"रामायणम्/युद्धकाण्डम्/सर्गः २६" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः १:
{{Ramayana|युद्धकाण्ड}}
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे षड्विंशः सर्गः ॥६-२६॥'''<BR><BR>
 
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे षड्विंशः सर्गः ॥६-२६॥'''
तद् वचः पथ्यम् अक्लीबम् सारणेन अभिभाषितम् ।<BR>
निशम्य रावणो राजा प्रत्यभाषत सारणम् ॥६-२६-१॥<BR><BR>
 
<div class="verse">
यदि माम् अभियुन्जीरन् देव गन्धर्व दानवाः ।<BR>
<pre>
न एव सीताम् प्रदास्यामि सर्व लोक भयाद् अपि ॥६-२६-२॥<BR><BR>
तद् वचः पथ्यम् अक्लीबम् सारणेन अभिभाषितम् ।
निशम्य रावणो राजा प्रत्यभाषत सारणम् ॥६-२६-१॥
 
यदि माम् अभियुन्जीरन् देव गन्धर्व दानवाः ।
त्वम् तु सौम्य परित्रस्तो हरिभिर् निर्जितो भृशम् ।<BR>
न एव सीताम् प्रदास्यामि सर्व लोक भयाद् अपि ॥६-२६-२॥
प्रतिप्रदानम् अद्य एव सीतायाः साधु मन्यसे ॥६-२६-३॥<BR><BR>
 
त्वम् तु सौम्य परित्रस्तो हरिभिर् निर्जितो भृशम् ।
को हि नाम सपत्नो माम् समरे जेतुम् अर्हति ।<BR>
प्रतिप्रदानम् अद्य एव सीतायाः साधु मन्यसे ॥६-२६-३॥
इति उक्त्वा परुषम् वाक्यम् रावणो राक्षस अधिपः ॥६-२६-४॥<BR>
आरुरोह ततः श्रीमान् प्रासादम् हिम पाण्डुरम् ।<BR>
बहु ताल समुत्सेधम् रावणो अथ दिदृक्षया ॥६-२६-५॥<BR><BR>
 
को हि नाम सपत्नो माम् समरे जेतुम् अर्हति ।
ताभ्याम् चराभ्याम् सहितो रावणः क्रोध मूर्चितः ।<BR>
इति उक्त्वा परुषम् वाक्यम् रावणो राक्षस अधिपः ॥६-२६-४॥
पश्यमानः समुद्रम् च पर्वतामः च वनानि च ॥६-२६-६॥<BR>
ददर्श पृथिवी देशम् सुसम्पूर्णम् प्लवम् गमैः ।<BR><BR>
 
आरुरोह ततः श्रीमान् प्रासादम् हिम पाण्डुरम् ।
तद् अपारम् असम्ख्येयम् वानराणाम् महद् बलम् ॥६-२६-७॥<BR>
बहु ताल समुत्सेधम् रावणो अथ दिदृक्षया ॥६-२६-५॥
आलोक्य रावणो राजा परिपप्रच्च सारणम् ।<BR><BR>
 
ताभ्याम् चराभ्याम् सहितो रावणः क्रोध मूर्चितः ।
एषाम् वानर मुख्यानाम् के शूराः के महाबलाः ॥६-२६-८॥<BR>
पश्यमानः समुद्रम् च पर्वतामः च वनानि च ॥६-२६-६॥
के पूर्वम् अभिवर्तन्ते महाउत्साहाः समन्ततः ।<BR><BR>
 
ददर्श पृथिवी देशम् सुसम्पूर्णम् प्लवम् गमैः ।
केषाम् शृणोति सुग्रीवः के वा यूथप यूथपाः ॥६-२६-९॥<BR>
तद् अपारम् असम्ख्येयम् वानराणाम् महद् बलम् ॥६-२६-७॥
सारण आचक्ष्व मे सर्वम् के प्रधानाः प्लवम् गमाः ।<BR><BR>
 
आलोक्य रावणो राजा परिपप्रच्च सारणम् ।
सारणो राक्षस इन्द्रस्य वचनम् परिपृच्चतः ॥६-२६-१०॥<BR>
एषाम् वानर मुख्यानाम् के शूराः के महाबलाः ॥६-२६-८॥
आचचक्षे अथ मुख्यज्ञो मुख्याम्स् ताम्स् तु वन ओकसः ।<BR><BR>
 
के पूर्वम् अभिवर्तन्ते महाउत्साहाः समन्ततः ।
एष यो अभिमुखो लंकाम् नर्दम्स् तिष्ठति वानरः ॥६-२६-११॥<BR>
केषाम् शृणोति सुग्रीवः के वा यूथप यूथपाः ॥६-२६-९॥
यूथपानाम् सहस्राणाम् शतेन परिवारितः ।<BR>
यस्य घोषेण महता सप्राकारा सतोरणा ॥६-२६-१२॥<BR>
लंका प्रवेपते सर्वा सशैल वन कानना ।<BR>
सर्व शाखा मृग इन्द्रस्य सुग्रीवस्य महात्मनः ॥६-२६-१३॥<BR>
बल अग्रे तिष्ठते वीरो नीलो नाम एष यूथपः ।<BR><BR>
 
सारण आचक्ष्व मे सर्वम् के प्रधानाः प्लवम् गमाः ।
बाहू प्रगृह्य यः पद्भ्याम् महीम् गच्चति वीर्यवान् ॥६-२६-१४॥<BR>
सारणो राक्षस इन्द्रस्य वचनम् परिपृच्चतः ॥६-२६-१०॥
लंकाम् अभिमुखः कोपाद् अभीक्ष्णम् च विजृम्भते ।<BR>
गिरि शृन्ग प्रतीकाशः पद्म किन्जल्क सम्निभः ॥६-२६-१५॥<BR>
स्फोटयति अभिसम्रब्धो लान्गूलम् च पुनः पुनः ।<BR>
यस्य लान्गूल शब्देन स्वनन्ति इव दिशो दश ॥६-२६-१६॥<BR>
एष वानर राजेन सुर्ग्रीवेण अभिषेचितः ।<BR>
यौवराज्ये अन्गदो नाम त्वाम् आह्वयति सम्युगे ॥६-२६-१७॥<BR><BR>
 
आचचक्षे अथ मुख्यज्ञो मुख्याम्स् ताम्स् तु वन ओकसः ।
वालिनः सदृशः पुत्रः सुग्रीवस्य सदा प्रियः ।<BR>
एष यो अभिमुखो लंकाम् नर्दम्स् तिष्ठति वानरः ॥६-२६-११॥
राघवार्थे पराक्रान्तः शक्रार्थे वरुणो यथा ॥६-२६-१८॥<BR><BR>
 
यूथपानाम् सहस्राणाम् शतेन परिवारितः ।
एतस्य सा मतिः सर्वा यद्दृष्टा जनकात्मजा ।<BR>
यस्य घोषेण महता सप्राकारा सतोरणा ॥६-२६-१२॥
हनूमता वेगवता राघवस्य हितैषिणा ॥६-२६-१९॥<BR><BR>
 
लंका प्रवेपते सर्वा सशैल वन कानना ।
बहूनि वानरेन्द्राणामेष यूथानि वीर्यवान् ।<BR>
सर्व शाखा मृग इन्द्रस्य सुग्रीवस्य महात्मनः ॥६-२६-१३॥
परिगृह्याभियाति त्वाम् स्वेनानीकेन मर्दितुम् ॥६-२६-२०॥<BR><BR>
 
बल अग्रे तिष्ठते वीरो नीलो नाम एष यूथपः ।
अनुवालिसुतस्यापि बलेन महता वृतः ।<BR>
बाहू प्रगृह्य यः पद्भ्याम् महीम् गच्चति वीर्यवान् ॥६-२६-१४॥
वीरस्तिष्ठति सम्ग्रामे सेतुहेतुरयम् नलः ॥६-२६-२१॥<BR><BR>
 
लंकाम् अभिमुखः कोपाद् अभीक्ष्णम् च विजृम्भते ।
ये तु विष्टभ्य गात्राणि क्ष्वेडयन्ति नदन्ति च ।<BR>
गिरि शृन्ग प्रतीकाशः पद्म किन्जल्क सम्निभः ॥६-२६-१५॥
उत्थाय च विजृम्भन्ते क्रोधेन हरि पुम्गवाः ॥६-२६-२२॥<BR>
एते दुष्प्रसहा घोराः चण्डाः चण्ड पराक्रमाः ।<BR>
अष्टौ शत सहस्राणि दश कोटि शतानि च ॥६-२६-२३॥<BR>
य एनम् अनुगच्चन्ति वीराः चन्दन वासिनः ।<BR>
एष आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ॥६-२६-२४॥<BR><BR>
 
स्फोटयति अभिसम्रब्धो लान्गूलम् च पुनः पुनः ।
श्वेतो रजत सम्काशः सबलो भीम विक्रमः ।<BR>
यस्य लान्गूल शब्देन स्वनन्ति इव दिशो दश ॥६-२६-१६॥
बुद्धिमान् वानरः शूरस् त्रिषु लोकेषु विश्रुतः ॥६-२६-२५॥<BR>
तूर्णम् सुग्रीवम् आगम्य पुनर् गच्चति वानरः ।<BR>
विभजन् वानरीम् सेनाम् अनीकानि प्रहर्षयन् ॥६-२६-२६॥<BR><BR>
 
एष वानर राजेन सुर्ग्रीवेण अभिषेचितः ।
यः पुरा गोमती तीरे रम्यम् पर्येति पर्वतम् ।<BR>
यौवराज्ये अन्गदो नाम त्वाम् आह्वयति सम्युगे ॥६-२६-१७॥
नाम्ना सम्कोचनो नाम नाना नग युतो गिरिः ॥६-२६-२७॥<BR>
तत्र राज्यम् प्रशास्ति एष कुमुदो नाम यूथपः ।<BR>
यो असौ शत सहस्राणाम् सहस्रम् परिकर्षति ॥६-२६-२८॥<BR>
यस्य वाला बहु व्यामा दीर्घ लान्गूलम् आश्रिताः ।<BR>
ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोर कर्मणः ॥६-२६-२९॥<BR>
अदीनो रोषणः चण्डः सम्ग्रामम् अभिकान्क्षति ।<BR>
एष एव आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ॥६-२६-३०॥<BR><BR>
 
वालिनः सदृशः पुत्रः सुग्रीवस्य सदा प्रियः ।
यस् त्व् एष सिम्ह सम्काशः कपिलो दीर्घ केसरः ।<BR>
राघवार्थे पराक्रान्तः शक्रार्थे वरुणो यथा ॥६-२६-१८॥
निभृतः प्रेक्षते लंकाम् दिधक्षन्न् इव चक्षुषा ॥६-२६-३१॥<BR>
विन्ध्यम् कृष्ण गिरिम् सह्यम् पर्वतम् च सुदर्शनम् ।<BR>
राजन् सततम् अध्यास्ते रम्भो नाम एष यूथपः ॥६-२६-३२॥<BR>
शतम् शत सहस्राणाम् त्रिम्शच् च हरि यूथपाः ।<BR>
यम् यान्तम् वानरा घोराश्चण्डाश्चण्ड्पराक्रमाः ॥६-२६-३३॥<BR>
परिवार्य अनुगच्चन्ति लंकाम् मर्दितुम् ओजसा ।<BR><BR>
 
एतस्य सा मतिः सर्वा यद्दृष्टा जनकात्मजा ।
यस् तु कर्णौ विवृणुते जृम्भते च पुनः पुनः ॥६-२६-३४॥<BR>
हनूमता वेगवता राघवस्य हितैषिणा ॥६-२६-१९॥
न च सम्विजते मृत्योर् न च यूथाद् विधावति ।<BR>
प्रकम्पते च रोषेन तिर्यक्च पुनरीक्षते ॥६-२६-३५॥<BR>
पश्यन् लाङ्गूलमपि च क्स्वेडत्येष महाबलः ।<BR>
महाबलो वीत भयो रम्यम् साल्वेय पर्वतम् ॥६-२६-३६॥<BR>
राजन् सततम् अध्यास्ते शरभो नाम यूथपः ।<BR><BR>
 
बहूनि वानरेन्द्राणामेष यूथानि वीर्यवान् ।
एतस्य बलिनः सर्वे विहारा नाम यूथपाः ॥६-२६-३७॥<BR>
परिगृह्याभियाति त्वाम् स्वेनानीकेन मर्दितुम् ॥६-२६-२०॥
राजन् शत सहस्राणि चत्वारिम्शत् तथैव च ।<BR><BR>
 
अनुवालिसुतस्यापि बलेन महता वृतः ।
यस् तु मेघ इव आकाशम् महान् आवृत्य तिष्ठति ॥६-२६-३८॥<BR>
वीरस्तिष्ठति सम्ग्रामे सेतुहेतुरयम् नलः ॥६-२६-२१॥
मध्ये वानर वीराणाम् सुराणाम् इव वासवः ।<BR>
भेरीणाम् इव सम्नादो यस्य एष श्रूयते महान् ॥६-२६-३९॥<BR>
घोरः शाखा मृग इन्द्राणाम् सम्ग्रामम् अभिकान्क्षताम् ।<BR>
एष पर्वतम् अध्यास्ते पारियात्रम् अनुत्तमम् ॥६-२६-४०॥<BR>
युद्धे दुष्प्रसहो नित्यम् पनसो नाम यूथपः ।<BR><BR>
 
ये तु विष्टभ्य गात्राणि क्ष्वेडयन्ति नदन्ति च ।
एनम् शत सहस्राणाम् शत अर्धम् पर्युपासते ॥६-२६-४१॥<BR>
उत्थाय च विजृम्भन्ते क्रोधेन हरि पुम्गवाः ॥६-२६-२२॥
यूथपा यूथप श्रेष्ठम् येषाम् यूथानि भागशः ।<BR><BR>
 
एते दुष्प्रसहा घोराः चण्डाः चण्ड पराक्रमाः ।
यस् तु भीमाम् प्रवल्गन्तीम् चमूम् तिष्ठति शोभयन् ॥६-२६-४२॥<BR>
अष्टौ शत सहस्राणि दश कोटि शतानि च ॥६-२६-२३॥
स्थिताम् तीरे समुद्रस्य द्वितीय इव सागरः ।<BR>
एष दर्दर सम्काशो विनतो नाम यूथपः ॥६-२६-४३॥<BR>
पिबमः चरति पर्णाशाम् नदीनाम् उत्तमाम् नदीम् ।<BR>
षष्टिः शत सहस्राणि बलम् अस्य प्लवम् गमाः ॥६-२६-४४॥<BR><BR>
 
य एनम् अनुगच्चन्ति वीराः चन्दन वासिनः ।
त्वाम् आह्वयति युद्धाय क्रथनो नाम यूथपः ।<BR>
एष आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ॥६-२६-२४॥
विक्रान्ता बलवन्तश्च यथा यूथानि भागशः ॥६-२६-४५॥<BR><BR>
 
श्वेतो रजत सम्काशः सबलो भीम विक्रमः ।
यस् तु गैरिक वर्ण आभम् वपुः पुष्यति वानरः ।<BR>
बुद्धिमान् वानरः शूरस् त्रिषु लोकेषु विश्रुतः ॥६-२६-२५॥
अवमत्य सदा सर्वान्वानरान् बलदर्पितः ॥६-२६-४६॥<BR>
गवयो नाम तेजस्वी त्वाम् क्रोधाद् अभिवर्तते ।<BR><BR>
 
तूर्णम् सुग्रीवम् आगम्य पुनर् गच्चति वानरः ।
एनम् शत सहस्राणि सप्ततिः पर्युपासते ।<BR>
विभजन् वानरीम् सेनाम् अनीकानि प्रहर्षयन् ॥६-२६-२६॥
एष आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ॥६-२६-४७॥<BR><BR>
 
यः पुरा गोमती तीरे रम्यम् पर्येति पर्वतम् ।
एते दुष्प्रसहा घोरा बलिनः काम रूपिणः ।<BR>
नाम्ना सम्कोचनो नाम नाना नग युतो गिरिः ॥६-२६-२७॥
यूथपा यूथप श्रेष्ठा येषाम् सम्ख्या न विद्यते ॥६-२६-४८॥<BR><BR>
 
तत्र राज्यम् प्रशास्ति एष कुमुदो नाम यूथपः ।
यो असौ शत सहस्राणाम् सहस्रम् परिकर्षति ॥६-२६-२८॥
 
यस्य वाला बहु व्यामा दीर्घ लान्गूलम् आश्रिताः ।
ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोर कर्मणः ॥६-२६-२९॥
 
अदीनो रोषणः चण्डः सम्ग्रामम् अभिकान्क्षति ।
'''इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे षड्विंशः सर्गः ॥६-२६॥'''<BR><BR>
एष एव आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ॥६-२६-३०॥
 
यस् त्व् एष सिम्ह सम्काशः कपिलो दीर्घ केसरः ।
निभृतः प्रेक्षते लंकाम् दिधक्षन्न् इव चक्षुषा ॥६-२६-३१॥
 
विन्ध्यम् कृष्ण गिरिम् सह्यम् पर्वतम् च सुदर्शनम् ।
राजन् सततम् अध्यास्ते रम्भो नाम एष यूथपः ॥६-२६-३२॥
 
शतम् शत सहस्राणाम् त्रिम्शच् च हरि यूथपाः ।
यम् यान्तम् वानरा घोराश्चण्डाश्चण्ड्पराक्रमाः ॥६-२६-३३॥
 
परिवार्य अनुगच्चन्ति लंकाम् मर्दितुम् ओजसा ।
यस् तु कर्णौ विवृणुते जृम्भते च पुनः पुनः ॥६-२६-३४॥
 
न च सम्विजते मृत्योर् न च यूथाद् विधावति ।
प्रकम्पते च रोषेन तिर्यक्च पुनरीक्षते ॥६-२६-३५॥
 
पश्यन् लाङ्गूलमपि च क्स्वेडत्येष महाबलः ।
महाबलो वीत भयो रम्यम् साल्वेय पर्वतम् ॥६-२६-३६॥
 
राजन् सततम् अध्यास्ते शरभो नाम यूथपः ।
एतस्य बलिनः सर्वे विहारा नाम यूथपाः ॥६-२६-३७॥
 
राजन् शत सहस्राणि चत्वारिम्शत् तथैव च ।
यस् तु मेघ इव आकाशम् महान् आवृत्य तिष्ठति ॥६-२६-३८॥
 
मध्ये वानर वीराणाम् सुराणाम् इव वासवः ।
भेरीणाम् इव सम्नादो यस्य एष श्रूयते महान् ॥६-२६-३९॥
 
घोरः शाखा मृग इन्द्राणाम् सम्ग्रामम् अभिकान्क्षताम् ।
एष पर्वतम् अध्यास्ते पारियात्रम् अनुत्तमम् ॥६-२६-४०॥
 
युद्धे दुष्प्रसहो नित्यम् पनसो नाम यूथपः ।
एनम् शत सहस्राणाम् शत अर्धम् पर्युपासते ॥६-२६-४१॥
 
यूथपा यूथप श्रेष्ठम् येषाम् यूथानि भागशः ।
यस् तु भीमाम् प्रवल्गन्तीम् चमूम् तिष्ठति शोभयन् ॥६-२६-४२॥
 
स्थिताम् तीरे समुद्रस्य द्वितीय इव सागरः ।
एष दर्दर सम्काशो विनतो नाम यूथपः ॥६-२६-४३॥
 
पिबमः चरति पर्णाशाम् नदीनाम् उत्तमाम् नदीम् ।
षष्टिः शत सहस्राणि बलम् अस्य प्लवम् गमाः ॥६-२६-४४॥
 
त्वाम् आह्वयति युद्धाय क्रथनो नाम यूथपः ।
विक्रान्ता बलवन्तश्च यथा यूथानि भागशः ॥६-२६-४५॥
 
यस् तु गैरिक वर्ण आभम् वपुः पुष्यति वानरः ।
अवमत्य सदा सर्वान्वानरान् बलदर्पितः ॥६-२६-४६॥
 
गवयो नाम तेजस्वी त्वाम् क्रोधाद् अभिवर्तते ।
एनम् शत सहस्राणि सप्ततिः पर्युपासते ।
एष आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ॥६-२६-४७॥
 
एते दुष्प्रसहा घोरा बलिनः काम रूपिणः ।
यूथपा यूथप श्रेष्ठा येषाम् सम्ख्या न विद्यते ॥६-२६-४८॥
</pre>
</div>
 
'''इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे षड्विंशः सर्गः ॥६-२६॥'''