"ऋग्वेदः सूक्तं ४.४२" इत्यस्य संस्करणे भेदः

(लघु) Yann ४ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
मम दविताद्विता राष्ट्रं कषत्रियस्यक्षत्रियस्य विश्वायोरविश्वायोर्विश्वे विश्वे अम्र्ताअमृता यथा नः ।
करतुंक्रतुं सचन्ते वरुणस्य देवा राजामि कर्ष्टेर उपमस्यकृष्टेरुपमस्य वव्रेः ॥१॥
अहं राजा वरुणो मह्यं तान्यतान्यसुर्याणि असुर्याणि परथमाप्रथमा धारयन्त ।
करतुंक्रतुं सचन्ते वरुणस्य देवा राजामि कर्ष्टेर उपमस्यकृष्टेरुपमस्य वव्रेः ॥२॥
अहमअहमिन्द्रो इन्द्रो वरुणस तेवरुणस्ते महित्वोर्वी गभीरे रजसी सुमेके ।
तवष्टेवत्वष्टेव विश्वा भुवनानि विद्वान सम ऐरयंविद्वान्समैरयं रोदसी धारयं च ॥३॥
अहमपो अपिन्वमुक्षमाणा धारयं दिवं सदन ऋतस्य ।
ऋतेन पुत्रो अदितेरृतावोत त्रिधातु प्रथयद्वि भूम ॥४॥
मां नरः सवश्वास्वश्वा वाजयन्तो मां वर्ताःवृताः समरणे हवन्ते ।
कृणोम्याजिं मघवाहमिन्द्र इयर्मि रेणुमभिभूत्योजाः ॥५॥
अहं ता विश्वा चकरं नकिर मानकिर्मा दैव्यं सहो वरते अप्रतीतमअप्रतीतम्
यन मायन्मा सोमासो ममदन यद उक्थोभेममदन्यदुक्थोभे भयेते रजसी अपारे ॥६॥
विदुष तेविदुष्टे विश्वा भुवनानि तस्य ता परप्र बरवीषिब्रवीषि वरुणाय वेधः ।
त्वं वृत्राणि शृण्विषे जघन्वान्त्वं वृताँ अरिणा इन्द्र सिन्धून् ॥७॥
अस्माकमत्र पितरस्त आसन्सप्त ऋषयो दौर्गहे बध्यमाने ।
त आयजन्त त्रसदस्युमस्या इन्द्रं न वृत्रतुरमर्धदेवम् ॥८॥
पुरुकुत्सानी हि वाम अदाशद धव्येभिर इन्द्रावरुणावामदाशद्धव्येभिरिन्द्रावरुणा नमोभिः ।
अथा राजानं त्रसदस्युमस्या वृत्रहणं ददथुरर्धदेवम् ॥९॥
राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः ।
तां धेनुमिन्द्रावरुणा युवं नो विश्वाहा धत्तमनपस्फुरन्तीम् ॥१०॥
 
अहम अपो अपिन्वम उक्षमाणा धारयं दिवं सदन रतस्य ।
रतेन पुत्रो अदितेर रतावोत तरिधातु परथयद वि भूम ॥
मां नरः सवश्वा वाजयन्तो मां वर्ताः समरणे हवन्ते ।
कर्णोम्य आजिम मघवाहम इन्द्र इयर्मि रेणुम अभिभूत्योजाः ॥
अहं ता विश्वा चकरं नकिर मा दैव्यं सहो वरते अप्रतीतम ।
यन मा सोमासो ममदन यद उक्थोभे भयेते रजसी अपारे ॥
 
विदुष ते विश्वा भुवनानि तस्य ता पर बरवीषि वरुणाय वेधः ।
तवं वर्त्राणि शर्ण्विषे जघन्वान तवं वर्तां अरिणा इन्द्र सिन्धून ॥
अस्माकम अत्र पितरस त आसन सप्त रषयो दौर्गहे बध्यमाने ।
त आयजन्त तरसदस्युम अस्या इन्द्रं न वर्त्रतुरम अर्धदेवम ॥
पुरुकुत्सानी हि वाम अदाशद धव्येभिर इन्द्रावरुणा नमोभिः ।
अथा राजानं तरसदस्युम अस्या वर्त्रहणं ददथुर अर्धदेवम ॥
राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः ।
तां धेनुम इन्द्रावरुणा युवं नो विश्वाहा धत्तम अनपस्फुरन्तीम ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.४२" इत्यस्माद् प्रतिप्राप्तम्