"देवीभागवतपुराणम्/स्कन्धः ०९/अध्यायः १२" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य देवीभागवत/स्कन्ध ९/अध्याय १२ पृष्ठं [[देवीभागवतपुराणम्/स्कन्...
No edit summary
 
पङ्क्तिः १:
गङ्‌गोपाख्यानवर्णनम्
<poem><span style="font-size: 14pt; line-height: 175%">
 
श्रीनारायण उवाच ।।
<poem><span style="font-size: 14pt; line-height: 175200%">श्रीनारायण उवाच ।।
ध्यानं च कण्व शाखोक्तं सर्वं पापप्रणाशनम् ।।
श्वेतपंकजवर्णाभां गंगां पापप्रणाशिनीम् ।।१।।
Line १६५ ⟶ १६६:
स्थाने स्थाने स्थापिता सा कृष्णेन च परात्मना ।।७९।।
कृष्णस्वरूपा परमा सर्वब्रह्मांडपूजिता ।।
इति श्रीदेवीभागवते महापुराणे नवमस्कन्धे द्वादशोऽध्यायः ।। १२ ।।
 
 
</span></poem>
इति श्रीदेवीभागवते महापुराणे नवमस्कन्धे द्वादशोऽध्यायः ।। १२ ।।