"नारदपुराणम्- पूर्वार्धः/अध्यायः ४४" इत्यस्य संस्करणे भेदः

नारदपुराणम्- पूर्वार्धः using AWB
No edit summary
पङ्क्तिः ९२:
शब्दः श्रोत्रं तथा खानि त्रयमाकाशयोनिजम् ।। ४४-२८ ।।
 
वायोः स्पर्सस्तथास्पर्शस्तथा चेष्टा त्वक्चैव त्रितयं स्मृतम् ।।
रूपं चक्षुस्तथा पाकस्त्रिविधं तेज उच्यते ।। ४४-२९ ।।
 
पङ्क्तिः ९८:
घ्रेयं घ्राणं शरीरं च एते भूमिगुणास्त्रयः ।। ४४-३० ।।
 
महाभूतानि पचैवपंचैव षष्टं च मन उच्यते ।।
इन्द्रियाणि मनश्चैव विज्ञातान्यस्य भारत ।। ४४-३१ ।।
 
पङ्क्तिः १११:
 
एतेन सर्वमेवेदं विभुना च्याप्तमन्तरम् ।।
पुरुषैरिंद्रियाणीह वेदितव्यानि कृत्स्त्रशःकृत्स्नशः ।। ४४-३५ ।।
 
तमो रजश्च सत्त्वं च तेऽपि भावास्तदाश्रिताः ।।
एतां बुद्धिं नरो बुद्धाबुद्ध्वा भूतानागतिं गतिम् ।। ४४-३६ ।।
 
समवेक्ष्य शनैश्चैवं लभते शममुत्तमम् ।।
गुणैर्विनश्यते बुद्दिर्बुद्धेरेवेंद्रियाण्यपि ।। ४४-३७ ।।
 
मनःषष्टानि भूतानि बुद्ध्यबावेबुद्ध्यभावे कुतो गुणाः ।।
इति तन्मयमेवैतत्सर्वं स्थावरजंगमम् ।। ४४-३८ ।।