"ऋग्वेदः सूक्तं ५.७५" इत्यस्य संस्करणे भेदः

(लघु) Yann ५ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
प्रति प्रियतमं रथं वृषणं वसुवाहनम् ।
परति परियतमं रथं वर्षणं वसुवाहनम ।
सतोतास्तोता वामवामश्विनावृषि अश्विनावस्तोमेन रषि सतोमेन परतिप्रति भूषति माध्वी मम शरुतंश्रुतं हवमहवम् ॥१॥
अत्यायातम अश्विनाअत्यायातमश्विना तिरो विश्वा अहं सना ।
दस्रा हिरण्यवर्तनी सुषुम्ना सिन्धुवाहसा माध्वी मम शरुतंश्रुतं हवमहवम् ॥२॥
आ नो रत्नानि बिभ्रतावबिभ्रतावश्विना अश्विनागच्छतं गछतं युवमयुवम्
रुद्रा हिरण्यवर्तनी जुषाणा वाजिनीवसू माध्वी मम शरुतंश्रुतं हवमहवम् ॥३॥
सुष्टुभो वां वर्षण्वसूवृषण्वसू रथे वाणीच्य आहितावाणीच्याहिता
 
उत वां ककुहो मर्गःमृगः पर्क्षःपृक्षः कर्णोतिकृणोति वापुषो माध्वी मम शरुतंश्रुतं हवमहवम् ॥४॥
सुष्टुभो वां वर्षण्वसू रथे वाणीच्य आहिता ।
उत वां ककुहो मर्गः पर्क्षः कर्णोति वापुषो माध्वी मम शरुतं हवम ॥
बोधिन्मनसा रथ्येषिरा हवनश्रुता ।
विभिश चयवानम अश्विनाविभिश्च्यवानमश्विना नि याथो अद्वयाविनमअद्वयाविनं माध्वी मम शरुतंश्रुतं हवमहवम् ॥५॥
आ वां नरा मनोयुजोमनोयुजोऽश्वासः ऽशवासः परुषितप्सवःप्रुषितप्सवः
वयो वहन्तु पीतये सह सुम्नेभिर अश्विनासुम्नेभिरश्विना माध्वी मम शरुतंश्रुतं हवमहवम् ॥६॥
अश्विनावेह गच्छतं नासत्या मा वि वेनतम् ।
तिरश्चिदर्यया परि वर्तिर्यातमदाभ्या माध्वी मम श्रुतं हवम् ॥७॥
अस्मिन यज्ञेअस्मिन्यज्ञे अदाभ्या जरितारं शुभस पतीशुभस्पती
अवस्युमश्विना युवं गृणन्तमुप भूषथो माध्वी मम श्रुतं हवम् ॥८॥
अभूदुषा रुशत्पशुराग्निरधाय्यृत्वियः ।
अयोजि वां वृषण्वसू रथो दस्रावमर्त्यो माध्वी मम श्रुतं हवम् ॥९॥
 
अश्विनाव एह गछतं नासत्या मा वि वेनतम ।
तिरश चिद अर्यया परि वर्तिर यातम अदाभ्या माध्वी मम शरुतं हवम ॥
अस्मिन यज्ञे अदाभ्या जरितारं शुभस पती ।
अवस्युम अश्विना युवं गर्णन्तम उप भूषथो माध्वी मम शरुतं हवम ॥
अभूद उषा रुशत्पशुर आग्निर अधाय्य रत्वियः ।
अयोजि वां वर्षण्वसू रथो दस्राव अमर्त्यो माध्वी मम शरुतं हवम ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.७५" इत्यस्माद् प्रतिप्राप्तम्