"गणेशस्तोत्रम्" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः १:
<div class="verse">
Sanskrit text moved from Hindi Wikipedia
<pre>
श्रीगणेशाय नमः . नारद उवाच .
नारद उवाच ।
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् .
भक्तावासं स्मरेनित्यं आयुःकामार्थसिद्धये ....
 
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् .
श्रीगणेशाय नमः . नारद उवाच .
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ....
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् .
 
भक्तावासं स्मरेनित्यं आयुःकामार्थसिद्धये .. १..
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च .
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् .
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ....
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् .. २..
 
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च .
नवमं भालचन्द्रं च दशमं तु विनायकम् .
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् .. ३..
एकादशं गणपतिं द्वादशं तु गजाननम् ....
नवमं भालचन्द्रं च दशमं तु विनायकम् .
 
एकादशं गणपतिं द्वादशं तु गजाननम् .. ४..
द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः .
न च विघ्नभयं तस्य सर्वसिद्धिकरः प्रभुः ....
 
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् .
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ....
जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् .
 
संवत्सरेण सिद्धिं च लभते नात्र संशयः .. ७..
जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् .
अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् .
संवत्सरेण सिद्धिं च लभते नात्र संशयः ....
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः .. ८..
 
.. इति श्रीनारदपुराणे संकटनाशनं गणेशस्तोत्रं संपूर्णम् ..
अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् .
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ....
 
.. इति श्रीनारदपुराणे संकटनाशनं गणेशस्तोत्रं संपूर्णम् ..
</pre>
</div>
"https://sa.wikisource.org/wiki/गणेशस्तोत्रम्" इत्यस्माद् प्रतिप्राप्तम्