"ऋग्वेदः सूक्तं ४.५५" इत्यस्य संस्करणे भेदः

(लघु) Yann ४ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
को वस तरातावस्त्राता वसवः को वरूता दयावाभूमीद्यावाभूमी अदिते तरासीथांत्रासीथां नः ।
सहीयसो वरुण मित्र मर्तातमर्तात्को को वो ऽधवरेवोऽध्वरे वरिवो धाति देवाः ॥१॥
परप्र ये धामानि पूर्व्याण्यपूर्व्याण्यर्चान्वि अर्चान वि यद उछान वियोतारोयदुच्छान्वियोतारो अमूराः ।
विधातारो वि ते दधुरदधुरजस्रा अजस्रा रतधीतयोऋतधीतयो रुरुचन्त दस्माः ॥२॥
प्र पस्त्यामदितिं सिन्धुमर्कैः स्वस्तिमीळे सख्याय देवीम् ।
पर पस्त्याम अदितिं सिन्धुम अर्कैः सवस्तिम ईळे सख्याय देवीम ।
उभे यथा नो अहनी निपात उषासानक्ता करताम अदब्धे ॥करतामदब्धे ॥३॥
व्यर्यमा वरुणश्चेति पन्थामिषस्पतिः सुवितं गातुमग्निः ।
 
इन्द्राविष्णू नर्वद उनृवदु षु सतवानास्तवाना शर्म नो यन्तम अमवद वरूथम ॥यन्तममवद्वरूथम् ॥४॥
वय अर्यमा वरुणश चेति पन्थाम इषस पतिः सुवितं गातुम अग्निः ।
आ पर्वतस्य मरुताम अवांसिमरुतामवांसि देवस्य तरातुर अव्रित्रातुरव्रि भगस्य ।
इन्द्राविष्णू नर्वद उ षु सतवाना शर्म नो यन्तम अमवद वरूथम ॥
पात्पतिर्जन्यादंहसो नो मित्रो मित्रियादुत न उरुष्येत् ॥५॥
आ पर्वतस्य मरुताम अवांसि देवस्य तरातुर अव्रि भगस्य ।
नू रोदसी अहिना बुध्न्येन सतुवीतस्तुवीत देवी अप्येभिर इष्टैःअप्येभिरिष्टैः
पात पतिर जन्याद अंहसो नो मित्रो मित्रियाद उत न उरुष्येत ॥
समुद्रं न संचरणे सनिष्यवो घर्मस्वरसो नद्यो अप वरन ॥व्रन् ॥६॥
नू रोदसी अहिना बुध्न्येन सतुवीत देवी अप्येभिर इष्टैः ।
देवैर्नो देव्यदितिर्नि पातु देवस्त्राता त्रायतामप्रयुच्छन् ।
समुद्रं न संचरणे सनिष्यवो घर्मस्वरसो नद्यो अप वरन ॥
नहि मित्रस्य वरुणस्य धासिमर्हामसि प्रमियं सान्वग्नेः ॥७॥
 
अग्निरीशे वसव्यस्याग्निर्महः सौभगस्य ।
देवैर नो देव्य अदितिर नि पातु देवस तराता तरायताम अप्रयुछन ।
तान्यस्मभ्यं रासते ॥८॥
नहि मित्रस्य वरुणस्य धासिम अर्हामसि परमियं सान्व अग्नेः ॥
उषो मघोन्य आमघोन्या वह सून्र्तेसूनृते वार्या पुरु । <br>
 
अस्मभ्यं वाजिनीवति ॥ <br>॥९॥
अग्निर ईशे वसव्यस्याग्निर महः सौभगस्य । <br>
तत सुतत्सु नः सविता भगो वरुणो मित्रो अर्यमा । <br>
तान्य अस्मभ्यं रासते ॥ <br>
इन्द्रो नो राधसा गमतगमत् ॥<br>॥१०॥
उषो मघोन्य आ वह सून्र्ते वार्या पुरु । <br>
अस्मभ्यं वाजिनीवति ॥ <br>
तत सु नः सविता भगो वरुणो मित्रो अर्यमा । <br>
इन्द्रो नो राधसा गमत ॥<br>
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.५५" इत्यस्माद् प्रतिप्राप्तम्