"ऋग्वेदः सूक्तं ५.६१" इत्यस्य संस्करणे भेदः

(लघु) Yann ५ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
के षठाष्ठा नरः शरेष्ठतमाश्रेष्ठतमाएक-एकएकक आयय ।
परमस्याः परावतः ॥१॥
कवक्व वोवोऽश्वाः ऽशवाः कव्र्भीशवःक्वाभीशवः कथं शेक कथा यय ।
पृष्ठे सदो नसोर्यमः ॥२॥
पर्ष्ठे सदो नसोर यमः ॥
जघने चोद एषां वि सक्थानि नरो यमुः ।
पुत्रक्र्थेपुत्रकृथे न जनयः ॥३॥
 
परा वीरास एतन मर्यासो भद्रजानयः ।
अग्नितपो यथासथ ॥४॥
सनत्साश्व्यं पशुमुत गव्यं शतावयम् ।
सनत साश्व्यम पशुम उत गव्यं शतावयम ।
श्यावाश्वस्तुताय या दोर्वीरायोपबर्बृहत् ॥५॥
शयावाश्वस्तुताय या दोर वीरायोपबर्ब्र्हत ॥
उत तवात्वा सत्रीस्त्री शशीयसी पुंसो भवति वस्यसी ।
अदेवत्रादराधसः ॥६॥
अदेवत्राद अराधसः ॥
वि या जानाति जसुरिं वि तर्ष्यन्तंतृष्यन्तं वि कामिनमकामिनम्
 
देवत्रा कर्णुतेकृणुते मनः ॥७॥
वि या जानाति जसुरिं वि तर्ष्यन्तं वि कामिनम ।
उत घा नेमो अस्तुतः पुमांपुमाँ इति बरुवेब्रुवे पणिः ।
देवत्रा कर्णुते मनः ॥
स वैरदेय इतइत्समः समः ॥॥८॥
उत घा नेमो अस्तुतः पुमां इति बरुवे पणिः ।
उत मेऽरपद्युवतिर्ममन्दुषी प्रति श्यावाय वर्तनिम् ।
स वैरदेय इत समः ॥
वि रोहिता पुरुमीळ्हाय येमतुर विप्राययेमतुर्विप्राय दीर्घयशसे ॥९॥
उत मे ऽरपद युवतिर ममन्दुषी परति शयावाय वर्तनिम ।
यो मे धेनूनां शतं वैददश्विरवैददश्विर्यथा यथा ददतददत्
वि रोहिता पुरुमीळ्हाय येमतुर विप्राय दीर्घयशसे ॥
तरन्त इव मंहना ॥१०॥
 
य ईं वहन्त आशुभिः पिबन्तो मदिरममदिरं मधु ।
यो मे धेनूनां शतं वैददश्विर यथा ददत ।
अत्र शरवांसिश्रवांसि दधिरे ॥११॥
तरन्त इव मंहना ॥
येषां शरियाधिश्रियाधि रोदसी विभ्राजन्ते रथेष्व आरथेष्वा
य ईं वहन्त आशुभिः पिबन्तो मदिरम मधु ।
दिवि रुक्म इवोपरि ॥१२॥
अत्र शरवांसि दधिरे ॥
युवा स मारुतो गणस तवेषरथोगणस्त्वेषरथो अनेद्यः ।
येषां शरियाधि रोदसी विभ्राजन्ते रथेष्व आ ।
शुभंयावाप्रतिष्कुतः ॥१३॥
दिवि रुक्म इवोपरि ॥
को वेद नूनम एषांनूनमेषां यत्रा मदन्ति धूतयः ।
 
ऋतजाता अरेपसः ॥१४॥
युवा स मारुतो गणस तवेषरथो अनेद्यः ।
यूयमयूयं मर्तं विपन्यवः परणेतारप्रणेतार इत्था धिया ।
शुभंयावाप्रतिष्कुतः ॥
शरोतारोश्रोतारो यामहूतिषु ॥१५॥
को वेद नूनम एषां यत्रा मदन्ति धूतयः ।
रतजाता अरेपसः ॥
यूयम मर्तं विपन्यवः परणेतार इत्था धिया ।
शरोतारो यामहूतिषु ॥
 
ते नो वसूनि काम्या पुरुश्चन्द्रा रिशादसः ।
आ यज्ञियासो वव्र्त्तनववृत्तन ॥१६॥
एतमएतं मे सतोमम ऊर्म्येस्तोममूर्म्ये दार्भ्याय परा वह ।
गिरो देवि रथीररथीरिव इव ॥॥१७॥
उत मे वोचताद इतिवोचतादिति सुतसोमे रथवीतौ ।
न कामो अप वेति मे ॥१८॥
एष क्षेति रथवीतिर्मघवा गोमतीरनु ।
पर्वतेष्वपश्रितः ॥१९॥
 
एष कषेति रथवीतिर मघवा गोमतीर अनु ।
पर्वतेष्व अपश्रितः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.६१" इत्यस्माद् प्रतिप्राप्तम्