"ऋग्वेदः सूक्तं ५.७८" इत्यस्य संस्करणे भेदः

(लघु) Yann ५ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अश्विनावअश्विनावेह एह गछतंगच्छतं नासत्या मा वि वेनतमवेनतम्
हंसाविव पततमा सुताँ उप ॥१॥
हंसाव इव पततम आ सुतां उप ॥
अश्विना हरिणावहरिणाविव इवगौराविवानु गौराव इवानु यवसमयवसम्
हंसाविव पततमा सुताँ उप ॥२॥
हंसाव इव पततम आ सुतां उप ॥
अश्विना वाजिनीवसू जुषेथां यज्ञम इष्टयेयज्ञमिष्टये
हंसाविव पततमा सुताँ उप ॥३॥
हंसाव इव पततम आ सुतां उप ॥
अत्रिर्यद्वामवरोहन्नृबीसमजोहवीन्नाधमानेव योषा ।
 
श्येनस्य चिज्जवसा नूतनेनागच्छतमश्विना शंतमेन ॥४॥
अत्रिर यद वाम अवरोहन्न रबीसम अजोहवीन नाधमानेव योषा ।
शयेनस्य चिज जवसा नूतनेनागछतम अश्विना शंतमेन ॥
वि जिहीष्व वनस्पते योनिः सूष्यन्त्या इव ।
शरुतमश्रुतं मे अश्विना हवं सप्तवध्रिं च मुञ्चतममुञ्चतम् ॥५॥
भीताय नाधमानाय रषयेऋषये सप्तवध्रये ।
मायाभिर अश्विनामायाभिरश्विना युवं वर्क्षंवृक्षं सं च वि चाचथः ॥६॥
यथा वातः पुष्करिणीं समिङगयतिसमिङ्गयति सर्वतः ।
एवा ते गर्भ एजतु निरैतु दशमास्यः ॥७॥
यथा वातो यथा वनं यथा समुद्र एजति ।
एवा तवंत्वं दशमास्य सहावेहि जरायुणा ॥८॥
दश मासाञ छशयानःमासाञ्छशयानः कुमारो अधि मातरि ।
निरैतु जीवो अक्षतो जीवो जीवन्त्या अधि ॥९॥
 
यथा वातः पुष्करिणीं समिङगयति सर्वतः ।
एवा ते गर्भ एजतु निरैतु दशमास्यः ॥
यथा वातो यथा वनं यथा समुद्र एजति ।
एवा तवं दशमास्य सहावेहि जरायुणा ॥
दश मासाञ छशयानः कुमारो अधि मातरि ।
निरैतु जीवो अक्षतो जीवो जीवन्त्या अधि ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.७८" इत्यस्माद् प्रतिप्राप्तम्