"ऋग्वेदः सूक्तं ५.७५" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ५, ॥ : replace
पङ्क्तिः १:
परति परियतमं रथं वर्षणं वसुवाहनम |
सतोता वाम अश्विनाव रषि सतोमेन परति भूषति माध्वी मम शरुतं हवम ||
अत्यायातम अश्विना तिरो विश्वा अहं सना |
दस्रा हिरण्यवर्तनी सुषुम्ना सिन्धुवाहसा माध्वी मम शरुतं हवम ||
आ नो रत्नानि बिभ्रताव अश्विना गछतं युवम |
रुद्रा हिरण्यवर्तनी जुषाणा वाजिनीवसू माध्वी मम शरुतं हवम ||
 
सुष्टुभो वां वर्षण्वसू रथे वाणीच्य आहिता |
उत वां ककुहो मर्गः पर्क्षः कर्णोति वापुषो माध्वी मम शरुतं हवम ||
बोधिन्मनसा रथ्येषिरा हवनश्रुता |
विभिश चयवानम अश्विना नि याथो अद्वयाविनम माध्वी मम शरुतं हवम ||
आ वां नरा मनोयुजो ऽशवासः परुषितप्सवः |
वयो वहन्तु पीतये सह सुम्नेभिर अश्विना माध्वी मम शरुतं हवम ||
 
अश्विनाव एह गछतं नासत्या मा वि वेनतम |
तिरश चिद अर्यया परि वर्तिर यातम अदाभ्या माध्वी मम शरुतं हवम ||
अस्मिन यज्ञे अदाभ्या जरितारं शुभस पती |
अवस्युम अश्विना युवं गर्णन्तम उप भूषथो माध्वी मम शरुतं हवम ||
अभूद उषा रुशत्पशुर आग्निर अधाय्य रत्वियः |
अयोजि वां वर्षण्वसू रथो दस्राव अमर्त्यो माध्वी मम शरुतं हवम ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.७५" इत्यस्माद् प्रतिप्राप्तम्