग्रीव किश्किन्धाम् प्रति गम्यताम् ॥६-२०-११॥<BR><BR>
 
यथासम्देशमक्लीबम् शल्क्स्णया परया गिरा ।
न हीयम् हरिभिर्लङ्का प्राप्तुम् शक्या कथम् चन ।<BR>
त्वम् वै महारज कुलप्रसूतो ।
देवैरपि सगन्धर्वैः किम् पुनर्नरवानरैः ॥६-२०-१२॥<BR><BR>
महाबलश्चर्क्षरजःसुतश्च ।
न कश्चनार्थस्तव वास्त्यनर्थ ।
स्तथापि मे भ्रातृसमो हरीश ॥६-२०-१०॥
 
अहम् यद्यहरम् भार्याम् राजपुत्रस्य धीमतः ।
स तदा राक्षसेन्द्रेण सम्दिष्टो रजनीचरः ।<BR>
किम् तत्र तव सुग्रीव किश्किन्धाम् प्रति गम्यताम् ॥६-२०-११॥
शुको विहम्गमो भूत्वा तूर्णमाप्लुत्य चाम्बरम् ॥६-२०-१३॥<BR><BR>
 
न हीयम् हरिभिर्लङ्का प्राप्तुम् शक्या कथम् चन ।
स गत्वा दूरमध्वानमुपर्युपरि सागरम् ।<BR>
देवैरपि सगन्धर्वैः किम् पुनर्नरवानरैः ॥६-२०-१२॥
सम्स्थितो ह्यम्बरे वाक्यम् सुग्रीव मदिमब्रवीत् ॥६-२०-१४॥<BR><BR>
 
स तदा राक्षसेन्द्रेण सम्दिष्टो रजनीचरः ।
सर्वमुक्तम् यथादिष्टम् रावणेन दुरात्मना ।<BR>
तत्प्रपयन्तम्शुको वचनम्विहम्गमो भूत्वा तूर्णमाप्लुत्य वानराःचाम्बरम् ॥६-२०-१५॥<BR>१३॥
प्रापद्यन्त तदा क्षिप्रम् लोप्तुम् हन्तुम् च मुष्टिभिः ।<BR><BR>
 
स गत्वा दूरमध्वानमुपर्युपरि सागरम् ।
सर्वैः प्लवण्गैः प्रसभम् निगृहीतो निशाचरह् ॥६-२०-१६॥<BR>
सम्स्थितो ह्यम्बरे वाक्यम् सुग्रीव मदिमब्रवीत् ॥६-२०-१४॥
गगनाद्भूतले चाशु प्रतिगृह्यावतारितः ।<BR><BR>
 
सर्वमुक्तम् यथादिष्टम् रावणेन दुरात्मना ।
वानरैः पीड्यमानस्तु शुको वचनमब्रवीत् ॥६-२०-१७॥<BR>
तत्प्रपयन्तम् वचनम् तूर्णमाप्लुत्य वानराः ॥६-२०-१५॥
न दूतान् घ्नन्ति काकुत्थ्स वार्यन्ताम् साधु वानराः ।<BR><BR>
 
प्रापद्यन्त तदा क्षिप्रम् लोप्तुम् हन्तुम् च मुष्टिभिः ।
यस्तु हित्वा मतम् भर्तुः स्वमतम् सम्प्रभाषते ॥६-२०-१८॥<BR>
सर्वैः प्लवण्गैः प्रसभम् निगृहीतो निशाचरह् ॥६-२०-१६॥
अनुक्तवादी दूतः सन्न् स दूतो वधमर्हति ।<BR><BR>
 
गगनाद्भूतले चाशु प्रतिगृह्यावतारितः ।
शुकस्य वचनम् रामः श्रुत्वा तु परिदेवितम् ॥६-२०-१९॥<BR>
वानरैः पीड्यमानस्तु शुको वचनमब्रवीत् ॥६-२०-१७॥
उवाच मा वधिस्टेति घ्नतः शाखामृगर्षभान् ।<BR><BR>
 
न दूतान् घ्नन्ति काकुत्थ्स वार्यन्ताम् साधु वानराः ।
स च पत्रलघुद्भूत्वा हरिभिर्दर्शितेऽभये ॥६-२०-२०॥<BR>
यस्तु हित्वा मतम् भर्तुः स्वमतम् सम्प्रभाषते ॥६-२०-१८॥
अन्तरिक्षे स्थितो भूत्वा पुनर्वचन मब्रवीत् ।<BR><BR>
 
अनुक्तवादी दूतः सन्न् स दूतो वधमर्हति ।
सुग्रीव सत्त्वसम्पन्न महाबलपराक्रम ॥६-२०-२१॥<BR>
शुकस्य वचनम् रामः श्रुत्वा तु परिदेवितम् ॥६-२०-१९॥
किम् मया खलु नक्तव्यो रावणो लोकरावणः ।<BR><BR>
 
उवाच मा वधिस्टेति घ्नतः शाखामृगर्षभान् ।
स एवमुक्तः प्लवगाधिपस्तदा ।<BR>
स च पत्रलघुद्भूत्वा हरिभिर्दर्शितेऽभये ॥६-२०-२०॥
प्लवङ्गमानामृषभो महाबलः ।<BR>
उवाच वाक्यम् रजनीचरस्य ।<BR>
चारम् शुकम् शुद्ध मदीनसत्त्वः ॥६-२०-२२॥<BR><BR>
 
अन्तरिक्षे स्थितो भूत्वा पुनर्वचन मब्रवीत् ।
स मेऽसि मित्रम् व तथानुकम्प्यो ।<BR>
सुग्रीव सत्त्वसम्पन्न महाबलपराक्रम ॥६-२०-२१॥
न चोपकर्तासि न मे प्रियोऽपि ।<BR>
अरिश्च रामस्य सहानुबन्ध ।<BR>
स्ततोऽसि वालीव वधार्ह वध्यः ॥६-२०-२३॥<BR><BR>
 
किम् मया खलु नक्तव्यो रावणो लोकरावणः ।
निहन्म्यहम् त्वाम् ससुतम् सबन्धुम् ।<BR>
स एवमुक्तः प्लवगाधिपस्तदा ।
सज्ञातिवर्गम् रजनीचरेश ।<BR>
प्लवङ्गमानामृषभो महाबलः ।
लङ्काम् च सर्वाम् महता बलेन ।<BR>
उवाच वाक्यम् रजनीचरस्य ।
सर्वैः करिष्यामि समेत्य भस्म ॥६-२०-२४॥<BR><BR>
चारम् शुकम् शुद्ध मदीनसत्त्वः ॥६-२०-२२॥
 
स मेऽसि मित्रम् व तथानुकम्प्यो ।
न मोक्ष्यसे रावण राघवस्य ।<BR>
न चोपकर्तासि न मे प्रियोऽपि ।
सर्वैः सहेन्द्रैदपि मूढ गुप्तः ।<BR>
अरिश्च रामस्य सहानुबन्ध ।
अन्तर्हतः सूर्यपथम् गतोऽपि।<BR>
स्ततोऽसि वालीव वधार्ह वध्यः ॥६-२०-२३॥
तथैव पातालमनुप्रविष्टः ॥६-२०-२५॥<BR>
गिरीशपादम्बुजसम्गतो वा ।<BR>
हतोऽसि रामेण शानुजस्त्वम् ॥६-२०-२६॥<BR><BR>
 
निहन्म्यहम् त्वाम् ससुतम् सबन्धुम् ।
तस्य ते त्रिषु लोकेषु न पिशाचम् न राक्षसम् ।<BR>
सज्ञातिवर्गम् रजनीचरेश ।
त्रातारमनुपश्यामि न गन्धर्वम् न चासुरम् ॥६-२०-२७॥<BR><BR>
लङ्काम् च सर्वाम् महता बलेन ।
सर्वैः करिष्यामि समेत्य भस्म ॥६-२०-२४॥
 
न मोक्ष्यसे रावण राघवस्य ।
अवधीस्त्वम् जरावृद्धम् गृध्राराजम् जटायुषम् ।<BR>
सर्वैः सहेन्द्रैदपि मूढ गुप्तः ।
किम् मते रामसाम्निध्ये सकाशे लक्ष्मणस्य च ॥६-२०-२८॥<BR>
अन्तर्हतः सूर्यपथम् गतोऽपि।
हृता सीता विशालाक्षि याम् त्वम् गृह्य न बुध्यसे ।<BR><BR>
तथैव पातालमनुप्रविष्टः ॥६-२०-२५॥
 
गिरीशपादम्बुजसम्गतो वा ।
महाबलम् महात्मानम् दुराधर्षम् सुरैरपि ॥६-२०-२९॥<BR>
हतोऽसि रामेण शानुजस्त्वम् ॥६-२०-२६॥
न बुध्यसे रघुश्रेष्ठम् यस्ते प्राणान् हरिष्यति ।<BR><BR>
 
तस्य ते त्रिषु लोकेषु न पिशाचम् न राक्षसम् ।
ततोऽब्रवीद्वालिसुतोऽप्यङ्गदो हरिसत्तमः ॥६-२०-३०॥<BR>
त्रातारमनुपश्यामि न गन्धर्वम् न चासुरम् ॥६-२०-२७॥
वायम् दूतो महाप्राज्ञ चारकः प्रतिभाति मे ।<BR><BR>
 
अवधीस्त्वम् जरावृद्धम् गृध्राराजम् जटायुषम् ।
तुलितम् हि बलम् सर्वमनेन तव तिष्ठता ॥६-२०-३१॥<BR>
किम् मते रामसाम्निध्ये सकाशे लक्ष्मणस्य च ॥६-२०-२८॥
गृह्यताम् मागमल्लङ्का मेतद्धि मम रोचते ।<BR><BR>
 
हृता सीता विशालाक्षि याम् त्वम् गृह्य न बुध्यसे ।
ततो राज्ञा समादिष्टाः समुत्पत्य वलीमुखाः ॥६-२०-३२॥<BR>
महाबलम् महात्मानम् दुराधर्षम् सुरैरपि ॥६-२०-२९॥
जगृहुश्च बबन्धुश्च विलपन्तमनाथवत् ।<BR><BR>
 
न बुध्यसे रघुश्रेष्ठम् यस्ते प्राणान् हरिष्यति ।
शुकस्तु वानरैश्च ण्डैस्तत्र तैः सम्प्रपीडितः ॥६-२०-३३॥<BR>
ततोऽब्रवीद्वालिसुतोऽप्यङ्गदो हरिसत्तमः ॥६-२०-३०॥
व्याचुक्रोश महात्मानम् रामम् दशरथात्मजम् ।<BR><BR>
 
वायम् दूतो महाप्राज्ञ चारकः प्रतिभाति मे ।
लुप्येते मे बलात्पक्षौ भिद्येते मे तथाक्षिणी ॥६-२०-३४॥<BR>
तुलितम् हि बलम् सर्वमनेन तव तिष्ठता ॥६-२०-३१॥
याम् च रात्रिम् मरिष्यामि जाये रात्रिम् च यामहम् ।<BR>
एतस्मिन्नन्त्रे काले मन्मया चाशुभम् कृतम् ॥६-२०-३५॥<BR>
सर्वम् तदुपपद्येथा जह्यम् चेद्यदि जीवितम् ।<BR><BR>
 
गृह्यताम् मागमल्लङ्का मेतद्धि मम रोचते ।
नाघातयत्तदा रामः श्रुत्वा तत्परिदेवितम् ॥६-२०-३६॥<BR>
ततो राज्ञा समादिष्टाः समुत्पत्य वलीमुखाः ॥६-२०-३२॥
वानरानब्रवीद्रामो मुच्यताम् दूत आगतः ।<BR><BR>
 
जगृहुश्च बबन्धुश्च विलपन्तमनाथवत् ।
शुकस्तु वानरैश्च ण्डैस्तत्र तैः सम्प्रपीडितः ॥६-२०-३३॥
 
व्याचुक्रोश महात्मानम् रामम् दशरथात्मजम् ।
लुप्येते मे बलात्पक्षौ भिद्येते मे तथाक्षिणी ॥६-२०-३४॥
 
याम् च रात्रिम् मरिष्यामि जाये रात्रिम् च यामहम् ।
'''इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे विंशः सर्गः ॥६-२०॥'''<BR><BR>
एतस्मिन्नन्त्रे काले मन्मया चाशुभम् कृतम् ॥६-२०-३५॥
 
सर्वम् तदुपपद्येथा जह्यम् चेद्यदि जीवितम् ।
नाघातयत्तदा रामः श्रुत्वा तत्परिदेवितम् ॥६-२०-३६॥
वानरानब्रवीद्रामो मुच्यताम् दूत आगतः ।
</pre>
</div>
 
'''इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे विंशः सर्गः ॥६-२०॥'''