"ऋग्वेदः सूक्तं ५.८" इत्यस्य संस्करणे भेदः

(लघु) Yann ५ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
त्वामग्न ऋतायवः समीधिरे प्रत्नं प्रत्नास ऊतये सहस्कृत ।
तवाम अग्न रतायवः सम ईधिरे परत्नम परत्नास ऊतये सहस्क्र्त ।
पुरुश्चन्द्रं यजतं विश्वधायसं दमूनसं गर्हपतिंगृहपतिं वरेण्यमवरेण्यम् ॥१॥
तवामत्वामग्ने अग्ने अतिथिमअतिथिं पूर्व्यं विशः शोचिष्केशं गर्हपतिंगृहपतिं नि षेदिरे ।
बर्हत्केतुमबृहत्केतुं पुरुरूपं धनस्प्र्तंधनस्पृतं सुशर्माणं सववसंस्ववसं जरद्विषमजरद्विषम् ॥२॥
तवामत्वामग्ने अग्ने मानुषीर ईळतेमानुषीरीळते विशो होत्राविदं विविचिं रत्नधातममरत्नधातमम्
गुहा सन्तं सुभग विश्वदर्शतं तुविष्वणसं सुयजं घर्तश्रियमघृतश्रियम् ॥३॥
तवाम अग्नेत्वामग्ने धर्णसिं विश्वधा वयं गीर्भिर गर्णन्तोगीर्भिर्गृणन्तो नमसोप सेदिम ।
स नो जुषस्व समिधानो अङगिरोअङ्गिरो देवो मर्तस्य यशसा सुदीतिभिः ॥४॥
तवम अग्नेत्वमग्ने पुरुरूपो विशे-विशेविशेविशे वयो दधासि परत्नथाप्रत्नथा पुरुष्टुत ।
पुरूण्य अन्नापुरूण्यन्ना सहसा वि राजसि तविषिःत्विषिः सा ते तित्विषाणस्य नाध्र्षेनाधृषे ॥५॥
तवाम अग्नेत्वामग्ने समिधानं यविष्ठ्य देवा दूतं चक्रिरे हव्यवाहनमहव्यवाहनम्
उरुज्रयसं घृतयोनिमाहुतं त्वेषं चक्षुर्दधिरे चोदयन्मति ॥६॥
तवामत्वामग्ने अग्ने परदिवप्रदिव आहुतं घर्तैःघृतैः सुम्नायवः सुषमिधा सम ईधिरेसमीधिरे
स वावृधान ओषधीभिरुक्षितोऽभि ज्रयांसि पार्थिवा वि तिष्ठसे ॥७॥
 
तवाम अग्ने धर्णसिं विश्वधा वयं गीर्भिर गर्णन्तो नमसोप सेदिम ।
स नो जुषस्व समिधानो अङगिरो देवो मर्तस्य यशसा सुदीतिभिः ॥
तवम अग्ने पुरुरूपो विशे-विशे वयो दधासि परत्नथा पुरुष्टुत ।
पुरूण्य अन्ना सहसा वि राजसि तविषिः सा ते तित्विषाणस्य नाध्र्षे ॥
तवाम अग्ने समिधानं यविष्ठ्य देवा दूतं चक्रिरे हव्यवाहनम ।
उरुज्रयसं घर्तयोनिम आहुतं तवेषं चक्षुर दधिरे चोदयन्मति ॥
 
तवाम अग्ने परदिव आहुतं घर्तैः सुम्नायवः सुषमिधा सम ईधिरे ।
स वाव्र्धान ओषधीभिर उक्षितो ऽभि जरयांसि पार्थिवा वि तिष्ठसे ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.८" इत्यस्माद् प्रतिप्राप्तम्