"ऋग्वेदः सूक्तं ६.४७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १५:
धृषत्पिब कलशे सोममिन्द्र वृत्रहा शूर समरे वसूनाम् ।
माध्यंदिने सवन आ वृषस्व रयिस्थानो रयिमस्मासु धेहि ॥६॥
इन्द्र प्र णः पुरतेवपुरएतेव पश्य प्र नो नय प्रतरं वस्यो अच्छ ।
भवा सुपारो अतिपारयो नो भवा सुनीतिरुत वामनीतिः ॥७॥
उरुं नो लोकमनु नेषि विद्वान्स्वर्वज्ज्योतिरभयं स्वस्ति ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_६.४७" इत्यस्माद् प्रतिप्राप्तम्