"ऋग्वेदः सूक्तं ७.८" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
इन्धे राजा समर्यो नमोभिर्यस्य परतीकमाहुतंप्रतीकमाहुतं घर्तेनघृतेन
नरो हव्येभिरीळते सबाध आग्निरग्र उषसामशोचि ॥१॥
अयमु षयष्य सुमहानवेदिसुमहाँ अवेदि होता मन्द्रो मनुषो यज्वोयह्वो अग्निः ।
वि भा अकः ससृजानः पृथिव्यां कृष्णपविरोषधीभिर्ववक्षे ॥२॥
वि भा अकः सस्र्जानः पर्थिव्यां कर्ष्णपविरोषधीभिर्ववक्षे ॥
कया नो अग्ने वि वसः सुव्र्क्तिंसुवृक्तिं कामु सवधां रणवःस्वधामृणवः शस्यमानः ।
कदा भवेम पतयहपतयः सुदत्र रायो वन्तारो दुष्टरस्य साधोः ॥३॥
प्रप्रायमग्निर्भरतस्य शृण्वे वि यत्सूर्यो न रोचते बृहद्भाः ।
पर-परायमग्निर्भरतस्य शर्ण्वे वि यत सूर्यो न रोचतेब्र्हद भाः ।
अभि यः पूरुं पर्तनासुपृतनासु तस्थौ दयुतानोद्युतानो दैव्यो अतिथिः शुशोच ॥४॥
असन्नित तवेअसन्नित्त्वे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः ।
सतुतश्चिदग्नेस्तुतश्चिदग्ने शर्ण्विषेशृण्विषे गर्णानःगृणानः सवयंस्वयं वर्धस्व तन्वं सुजात ॥५॥
इदं वचः शतसाः संसहस्रमुदग्नये जनिषीष्ट दविबर्हाःद्विबर्हाः
शं यत सतोत्र्भ्ययत्स्तोतृभ्य आपये भवाति दयुमदमीवचातनंद्युमदमीवचातनं रक्षोहा ॥६॥
नू त्वामग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम् ।
नू तवामग्न ईमहे ... ॥
इषं स्तोतृभ्यो मघवद्भ्य आनड्यूयं पात स्वस्तिभिः सदा नः ॥७॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.८" इत्यस्माद् प्रतिप्राप्तम्