"ऋग्वेदः सूक्तं ४.३१" इत्यस्य संस्करणे भेदः

(लघु) Yann ४ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
कया नश चित्रनश्चित्रभुवदभुवदूती ऊती सदाव्र्धःसदावृधः सखा ।
कया शचिष्ठया वर्ता ॥वृता ॥१॥
कस तवाकस्त्वा सत्यो मदानाममदानां मंहिष्ठो मत्सद अन्धसःमत्सदन्धसः
दृळ्हा चिदारुजे वसु ॥२॥
दर्ळ्हा चिद आरुजे वसु ॥
अभी षु णः सखीनामसखीनामविता अविता जरित्णामजरितॄणाम्
शतं भवास्यूतिभिः ॥३॥
शतम भवास्य ऊतिभिः ॥
अभी न आ वव्र्त्स्वववृत्स्व चक्रं न वर्त्तम अर्वतःवृत्तमर्वतः
नियुद्भिश्चर्षणीनाम् ॥४॥
नियुद्भिश चर्षणीनाम ॥
परवताप्रवता हि करतूनाम आक्रतूनामा हा पदेव गछसिगच्छसि
अभक्षि सूर्ये सचा ॥५॥
सं यत तयत्त इन्द्र मन्यवः सं चक्राणि दधन्विरे ।
अध तवेत्वे अध सूर्ये ॥६॥
उत समास्मा हि तवाम आहुर इन मघवानंत्वामाहुरिन्मघवानं शचीपते ।
दातारमविदीधयुम् ॥७॥
दातारम अविदीधयुम ॥
उत समास्मा सद्य इत परिइत्परि शशमानाय सुन्वते ।
पुरू चिन मंहसेचिन्मंहसे वसु ॥८॥
नहि षमाष्मा ते शतं चन राधो वरन्त आमुरः ।
 
चयौत्नानिच्यौत्नानि करिष्यतः ॥९॥
नहि षमा ते शतं चन राधो वरन्त आमुरः ।
अस्माँ अवन्तु ते शतमस्मान्सहस्रमूतयः ।
न चयौत्नानि करिष्यतः ॥
अस्मान्विश्वा अभिष्टयः ॥१०॥
अस्मां अवन्तु ते शतम अस्मान सहस्रम ऊतयः ।
अस्माँ इहा वृणीष्व सख्याय स्वस्तये ।
अस्मान विश्वा अभिष्टयः ॥
महो राये दिवित्मते ॥११॥
अस्मां इहा वर्णीष्व सख्याय सवस्तये ।
अस्मांअस्माँ अविड्ढि विश्वहेन्द्र राया परीणसा ।
महो राये दिवित्मते ॥
अस्मान्विश्वाभिरूतिभिः ॥१२॥
अस्मां अविड्ढि विश्वहेन्द्र राया परीणसा ।
अस्मभ्यं तांताँ अपा वर्धिवृधि वरजांव्रजाँ अस्तेव गोमतः ।
अस्मान विश्वाभिर ऊतिभिः ॥
नवाभिरिन्द्रोतिभिः ॥१३॥
अस्मभ्यं तां अपा वर्धि वरजां अस्तेव गोमतः ।
अस्माकं धर्ष्णुयाधृष्णुया रथो दयुमांद्युमाँ इन्द्रानपच्युतः ।
नवाभिर इन्द्रोतिभिः ॥
गव्युरश्वयुरीयते ॥१४॥
 
अस्माकमुत्तमं कृधि श्रवो देवेषु सूर्य ।
अस्माकं धर्ष्णुया रथो दयुमां इन्द्रानपच्युतः ।
वर्षिष्ठं द्यामिवोपरि ॥१५॥
गव्युर अश्वयुर ईयते ॥
अस्माकम उत्तमं कर्धि शरवो देवेषु सूर्य ।
वर्षिष्ठं दयाम इवोपरि ॥
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.३१" इत्यस्माद् प्रतिप्राप्तम्