"ऋग्वेदः सूक्तं ७.३" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरेक्र्णुध्वमदूतमध्वरे कृणुध्वम्
यो मर्त्येषु निध्रुविरतावानिध्रुविरृतावा तपुर्मूर्धा घर्तान्नःघृतान्नः पावकः ॥१॥
प्रोथदश्वो न यवसेऽविष्यन्यदा महः संवरणाद्व्यस्थात् ।
परोथदश्वो न यवसे.अविष्यन यदा महः संवरणाद वयस्थात ।
आदस्य वातो अनु वाति शोचिरध समस्म ते वरजनंव्रजनं कर्ष्णमस्ति ॥कृष्णमस्ति ॥२॥
उद यस्यउद्यस्य ते नवजातस्य वर्ष्णो.अग्नेवृष्णोऽग्ने चरन्त्यजरा इधानाः ।
अछाअच्छा दयामरुषोद्यामरुषो धूम एति सं दूतो अग्न ईयसे हि देवान ॥देवान् ॥३॥
वि यस्य ते पर्थिव्यांपृथिव्यां पाजो अश्रेत तर्षुअश्रेत्तृषु यदन्ना समव्र्क्तजम्भैःसमवृक्त जम्भैः
सेनेव सर्ष्टासृष्टा परसितिष टप्रसितिष्ट एति यवं न दस्म जुह्वा विवेक्षि ॥४॥
तमिद दोषातमिद्दोषा तमुषसि यविष्ठमग्निमत्यं न मर्जयन्त नरः ।
निशिशाना अतिथिमस्य योनौ दीदाय शोचिराहुतस्य वर्ष्णः ॥वृष्णः ॥५॥
सुसन्द्र्कसुसंदृक्ते तेस्वनीक सवनीक परतीकंप्रतीकं वि यद रुक्मोयद्रुक्मो न रोचस उपाके ।
दिवो न ते तन्यतुरेति शुष्मश्चित्रो न सूरः परतिप्रति चक्षि भानुम ॥भानुम् ॥६॥
यथा वः सवाहाग्नयेस्वाहाग्नये दाशेम परीळाभिर्घ्र्तवद्भिश्चपरीळाभिर्घृतवद्भिश्च हव्यैः ।
तेभिर्नो अग्ने अमितैर्महोभिः शतं पूर्भिरायसीभिर्नि पाहि ॥७॥
या वा ते सन्ति दाशुषे अध्र्ष्टाअधृष्टा गिरो वा याभिर्न्र्वतीरुरुष्याःयाभिर्नृवतीरुरुष्याः
ताभिर्नः सूनो सहसो नि पाहि समत सूरीञ जरितॄञ जातवेदः ॥स्मत्सूरीञ्जरितॄञ्जातवेदः ॥८॥
निर्यतनिर्यत्पूतेव पूतेवस्वधितिः सवधितिःशुचिर्गात्स्वया शुचिर्गात सवया कर्पाकृपा तन्वा रोचमानः ।
आ यो मात्रोरुशेन्यो जनिष्ट देवयज्याय सुक्रतुः पावकः ॥९॥
एता नो अग्ने सौभगा दिदीह्यपि करतुंक्रतुं सुचेतसं वतेम ।
विश्वा सतोत्र्भ्योस्तोतृभ्यो गर्णतेगृणते च सन्तु यूयं पात ...स्वस्तिभिः सदा नः ॥१०॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.३" इत्यस्माद् प्रतिप्राप्तम्