"ऋग्वेदः सूक्तं ५.१९" इत्यस्य संस्करणे भेदः

(लघु) Yann ५, । : replace
(लघु) Yann regex ५ : regexp
पङ्क्तिः १:
{{Rig Veda|५}}
 
<div class="verse">
<pre>
अभ्य अवस्थाः पर जायन्ते पर वव्रेर वव्रिश चिकेत ।
उपस्थे मातुर वि चष्टे ॥
Line १० ⟶ १४:
करीळन नो रश्म आ भुवः सम भस्मना वायुना वेविदानः ।
ता अस्य सन धर्षजो न तिग्माः सुसंशिता वक्ष्यो वक्षणेस्थाः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.१९" इत्यस्माद् प्रतिप्राप्तम्