"रामायणम्/युद्धकाण्डम्/सर्गः २७" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः १:
{{Ramayana|युद्धकाण्ड}}
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्तविंशः सर्गः ॥६-२७॥'''<BR><BR>
 
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्तविंशः सर्गः ॥६-२७॥'''
ताम्स्तु ते सम्प्रक्ष्यामि प्रेक्षमाणस्य यूथपान् ।<BR>
राघव अर्थे पराक्रान्ता ये न रक्षन्ति जीवितम् ॥६-२७-१॥<BR><BR>
 
<div class="verse">
स्निग्धा यस्य बहु श्यामा बाला लान्गूलम् आश्रिताः ।<BR>
<pre>
ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोर कर्मणः ॥६-२७-२॥<BR>
ताम्स्तु ते सम्प्रक्ष्यामि प्रेक्षमाणस्य यूथपान् ।
प्रगृहीताः प्रकाशन्ते सूर्यस्य इव मरीचयः ।<BR>
राघव अर्थे पराक्रान्ता ये न रक्षन्ति जीवितम् ॥६-२७-१॥
पृथिव्याम् च अनुकृष्यन्ते हरो नाम एष यूथपः ॥६-२७-३॥<BR><BR>
 
स्निग्धा यस्य बहु श्यामा बाला लान्गूलम् आश्रिताः ।
यम् पृष्ठतो अनुगच्चन्ति शतशो अथ सहस्रशः ।<BR>
ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोर कर्मणः ॥६-२७-२॥
वृक्षानुद्यम्य सहसा लङ्का रोहणतत्पराः ॥६-२७-४॥<BR>
यूथपा हरिराजस्य किम्कराः समुपस्थिताः ।<BR><BR>
 
प्रगृहीताः प्रकाशन्ते सूर्यस्य इव मरीचयः ।
नीलान् इव महामेघाम्स् तिष्ठतो याम्स् तु पश्यसि ॥६-२७-५॥<BR>
पृथिव्याम् च अनुकृष्यन्ते हरो नाम एष यूथपः ॥६-२७-३॥
असितान् जन सम्काशान् युद्धे सत्य पराक्रमान् ।<BR>
असम्ख्येयान् अनिर्देश्यान् परम् पारम् इव उदधेः ॥६-२७-६॥<BR>
पर्वतेषु च ये केचिद् विषमेषु नदीषु च ।<BR>
एते त्वाम् अभिवर्तन्ते राजन्न् ऋष्काः सुदारुणाः ॥६-२७-७॥<BR><BR>
 
यम् पृष्ठतो अनुगच्चन्ति शतशो अथ सहस्रशः ।
एषाम् मध्ये स्थितो राजन् भीम अक्षो भीम दर्शनः ।<BR>
वृक्षानुद्यम्य सहसा लङ्का रोहणतत्पराः ॥६-२७-४॥
पर्जन्य इव जीमूतैः समन्तात् परिवारितः ॥६-२७-८॥<BR>
ऋक्षवन्तम् गिरि श्रेष्ठम् अध्यास्ते नर्मदाम् पिबन् ।<BR>
सर्व ऋक्षाणाम् अधिपतिर् धूम्रो नाम एष यूथपः ॥६-२७-९॥<BR><BR>
 
यूथपा हरिराजस्य किम्कराः समुपस्थिताः ।
यवीयान् अस्य तु भ्राता पश्य एनम् पर्वत उपमम्<BR>भ्रात्रा समानो रूपेण विशिष्टस् तु पराक्रमे ॥६-२७-१०॥<BR>
नीलान् इव महामेघाम्स् तिष्ठतो याम्स् तु पश्यसि ॥६-२७-५॥
स एष जाम्बवान् नाम महायूथप यूथपः ।<BR>
प्रशान्तो गुरु वर्ती च सम्प्रहारेष्व् अमर्षणः ॥६-२७-११॥<BR><BR>
 
असितान् जन सम्काशान् युद्धे सत्य पराक्रमान् ।
एतेन साह्यम् सुमहत् कृतम् शक्रस्य धीमता ।<BR>
असम्ख्येयान् अनिर्देश्यान् परम् पारम् इव उदधेः ॥६-२७-६॥
देव असुरे जाम्बवता लब्धाः च बहवो वराः ॥६-२७-१२॥<BR><BR>
 
पर्वतेषु च ये केचिद् विषमेषु नदीषु च ।
आरुह्य पर्वत अग्रेभ्यो महाअभ्र विपुलाः शिलाः ।<BR>
एते त्वाम् अभिवर्तन्ते राजन्न् ऋष्काः सुदारुणाः ॥६-२७-७॥
मुन्चन्ति विपुल आकारा न मृत्योर् उद्विजन्ति च ॥६-२७-१३॥<BR>
राक्षसानाम् च सदृशाः पिशाचानाम् च रोमशाः ।<BR>
एतस्य सैन्ये बहवो विचरन्ति अग्नि तेजसः ॥६-२७-१४॥<BR><BR>
 
एषाम् मध्ये स्थितो राजन् भीम अक्षो भीम दर्शनः ।
यम् त्व् एनम् अभिसम्रब्धम् प्लवमानम् इव स्थितम् ।<BR>
पर्जन्य इव जीमूतैः समन्तात् परिवारितः ॥६-२७-८॥
प्रेक्षन्ते वानराः सर्वे स्थितम् यूथप यूथपम् ॥६-२७-१५॥<BR>
एष राजन् सहस्र अक्षम् पर्युपास्ते हरि ईश्वरः ।<BR>
बलेन बल सम्पन्नो रम्भो नाम एष यूथपः ॥६-२७-१६॥<BR><BR>
 
ऋक्षवन्तम् गिरि श्रेष्ठम् अध्यास्ते नर्मदाम् पिबन् ।
यः स्थितम् योजने शैलम् गच्चन् पार्श्वेन सेवते ।<BR>
सर्व ऋक्षाणाम् अधिपतिर् धूम्रो नाम एष यूथपः ॥६-२७-९॥
ऊर्ध्वम् तथैव कायेन गतः प्राप्नोति योजनम् ॥६-२७-१७॥<BR>
यस्मान् न परमम् रूपम् चतुष्पादेषु विद्यते ।<BR>
श्रुतः सम्नादनो नाम वानराणाम् पितामहः ॥६-२७-१८॥<BR>
येन युद्धम् तदा दत्तम् रणे शक्रस्य धीमता ।<BR>
पराजयः च न प्राप्तः सो अयम् यूथप यूथपः ॥६-२७-१९॥<BR><BR>
 
यवीयान् अस्य तु भ्राता पश्य एनम् पर्वत उपमम्भ्रात्रा समानो रूपेण विशिष्टस् तु पराक्रमे ॥६-२७-१०॥
यस्य विक्रममाणस्य शक्रस्य इव पराक्रमः ।<BR>
एष गन्धर्व कन्यायाम् उत्पन्नः कृष्ण वर्त्मना ॥६-२७-२०॥<BR>
तत्र देवासुरे युद्धे साह्यार्थम् त्रिदिवौकसाम् ।<BR><BR>
 
स एष जाम्बवान् नाम महायूथप यूथपः ।
यत्र वैश्रवणो राजा जम्बूमुपनिषेवते ॥६-२७-२१॥<BR>
प्रशान्तो गुरु वर्ती च सम्प्रहारेष्व् अमर्षणः ॥६-२७-११॥
यो राजा पर्वत इन्द्राणाम् बहु किम्नर सेविनाम् ।<BR>
विहार सुखदो नित्यम् भ्रातुस् ते राक्षस अधिप ॥६-२७-२२॥<BR>
तत्र एष वसति श्रीमान् बलवान् वानर ऋषभः ।<BR>
युद्धेष्व् अकत्थनो नित्यम् क्रथनो नाम यूथपः ॥६-२७-२३॥<BR><BR>
 
एतेन साह्यम् सुमहत् कृतम् शक्रस्य धीमता ।
वृतः कोटि सहस्रेण हरीणाम् समवस्थितः ।<BR>
देव असुरे जाम्बवता लब्धाः च बहवो वराः ॥६-२७-१२॥
एषैवाशम्सते लङ्काम् स्वेनानीकेन मर्दितुम् ॥६-२७-२४॥<BR><BR>
 
आरुह्य पर्वत अग्रेभ्यो महाअभ्र विपुलाः शिलाः ।
यो गङ्गामनुपर्येति त्रासयन् गजयूथपान् ।<BR>
मुन्चन्ति विपुल आकारा न मृत्योर् उद्विजन्ति च ॥६-२७-१३॥
हस्तिनाम् वानराणाम् च पूर्ववैरमनुस्मरन् ॥६-२७-२५॥<BR>
एष यूथपतिर्नेता गर्जन् गिरिगुहाशयः ।<BR>
गजान् रोधयते वन्यानारुजम्श्च महीरुहान् ॥६-२७-२६॥<BR><BR>
 
राक्षसानाम् च सदृशाः पिशाचानाम् च रोमशाः ।
हरीणाम् वाहिनी मुख्यो नदीम् हैमवतीम् अनु ।<BR>
एतस्य सैन्ये बहवो विचरन्ति अग्नि तेजसः ॥६-२७-१४॥
उशीर बीजम् आश्रित्य पर्वतम् मन्दर उपमम् ॥६-२७-२७॥<BR>
रमते वानर श्रेष्ठो दिवि शक्र इव स्वयम् ।<BR><BR>
 
यम् त्व् एनम् अभिसम्रब्धम् प्लवमानम् इव स्थितम् ।
एनम् शत सहस्राणाम् सहस्रम् अभिवर्तते ॥६-२७-२८॥<BR>
प्रेक्षन्ते वानराः सर्वे स्थितम् यूथप यूथपम् ॥६-२७-१५॥
वीर्यविक्रमदृप्तानाम् नर्दताम् बाहुशालिनाम् ।<BR><BR>
 
एष राजन् सहस्र अक्षम् पर्युपास्ते हरि ईश्वरः ।
स एष नेता न्हैतेषाम् वानराणाम् महात्मनम् ॥६-२७-२९॥<BR>
बलेन एषबल दुर्मर्षणोसम्पन्नो राजन् प्रमाथीरम्भो नाम एष यूथपः ।<BR><BR>॥६-२७-१६॥
 
यः स्थितम् योजने शैलम् गच्चन् पार्श्वेन सेवते ।
वातेन इव उद्धतम् मेघम् यम् एनम् अनुपश्यसि ॥६-२७-३०॥<BR>
ऊर्ध्वम् तथैव कायेन गतः प्राप्नोति योजनम् ॥६-२७-१७॥
अनीकमपि सम्रब्धम् वानराणाम् तरस्विनाम् ।<BR>
उद्धूतमरुणाभासम् पवनेन समन्ततः ॥६-२७-३१॥<BR>
विवर्तमानम् बहुशो यत्र एतद् बहुलम् रजः ।<BR><BR>
 
यस्मान् न परमम् रूपम् चतुष्पादेषु विद्यते ।
एते असित मुखा घोरा गो लान्गूला महाबलाः ॥६-२७-३२॥<BR>
श्रुतः सम्नादनो नाम वानराणाम् पितामहः ॥६-२७-१८॥
शतम् शत सहस्राणि दृष्ट्वा वै सेतु बन्धनम् ।<BR>
गो लान्गूलम् महावेगम् गव अक्षम् नाम यूथपम् ॥६-२७-३३॥<BR>
परिवार्य अभिवर्तन्ते लंकाम् मर्दितुम् ओजसा ।<BR><BR>
 
येन युद्धम् तदा दत्तम् रणे शक्रस्य धीमता ।
भ्रमर आचरिता यत्र सर्व काम फल द्रुमाः ॥६-२७-३४॥<BR>
पराजयः च न प्राप्तः सो अयम् यूथप यूथपः ॥६-२७-१९॥
यम् सूर्य तुल्य वर्ण आभम् अनुपर्येति पर्वतम् ।<BR>
यस्य भासा सदा भान्ति तद् वर्णा मृग पक्षिणः ॥६-२७-३५॥<BR>
यस्य प्रस्थम् महात्मानो न त्यजन्ति महर्षयः ।<BR>
सर्वकामफला वृक्षाः सर्वे फलसमन्विताः ॥६-२७-३६॥<BR>
मधूनि च महार्हाणि यस्मिन् पर्वतसत्तमे ।<BR>
तत्र एष रमते राजन् रम्ये कान्चन पर्वते ॥६-२७-३७॥<BR>
मुख्यो वानर मुख्यानाम् केसरी नाम यूथपः ।<BR><BR>
 
यस्य विक्रममाणस्य शक्रस्य इव पराक्रमः ।
षष्टिर् गिरि सहस्राणाम् रम्याः कान्चन पर्वताः ॥६-२७-३८॥<BR>
एष गन्धर्व कन्यायाम् उत्पन्नः कृष्ण वर्त्मना ॥६-२७-२०॥
तेषाम् मध्ये गिरि वरस् त्वम् इव अनघ रक्षसाम् ।<BR>
तत्र एते कपिलाः श्वेतास् ताम्र आस्या मधु पिन्गलाः ॥६-२७-३९॥<BR>
निवसन्ति उत्तम गिरौ तीक्ष्ण दम्ष्ट्रा नख आयुधाः ।<BR>
सिम्ह इव चतुर् दम्ष्ट्रा व्याघ्रा इव दुरासदाः ॥६-२७-४०॥<BR>
सर्वे वैश्वनर समा ज्वलित आशी विष उपमाः ।<BR>
सुदीर्घ अन्चित लान्गूला मत्त मातम्ग सम्निभाः ॥६-२७-४१॥<BR>
महापर्वत सम्काशा महाजीमूत निस्वनाः ।<BR>
वृत्तपिङ्गलनेत्रा हि महाभीमगतिस्वनाः ॥६-२७-४२॥<BR>
मर्दयन्तीव ते सर्वे तस्थुर्लङ्काम् समीक्ष्य ते ।<BR><BR>
 
तत्र देवासुरे युद्धे साह्यार्थम् त्रिदिवौकसाम् ।
एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान् ॥६-२७-४३॥<BR>
यत्र वैश्रवणो राजा जम्बूमुपनिषेवते ॥६-२७-२१॥
जयार्थी नित्यमादित्यमुपतिष्ठति बुद्धिमान् ।<BR>
नाम्ना पृथिव्याम् विख्यातो राजन् शत बली इति यः ॥६-२७-४४॥<BR>
एष एव आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ।<BR><BR>
 
यो राजा पर्वत इन्द्राणाम् बहु किम्नर सेविनाम् ।
विक्रान्तो बलवान् शूरः पौरुषे स्वे व्यवस्थितः ॥६-२७-४५॥<BR>
विहार सुखदो नित्यम् भ्रातुस् ते राक्षस अधिप ॥६-२७-२२॥
रामप्रियार्थम् प्राणानाम् दयाम् न कुरुते हरिः ।<BR><BR>
 
तत्र एष वसति श्रीमान् बलवान् वानर ऋषभः ।
गजो गव अक्षो गवयो नलो नीलः च वानरः ।<BR>
युद्धेष्व् अकत्थनो नित्यम् क्रथनो नाम यूथपः ॥६-२७-२३॥
एक एक एव यूथानाम् कोटिभिर् दशभिर् वृतः ॥६-२७-४६॥<BR><BR>
 
वृतः कोटि सहस्रेण हरीणाम् समवस्थितः ।
तथा अन्ये वानर श्रेष्ठा विन्ध्य पर्वत वासिनः ।<BR>
एषैवाशम्सते लङ्काम् स्वेनानीकेन मर्दितुम् ॥६-२७-२४॥
न शक्यन्ते बहुत्वात् तु सम्ख्यातुम् लघु विक्रमाः ॥६-२७-४७॥<BR><BR>
 
यो गङ्गामनुपर्येति त्रासयन् गजयूथपान् ।
सर्वे महाराज महाप्रभावाः ।<BR>
हस्तिनाम् वानराणाम् च पूर्ववैरमनुस्मरन् ॥६-२७-२५॥
सर्वे महाशैल निकाश कायाः ।<BR>
सर्वे समर्थाः पृथिवीम् क्षणेन ।<BR>
कर्तुम् प्रविध्वस्त विकीर्ण शैलाम् ॥६-२७-४८॥<BR><BR>
 
एष यूथपतिर्नेता गर्जन् गिरिगुहाशयः ।
गजान् रोधयते वन्यानारुजम्श्च महीरुहान् ॥६-२७-२६॥
 
हरीणाम् वाहिनी मुख्यो नदीम् हैमवतीम् अनु ।
उशीर बीजम् आश्रित्य पर्वतम् मन्दर उपमम् ॥६-२७-२७॥
 
रमते वानर श्रेष्ठो दिवि शक्र इव स्वयम् ।
'''इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे सप्तविंशः सर्गः ॥६-२७॥'''<BR><BR>
एनम् शत सहस्राणाम् सहस्रम् अभिवर्तते ॥६-२७-२८॥
 
वीर्यविक्रमदृप्तानाम् नर्दताम् बाहुशालिनाम् ।
स एष नेता न्हैतेषाम् वानराणाम् महात्मनम् ॥६-२७-२९॥
 
स एष दुर्मर्षणो राजन् प्रमाथी नाम यूथपः ।
वातेन इव उद्धतम् मेघम् यम् एनम् अनुपश्यसि ॥६-२७-३०॥
 
अनीकमपि सम्रब्धम् वानराणाम् तरस्विनाम् ।
उद्धूतमरुणाभासम् पवनेन समन्ततः ॥६-२७-३१॥
 
विवर्तमानम् बहुशो यत्र एतद् बहुलम् रजः ।
एते असित मुखा घोरा गो लान्गूला महाबलाः ॥६-२७-३२॥
 
शतम् शत सहस्राणि दृष्ट्वा वै सेतु बन्धनम् ।
गो लान्गूलम् महावेगम् गव अक्षम् नाम यूथपम् ॥६-२७-३३॥
 
परिवार्य अभिवर्तन्ते लंकाम् मर्दितुम् ओजसा ।
भ्रमर आचरिता यत्र सर्व काम फल द्रुमाः ॥६-२७-३४॥
 
यम् सूर्य तुल्य वर्ण आभम् अनुपर्येति पर्वतम् ।
यस्य भासा सदा भान्ति तद् वर्णा मृग पक्षिणः ॥६-२७-३५॥
 
यस्य प्रस्थम् महात्मानो न त्यजन्ति महर्षयः ।
सर्वकामफला वृक्षाः सर्वे फलसमन्विताः ॥६-२७-३६॥
 
मधूनि च महार्हाणि यस्मिन् पर्वतसत्तमे ।
तत्र एष रमते राजन् रम्ये कान्चन पर्वते ॥६-२७-३७॥
 
मुख्यो वानर मुख्यानाम् केसरी नाम यूथपः ।
षष्टिर् गिरि सहस्राणाम् रम्याः कान्चन पर्वताः ॥६-२७-३८॥
 
तेषाम् मध्ये गिरि वरस् त्वम् इव अनघ रक्षसाम् ।
तत्र एते कपिलाः श्वेतास् ताम्र आस्या मधु पिन्गलाः ॥६-२७-३९॥
 
निवसन्ति उत्तम गिरौ तीक्ष्ण दम्ष्ट्रा नख आयुधाः ।
सिम्ह इव चतुर् दम्ष्ट्रा व्याघ्रा इव दुरासदाः ॥६-२७-४०॥
 
सर्वे वैश्वनर समा ज्वलित आशी विष उपमाः ।
सुदीर्घ अन्चित लान्गूला मत्त मातम्ग सम्निभाः ॥६-२७-४१॥
 
महापर्वत सम्काशा महाजीमूत निस्वनाः ।
वृत्तपिङ्गलनेत्रा हि महाभीमगतिस्वनाः ॥६-२७-४२॥
 
मर्दयन्तीव ते सर्वे तस्थुर्लङ्काम् समीक्ष्य ते ।
एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान् ॥६-२७-४३॥
 
जयार्थी नित्यमादित्यमुपतिष्ठति बुद्धिमान् ।
नाम्ना पृथिव्याम् विख्यातो राजन् शत बली इति यः ॥६-२७-४४॥
 
एष एव आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ।
विक्रान्तो बलवान् शूरः पौरुषे स्वे व्यवस्थितः ॥६-२७-४५॥
 
रामप्रियार्थम् प्राणानाम् दयाम् न कुरुते हरिः ।
गजो गव अक्षो गवयो नलो नीलः च वानरः ।
एक एक एव यूथानाम् कोटिभिर् दशभिर् वृतः ॥६-२७-४६॥
 
तथा अन्ये वानर श्रेष्ठा विन्ध्य पर्वत वासिनः ।
न शक्यन्ते बहुत्वात् तु सम्ख्यातुम् लघु विक्रमाः ॥६-२७-४७॥
 
सर्वे महाराज महाप्रभावाः ।
सर्वे महाशैल निकाश कायाः ।
सर्वे समर्थाः पृथिवीम् क्षणेन ।
कर्तुम् प्रविध्वस्त विकीर्ण शैलाम् ॥६-२७-४८॥
</pre>
</div>
 
'''इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे सप्तविंशः सर्गः ॥६-२७॥'''