"ऋग्वेदः सूक्तं ५.४९" इत्यस्य संस्करणे भेदः

(लघु) Yann ५, । : replace
(लघु) Yann regex ५ : regexp
पङ्क्तिः १:
{{Rig Veda|५}}
 
<div class="verse">
<pre>
देवं वो अद्य सवितारम एषे भगं च रत्नं विभजन्तम आयोः ।
आ वां नरा पुरुभुजा वव्र्त्यां दिवे-दिवे चिद अश्विना सखीयन ॥
Line १० ⟶ १४:
पर ये वसुभ्य ईवद आ नमो दुर ये मित्रे वरुणे सूक्तवाचः ।
अवैत्व अभ्वं कर्णुता वरीयो दिवस्प्र्थिव्योर अवसा मदेम ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.४९" इत्यस्माद् प्रतिप्राप्तम्