"ऋग्वेदः सूक्तं ५.८०" इत्यस्य संस्करणे भेदः

(लघु) Yann ५ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
द्युतद्यामानं बृहतीमृतेन ऋतावरीमरुणप्सुं विभातीम् ।
दयुतद्यामानम बर्हतीम रतेन रतावरीम अरुणप्सुं विभातीम ।
देवीमुषसं स्वरावहन्तीं प्रति विप्रासो मतिभिर्जरन्ते ॥१॥
देवीम उषसं सवर आवहन्तीम परति विप्रासो मतिभिर जरन्ते ॥
एषा जनं दर्शता बोधयन्ती सुगानसुगान्पथः पथःकृण्वती कर्ण्वती यात्य अग्रेयात्यग्रे
बर्हद्रथाबृहद्रथा बर्हतीबृहती विश्वमिन्वोषा जयोतिरज्योतिर्यच्छत्यग्रे यछत्यअह्नाम् अग्रे अह्नाम ॥॥२॥
एषा गोभिररुणेभिर्युजानास्रेधन्ती रयिमप्रायु चक्रे ।
एषा गोभिर अरुणेभिर युजानास्रेधन्ती रयिम अप्रायु चक्रे ।
पथो रदन्ती सुविताय देवी पुरुष्टुता विश्ववारा वि भाति ॥३॥
एषा व्येनी भवति द्विबर्हा आविष्कृण्वाना तन्वं पुरस्तात् ।
ऋतस्य पन्थामन्वेति साधु प्रजानतीव न दिशो मिनाति ॥४॥
एषा शुभ्रा न तन्वो विदानोर्ध्वेव सनातीस्नाती दर्शयेदृशये नो अस्थातअस्थात्
अप दवेषोद्वेषो बाधमाना तमांस्य उषातमांस्युषा दिवो दुहिता जयोतिषागातज्योतिषागात् ॥५॥
एषा परतीचीप्रतीची दुहिता दिवो नॄन योषेवनॄन्योषेव भद्रा नि रिणीते अप्सः ।
वयूर्ण्वतीव्यूर्ण्वती दाशुषे वार्याणि पुनर जयोतिर युवतिःपुनर्ज्योतिर्युवतिः पूर्वथाकः ॥६॥
 
एषा वयेनी भवति दविबर्हा आविष्क्र्ण्वाना तन्वम पुरस्तात ।
रतस्य पन्थाम अन्व एति साधु परजानतीव न दिशो मिनाति ॥
एषा शुभ्रा न तन्वो विदानोर्ध्वेव सनाती दर्शये नो अस्थात ।
अप दवेषो बाधमाना तमांस्य उषा दिवो दुहिता जयोतिषागात ॥
एषा परतीची दुहिता दिवो नॄन योषेव भद्रा नि रिणीते अप्सः ।
वयूर्ण्वती दाशुषे वार्याणि पुनर जयोतिर युवतिः पूर्वथाकः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.८०" इत्यस्माद् प्रतिप्राप्तम्