"ऋग्वेदः सूक्तं ५.६७" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ५, ॥ : replace
पङ्क्तिः १:
बळ इत्था देव निष्क्र्तम आदित्या यजतम बर्हत |
वरुण मित्रार्यमन वर्षिष्ठं कषत्रम आशाथे ||
आ यद योनिं हिरण्ययं वरुण मित्र सदथः |
धर्तारा चर्षणीनां यन्तं सुम्नं रिशादसा ||
विश्वे हि विश्ववेदसो वरुणो मित्रो अर्यमा |
वरता पदेव सश्चिरे पान्ति मर्त्यं रिषः ||
 
ते हि सत्या रतस्प्र्श रतावानो जने-जने |
सुनीथासः सुदानवो ऽंहोश चिद उरुचक्रयः ||
को नु वाम मित्रास्तुतो वरुणो वा तनूनाम |
तत सु वाम एषते मतिर अत्रिभ्य एषते मतिः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.६७" इत्यस्माद् प्रतिप्राप्तम्