"ऋग्वेदः सूक्तं ४.३९" इत्यस्य संस्करणे भेदः

(लघु) Yann ४ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
आशुं दधिक्रां तम उतमु नु षटवामष्टवाम दिवस पर्थिव्यादिवस्पृथिव्या उत चर्किराम ।
उछन्तीरउच्छन्तीर्मामुषसः माम उषसः सूदयन्त्व अतिसूदयन्त्वति विश्वानि दुरितानि पर्षन ॥पर्षन् ॥१॥
महशमहश्चर्कर्म्यर्वतः चर्कर्म्य अर्वतः करतुप्राक्रतुप्रा दधिक्राव्णः पुरुवारस्य वर्ष्णःवृष्णः
यमयं पूरुभ्यो दीदिवांसं नाग्निं ददथुरददथुर्मित्रावरुणा मित्रावरुणा ततुरिम ॥ततुरिम् ॥२॥
यो अश्वस्य दधिक्राव्णो अकारीत समिद्धेअकारीत्समिद्धे अग्ना उषसो वयुष्टौव्युष्टौ
अनागसं तमतमदितिः अदितिः कर्णोतुकृणोतु स मित्रेण वरुणेना सजोषाः ॥३॥
दधिक्राव्ण इष ऊर्जो महो यद अमन्महियदमन्महि मरुतां नाम भद्रमभद्रम्
 
स्वस्तये वरुणं मित्रमग्निं हवामह इन्द्रं वज्रबाहुम् ॥४॥
दधिक्राव्ण इष ऊर्जो महो यद अमन्महि मरुतां नाम भद्रम ।
इन्द्रमिवेदुभये वि ह्वयन्त उदीराणा यज्ञमुपप्रयन्तः ।
सवस्तये वरुणम मित्रम अग्निं हवामह इन्द्रं वज्रबाहुम ॥
दधिक्रामु सूदनं मर्त्याय ददथुर्मित्रावरुणा नो अश्वम् ॥५॥
इन्द्रम इवेद उभये वि हवयन्त उदीराणा यज्ञम उपप्रयन्तः ।
दधिक्राव्णो अकारिषं जिष्णोर अश्वस्यजिष्णोरश्वस्य वाजिनः ।
दधिक्राम उ सूदनम मर्त्याय ददथुर मित्रावरुणा नो अश्वम ॥
सुरभि नो मुखा करत परकरत्प्र ण आयूंषि तारिषततारिषत् ॥६॥
दधिक्राव्णो अकारिषं जिष्णोर अश्वस्य वाजिनः ।
सुरभि नो मुखा करत पर ण आयूंषि तारिषत ॥
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.३९" इत्यस्माद् प्रतिप्राप्तम्