"ऋग्वेदः सूक्तं ४.३०" इत्यस्य संस्करणे भेदः

(लघु) Yann ४, ॥ : replace
पङ्क्तिः १:
नकिर इन्द्र तवद उत्तरो न जयायां अस्ति वर्त्रहन |
नकिर एवा यथा तवम ||
सत्रा ते अनु कर्ष्टयो विश्वा चक्रेव वाव्र्तुः |
सत्रा महां असि शरुतः ||
विश्वे चनेद अना तवा देवास इन्द्र युयुधुः |
यद अहा नक्तम आतिरः ||
यत्रोत बाधितेभ्यश चक्रं कुत्साय युध्यते |
मुषाय इन्द्र सूर्यम ||
यत्र देवां रघायतो विश्वां अयुध्य एक इत |
तवम इन्द्र वनूंर अहन ||
यत्रोत मर्त्याय कम अरिणा इन्द्र सूर्यम |
परावः शचीभिर एतशम ||
 
किम आद उतासि वर्त्रहन मघवन मन्युमत्तमः |
अत्राह दानुम आतिरः ||
एतद घेद उत वीर्यम इन्द्र चकर्थ पौंस्यम |
सत्रियं यद दुर्हणायुवं वधीर दुहितरं दिवः ||
दिवश चिद घा दुहितरम महान महीयमानाम |
उषासम इन्द्र सम पिणक ||
अपोषा अनसः सरत सम्पिष्टाद अह बिभ्युषी |
नि यत सीं शिश्नथद वर्षा ||
एतद अस्या अनः शये सुसम्पिष्टं विपाश्य आ |
ससार सीम परावतः ||
उत सिन्धुं विबाल्यं वितस्थानाम अधि कषमि |
परि षठा इन्द्र मायया ||
उत शुष्णस्य धर्ष्णुया पर मर्क्षो अभि वेदनम |
पुरो यद अस्य सम्पिणक ||
उत दासं कौलितरम बर्हतः पर्वताद अधि |
अवाहन्न इन्द्र शम्बरम ||
 
उत दासस्य वर्चिनः सहस्राणि शतावधीः |
अधि पञ्च परधींर इव ||
उत तयम पुत्रम अग्रुवः पराव्र्क्तं शतक्रतुः |
उक्थेष्व इन्द्र आभजत ||
उत तया तुर्वशायदू अस्नातारा शचीपतिः |
इन्द्रो विद्वां अपारयत ||
उत तया सद्य आर्या सरयोर इन्द्र पारतः |
अर्णाचित्ररथावधीः ||
अनु दवा जहिता नयो ऽनधं शरोणं च वर्त्रहन |
न तत ते सुम्नम अष्टवे ||
शतम अश्मन्मयीनाम पुराम इन्द्रो वय आस्यत |
दिवोदासाय दाशुषे ||
 
अस्वापयद दभीतये सहस्रा तरिंशतं हथैः |
दासानाम इन्द्रो मायया ||
स घेद उतासि वर्त्रहन समान इन्द्र गोपतिः |
यस ता विश्वानि चिच्युषे ||
उत नूनं यद इन्द्रियं करिष्या इन्द्र पौंस्यम |
अद्या नकिष टद आ मिनत ||
वामं-वामं त आदुरे देवो ददात्व अर्यमा |
वामम पूषा वामम भगो वामं देवः करूळती ||
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.३०" इत्यस्माद् प्रतिप्राप्तम्