"ऋग्वेदः सूक्तं ७.१५" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
उपसद्याय मीळ्हुष आस्ये जुहुता हविः ।
यो नो नेदिष्ठमाप्यम ॥नेदिष्ठमाप्यम् ॥१॥
यः पञ्च चर्षणीरभि निषसाद दमे-दमेदमेदमे
कविर्गृहपतिर्युवा ॥२॥
कविर्ग्र्हपतिर्युवा ॥
स नो वेदो अमात्यमग्नी रक्षतु विश्वतः ।
उतास्मान्पात्वंहसः ॥३॥
उतास्मान पात्वंहसः ॥
नवं नु सतोममग्नयेस्तोममग्नये दिवः शयेनायश्येनाय जीजनमजीजनम्
वस्वः कुविद वनातिकुविद्वनाति नः ॥४॥
सपार्हास्पार्हा यस्य शरियोश्रियो दर्शेदृशे रयिर्वीरवतो यथा ।
अग्रे यज्ञस्य शोचतः ॥५॥
सेमां वेतु वषट्क्र्तिमग्निर्जुषतवषट्कृतिमग्निर्जुषत नो गिरः ।
यजिष्ठो हव्यवाहनः ॥६॥
नि तवात्वा नक्ष्य विश्पते दयुमन्तंद्युमन्तं देव धीमहि ।
सुवीरमग्न आहुत ॥७॥
कषपक्षप उस्रश्च दीदिहि सवग्नयस्त्वयास्वग्नयस्त्वया वयमवयम्
सुवीरस्त्वमस्मयुः ॥८॥
उप तवात्वा सातये नरो विप्रासो यन्ति धीतिभिः ।
उपाक्षरा सहस्रिणी ॥९॥
उपाक्षरासहस्रिणी ॥
अग्नी रक्षांसि सेधति शुक्रशोचिरमर्त्यः ।
शुचिः पावक ईड्यः ॥१०॥
स नो राधांस्या भरेशानः सहसो यहो ।
भगश्च दातुवार्यमदातु वार्यम् ॥११॥
तवमग्नेत्वमग्ने वीरवद यशोवीरवद्यशो देवश्च सविता भगः ।
दितिश्च दाति वार्यम् ॥१२॥
दितिश्चदाति वार्यम ॥
अग्ने रक्षा णो अंहसः परतिप्रति षमष्म देव रीषतः ।
तपिष्ठैरजरो दह ॥१३॥
अधा मही न आयस्यनाध्र्ष्टोआयस्यनाधृष्टो नर्पीतयेनृपीतये
पूर्भवा शतभुजिः ॥१४॥
तवंत्वं नः पाह्यंहसो दोषावस्तरघायतः ।
दिवा नक्तमदाभ्य ॥१५॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.१५" इत्यस्माद् प्रतिप्राप्तम्