"संस्कृत व्यवहार साहस्री" इत्यस्य संस्करणे भेदः

पङ्क्तिः ११२:
* '''आम्, तत् सत्यम् ।''' = Yes,that is right.
* '''समीचीना सूचना ।''' = A good suggestion indeed.
* '''किंचित्किञ्चित् एव ।''' = A little.
* '''किमर्थं तद् न भवति ?''' = Why can't that be done ?
* '''भवतु नाम ।''' = Leave it at that.
"https://sa.wikisource.org/wiki/संस्कृत_व्यवहार_साहस्री" इत्यस्माद् प्रतिप्राप्तम्