"ऋग्वेदः सूक्तं ५.७८" इत्यस्य संस्करणे भेदः

(लघु) Yann ५, ॥ : replace
(लघु) Yann ५, । : replace
पङ्क्तिः १:
अश्विनाव एह गछतं नासत्या मा वि वेनतम |
हंसाव इव पततम आ सुतां उप ॥
अश्विना हरिणाव इव गौराव इवानु यवसम |
हंसाव इव पततम आ सुतां उप ॥
अश्विना वाजिनीवसू जुषेथां यज्ञम इष्टये |
हंसाव इव पततम आ सुतां उप ॥
 
अत्रिर यद वाम अवरोहन्न रबीसम अजोहवीन नाधमानेव योषा |
शयेनस्य चिज जवसा नूतनेनागछतम अश्विना शंतमेन ॥
वि जिहीष्व वनस्पते योनिः सूष्यन्त्या इव |
शरुतम मे अश्विना हवं सप्तवध्रिं च मुञ्चतम ॥
भीताय नाधमानाय रषये सप्तवध्रये |
मायाभिर अश्विना युवं वर्क्षं सं च वि चाचथः ॥
 
यथा वातः पुष्करिणीं समिङगयति सर्वतः |
एवा ते गर्भ एजतु निरैतु दशमास्यः ॥
यथा वातो यथा वनं यथा समुद्र एजति |
एवा तवं दशमास्य सहावेहि जरायुणा ॥
दश मासाञ छशयानः कुमारो अधि मातरि |
निरैतु जीवो अक्षतो जीवो जीवन्त्या अधि ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.७८" इत्यस्माद् प्रतिप्राप्तम्